________________
२२०
આગમ જતા
श्रीपोसीनातीर्थाधिपति-श्रीपार्श्वनाथस्तुतिः ।
१ कल्याणाम्बुधिवर्धते शशधर सद्बोधवल्ल्यम्बुदम्
शुद्ध ज्ञानपयोजभेदन विधौ वैरोचन निव्यर्थम् । सञ्चारित्रमणिप्रदानदलितोन्मोहादिशवत्करम् ,
__पोसीने जिनपार्श्व माप्तमहित स्तौम्यन्वह भक्तिभाक्॥ २ यो जीमूतजलेन नाऽभिभवितु दैत्येन शक्तोऽभवत् ,
नासाऽग्रप्रमितेन विशुदुदयैनिर्धातवृन्दैः सह । मुक्तः प्रत्यहमात्मसाम्यजलघेः स्थैर्यामिमालालिना,
त प्रत्यूहनिवारणैकनिपुण पोसीनपार्श्व मम॥ ३ नमत पार्श्वजिनौं गतदुषण,
नगरपोसिनचत्यविभूषणम्। नतसुराऽसुरकिन्नरनायक,
__ भविहिताऽमृतसिंधुषिधायकम् ॥
8 धर्म महिमाख्यापिका स्तुतिः ।
१ संसारवासहरणप्रवरेण भाव
धर्मेण संघरणलब्धवरालयेव। मुक्ता शुभ युरशुभद्रविणा भलाविपद् ?
गदानुतापमनुसंयततासमेता ॥ २ सिद्धा सिध्यन्ति जीवा, मलिनपटलज मोहनीय विभिद्य,
सेत्स्यन्ति प्रोज्झ्य जन्मान्तकजनितरुज प्राप्य निर्वाणभावं ते सर्वे वीतरागैर्गदितमनुपम त्यागधर्म निषेव्य, तत् स स्तात् स्वर्गमोक्षप्रद उदितः समस्वार्थबोध: सुधर्मः ॥