SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२० આગમ જતા श्रीपोसीनातीर्थाधिपति-श्रीपार्श्वनाथस्तुतिः । १ कल्याणाम्बुधिवर्धते शशधर सद्बोधवल्ल्यम्बुदम् शुद्ध ज्ञानपयोजभेदन विधौ वैरोचन निव्यर्थम् । सञ्चारित्रमणिप्रदानदलितोन्मोहादिशवत्करम् , __पोसीने जिनपार्श्व माप्तमहित स्तौम्यन्वह भक्तिभाक्॥ २ यो जीमूतजलेन नाऽभिभवितु दैत्येन शक्तोऽभवत् , नासाऽग्रप्रमितेन विशुदुदयैनिर्धातवृन्दैः सह । मुक्तः प्रत्यहमात्मसाम्यजलघेः स्थैर्यामिमालालिना, त प्रत्यूहनिवारणैकनिपुण पोसीनपार्श्व मम॥ ३ नमत पार्श्वजिनौं गतदुषण, नगरपोसिनचत्यविभूषणम्। नतसुराऽसुरकिन्नरनायक, __ भविहिताऽमृतसिंधुषिधायकम् ॥ 8 धर्म महिमाख्यापिका स्तुतिः । १ संसारवासहरणप्रवरेण भाव धर्मेण संघरणलब्धवरालयेव। मुक्ता शुभ युरशुभद्रविणा भलाविपद् ? गदानुतापमनुसंयततासमेता ॥ २ सिद्धा सिध्यन्ति जीवा, मलिनपटलज मोहनीय विभिद्य, सेत्स्यन्ति प्रोज्झ्य जन्मान्तकजनितरुज प्राप्य निर्वाणभावं ते सर्वे वीतरागैर्गदितमनुपम त्यागधर्म निषेव्य, तत् स स्तात् स्वर्गमोक्षप्रद उदितः समस्वार्थबोध: सुधर्मः ॥
SR No.540005
Book TitleAgam Jyot 1970 Varsh 05
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1970
Total Pages280
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy