Book Title: Agam 44 Chulika 01 Nandi Sutra Shwetambar
Author(s): Sudharmaswami, Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 13
________________ इंदिअपच्चक्वं?, २ पंचविहं प्रण्णत्तं, तंजहा सोइंदिअ० चक्खिदिअ० घाणिदिंअ० जिल्भिदिअ० फासिंदिअपच्चक्खीहासे किं | तं नोइंदिअपच्चक्खं?, २ तिविहं पण्णत्तं, तंजहा ओहिनाण० मणपजवणाण० केवलनाणपच्चक्खो से किं तं ओहिनाणपच्चक्वं?, २ दुविहं पण्णत्तं, तंजहा भवपच्चइअंच खओवसमियं चोदो से किं तं भवपच्चइअं?, २ दुण्हं, तंजहा देवाण य नेइआण यो से किं तं खओवसमिअं?, २ दुण्हं, तंजहा मणूसाण य पंचेंदिअतिरिक्खजोणिआण य को हेऊ खाओवसमियं?, खाओवसमियं त्यावरणिजाणं कमाणं उदिण्णाणं खएणं अणुदिण्णाणं उवसमेणं ओहिनाणं समुप्पजइ८॥ अहवा गुणपडिवनस्स अणगारस्स ओहिनाणं समुप्पज्जइ, तं समासओ छव्विहं पन्नत्तं तं०-आणुगामिअंअणाणुगामिअंवड्ढमाणयं हीयमाणयं पडिवाइयं अप्पडिवाइयो। से किं तं आणुगामिअं ओहिनाणं?, २ दुविहं पण्णत्तं तंजहा अंतगयं च मझगयं च, से किं तं अंतगयं?, २ तिविहं पन्नत्तं, तंजहा पुरओ अन्तगयं मग्गओ अन्तगयं पासओ अन्तगयं, से किं तं पुरओ अंतगयं?, २ जहानामए केइ पुरिसे उई वा चडुलिअं वा अलायं वा मणिं वा पईवं वा जोई वा पुरओ का पणुल्लेमाणे २ गच्छेज्जा, से तं पुरओ अंतगयं, से किं तं मग्गओ अन्तगयं?, २ से जहानामए केइ पुरिसे उकं वा० मग्गओ काउं अणुकड्ढेमाणे २ गच्छिज्जा, से तं मग्गओ अंतगयं, से किं तं पासओ अंतगयं?, २ से जहा नामए केइ पुरिसे उचं वा० पासओ काउं परिकड्ढेमाणे २ गच्छिज्जा, से तं पासओ अंतगयं, से तं अंतगयासे किं तमझगय?, २ से जहानामए केइ पुरिसे उक्कं० मत्थए काउं समुव्वहमाणे ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44