Book Title: Agam 44 Chulika 01 Nandi Sutra Shwetambar
Author(s): Sudharmaswami, Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 18
________________ जहन्नेणं पलिओवमस्स असंखिज्जइभागं उक्कोसेणवि पलिओवमस्स असंखिज्जइभागं अतीयमणागयं वा कालं जाणइ पासइ, तं चेव विउलमई अब्भहियतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ, भावओ णं उज्जुमई अणते भावे जाणइ पासइ सव्वभावाणं अणंतभागं जाणइ पासइ, तं चेव विलमई अब्भहियतागं विउलतरागं विशुद्धतागं वितिमिस्तरागं जाणइ पासइ मणपज्जवनाणं पुण जणमणपरिचिंतिअत्थपागडणीमाणुसखित्तनिबद्धं गुणपच्चइअंचरित्तवओ ॥१८॥ सेत्तं मणपज्जवनाणं ॥१८॥ से किं तं केवलनाणं? २ दुविहं पन्नत्तं, तंजहा भवत्यकेवलनाणं च सिद्धकेवलनाणं चोसे किं तं भवत्थकेवलनाणं?, २ दुविहं पण्णत्तं, तंजहा सजोगि० च अयोगिभवत्यकेवलनाणंच, से किं तं सजोगिभवत्थकेवलनाणं?.२ दुविहं पुण्णत्तं तंजहा पढमसमय० च अपढमसमयसजोगिभवत्थकेवलनाणं च, । अहवा चरमसमय० च अचरमसमयसजोगिभवत्थकेवलनाणं च, से तं सजोगिभवत्थकेवलनाणं, से किं तं अयोगिभवत्थकेवलनाणं? २ दुविहं पन्नत्तं, तंजहा पढमसमय० च अपढमसमयअजोगि० | च अहवा चरमसमयअजोगि० च अचरमसमयअजोगिभवत्थकेवलनाणं च, से तं अजोगिभवत्थकेवलनाण।१९। से किं तं सिद्धकेवलनाणं?, २ दुविहं पण्णतं, तंजहाअणंतर० च परंपरसिद्धकेवलनाणं च १२० से किं तं अणंतरसिद्धकेवलनाणं?, २ पनरसविहं पण्णत्तं, तंजही तित्थसिद्ध० अतित्थ० तित्थयर० अतित्थयर० सयंबुद्ध० पत्तेयबुद्ध० बुद्धबोहिय० इथिलिंग० पुरिसलिंग० नपुंसग० सलिंग० अनलिंग० गिहिलिंग० एग० अणेगसिद्धाणंतरसिद्धकेवलनाणं च, सेत्तं अणंतरसिद्धकेवलनाणं ॥ श्रीनन्दीसूत्र ।। पू. सागरजी म. संशोधित

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44