Book Title: Agam 44 Chulika 01 Nandi Sutra Shwetambar
Author(s): Sudharmaswami, Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
आवकहिआ वा, से किं तं दव्वाणुण्णा?, २ दुविहा पण्णत्ता, तंजहा आगमओ य नोआगमओ य, से किं तंआगमओ दव्वाणुण्णा?, | जस्म णं अणुण्णत्ति पयं सिक्ख्यिं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अवाइद्धक्खरं अक्खलियं अमिलियं अविच्चामेलियं पडिपुन्नं पडिपुण्णघोस कंठोढविष्पमुक्कं गुरुवायणोवगयं से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए, कम्हा?, अणुवओगो दव्वमितिकटु, नेगमस्स एगे अणुवउत्ते आगमओ इक्का दव्वाणुना दुनि अणुवसत्ता आगमओ दुण्णि दव्वाणुण्णाओ एवं जावइया अणुवउत्ता तावइयाओ दव्वाणुण्णाओ, एवमेव ववहारस्सवि, संगहस्स एगो वा अणेगो वा अणुवउत्तो वा अणुवत्ता वा सा एगा दव्वाणुण्णा, उज्जुसुअस्स एगे अणुवउत्ते आगमओ एगा दव्वाणुण्णा, पुहुत्तं नेच्छइ, तिण्हं सहन्याणं जाणए अणुवउत्ते अवत्थू, कहा?, जइ जाणए अणुवउत्ते न भवइ, जइ अणुवउत्ते जाणए न भवइ, से तं आगमओ दव्वाणुण्णा, से किं तं नोआगमओ दव्वाणुण्णा?, नोआगमओ दव्वाणुण्णा तिविहा, तंजहा जाणगसरीरदव्वाणुना भवियसरीरदव्वाणुण्णा जाणगसरीरभवियसरीरवइरिना दव्वाणुण्णा, से किं तं जाणगसरीरदव्वाणुण्णा?, २ अणुण्णत्तिपयत्थाहिगारजाणगस्स जं सरीरं ववगयचुयचावियचत्तदेहं जीवविष्पजढं सिज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धिसिलातलगयं वा अहो णं इमेणं सरीरसमुस्सएणं अणुण्णत्तिपयं आधवियं पनवियं परूवियं दंसियं निदसियं उवदंसियं,
जहा को दिढतो?, अयं घयकुंभे आसी अयं महकुंभे आसी, से तं जाणगसरीरदव्वाणुण्णा, से किं तं भवियसरीरदव्वाणुण्णा?, In श्रीनन्दीसूत्र ॥
पू. सागरजी म. संशोधित

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44