Book Title: Agam 44 Chulika 01 Nandi Sutra Shwetambar
Author(s): Sudharmaswami, Purnachandrasagar
Publisher: Jainanand Pustakalay
Catalog link: https://jainqq.org/explore/021046/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ देवसूरतपागच्छसमाचारीसंरक्षक-सुविहितसिध्धांतपालक बहुश्रुतोपासक-गीतार्थ-चारित्रचूडामणि-आगमोध्धारक पूज्यपादआचार्यदेवेश श्रीआनंदसागरसूरीश्वरजीमहाराजा संशोधित-संपादित ४५आगमेषु ॥ श्रीनन्दीसूत्रं ॥ • आलेखन कार्य - प्रेरक - वाहकः . प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागरसूरिजी म.सा. शिष्यरत्न पू. गणिवर्य श्री पूर्णचन्द्रसागरजी म.सा. . . . . . आलेखन कार्य वाहक संस्था . . पूज्यपाद सागरजी महाराजा संस्थापित जैनानंद पुस्तकालय - सुरत Page #2 -------------------------------------------------------------------------- ________________ - आलेखन कार्ये किंचित् संस्मरणाणि * आलेखन कार्ये आशीवृष्टिकारका : पू. गच्छा. आ. श्री सूर्योदयसागर सूरीश्वरजी म.सा. पू. आ. श्री. नरेन्द्रसागर सूरीश्वरजी म.सा. पू. आ. श्री अशोकसागर सूरिजी म.सा. पू. आ. श्री जिनचन्द्रसागर सूरिजी म.सा. पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा. * आलेखन कार्ये केचित् मार्गदर्शका : पू. आ. श्री दोलतसागर सूरिजी म.सा. पू. पं. श्री हर्षसागरजी म.सा.. पू. गणीश्री सागरचन्द्रसागरजी म.सा. पू. गणी श्री नयचन्द्रसागरजी म.सा. पू. गणी श्री अक्षयचन्द्रसागरजी म.सा. पू. मुनि श्री लब्धिचन्द्रसागरजी म.सा. माहिती दर्शक पत्र । -आलेखन कार्ये सहयोग प्रदाता : मुनिश्री आगमचन्द्रसागरजी म.सा. श्राद्धगुण संपन्न श्री नरेन्द्रभाई मुक्तिलाल महेता (सूईगामवाला)|| - प्रथम संस्करण - सं. २०६१, का. सु.५. -कृति- २५० - कोऽधिकारी...?- श्रूत भाण्डागारं श्रमण प्रधान चतुर्विध संघाश्च - संग्राहकालय - जैनानंद पुस्तकालय, गोपीपुरा, सुरतो - व्यवस्थापका: । श्री उमाकांतभाई झवेरी- श्री नरेशभाई मद्रासी-श्री श्रेयस के. मर्चन्ट - आवास : निशा-११ले माले ,गोपीपुरा, काजी भेदान, तीनबत्ती, सुरत. दूरभाष - २५९८३२६( ०२६१) - मुद्रण कार्यवाहक श्री सुरेश डी. शाह (हेष्मा)-सुरतो संपादक श्री Page #3 -------------------------------------------------------------------------- ________________ ॥प्राक्-कथन। ॥कत्थ अम्हारिसा पाणी दुषमा-दोष दुषिया, हा; अणाहा कहं हून्ता..! न हून्तो जइ जिणागमो ॥ દુષ્મકાળે જિનાગમ-જિન પ્રતિમા ભવિચણ હું આધારા...!! ભવાટવીમાં ભ્રમિત પ્રાણીને ભીમ મહાટવીમાંથી બહાર લાવનાર મિથ્યાત્વરૂપ અંધકારમાંથી પ્રકાશ તરફ ગતિ કરાવનાર શ્રુતજ્ઞાનની મહત્તા અદ્વિતીય કક્ષાની છે. શ્રુતજ્ઞાનનો મહીમા પરમ મનનીય અને માનનીય હોવાના કારણે પ્રભુ શાસનમાં પરમ આધાર ભૂત કિરણ તરીકે ગણના કરી છે. આગામએ વીર પ્રભુની વાણી સ્વરૂપ છે. આગમોની રચના કાળઃ- પ્રભુ મહાવીર સ્વામીના શાસનની અપેક્ષાએ વીર નિર્વાણ સંવત પૂર્વે ૨૯, વિક્રમ સંવત પૂર્વે ૪૯૯ વર્ષે વૈશાખ સુદ એકાદશી દિને તારક તીર્થંકર પ્રભુ મહાવીર દેવની ત્રિપદીને પામી આદ્ય ગણધર અનંતલબ્દિ નિધાન શ્રી ઈન્દ્રભૂતિ (ગૌતમસ્વામીજી) આદિ એકાદશ ગણધરોએ આગમોની રચના કરી તેજ ક્ષણે પ્રભુએ તેની યથાર્થતા-ગણાનુજ્ઞા-શાસનાનુજ્ઞા આદિના વાસક્ષેપથી જાહેર કરી. ગણધર ભગવંતના શિષ્યો-મુનિઓએ યથાયોગ્યતાનુંસાર શિષ્ય-પ્રશિષ્યાદિ પરિવારને વિનયપૂર્વક શાસ્ત્ર નિર્દિષ્ટ વિધિ-મર્યાદા પૂર્વક ગુરૂ પાસેથી મુખપાઠ રીતે દ્વાદશાંગીનો અભ્યાસ કરતા હતાં, લખીને કે લખેલ પુસ્તકો દ્વારા ભણવા અંગે તત્કાળે પરંપરા ન હતી. તે પ્રથમ વાચના:- વીર પ્રભુના નિર્વાણબાદ તેમની પટ્ટ પરંપરામાં પાંચમા કેવલી તરીકે પ્રસિધ્ધ શ્રી ભદ્રબાહુ સ્વામીજીના સમયમાં વિષમકાલના બલના પ્રભાવે ભયંકર બાર વર્ષીય દુકાળ પડ્યો સાધુઓ અનુકૂળતા મુજબ વેર વિખેર થયાં, સાથો સાથ વીર નિ. સં. ૧૫૫ લગભગમાં નંદવંશના સામ્રાજ્યનો પલટો થયો, દેશમાં ભયંકર આંધી વ્યાપી, જૈન શ્રમણોના વિહારના કેન્દ્રરૂપ મગધ દેશની [ {a- | [ સંપાદ શ્રી ] Page #4 -------------------------------------------------------------------------- ________________ રાજધાની પટણા અને પંજાબ વચ્ચેના પ્રદેશો ભીષણ પરિસ્થિતિમાં મૂકાયા, શ્રમણ સમુદાયના વિખરાઈ જવાથી આગમોનું પઠન-પાઠન ખુબ જ અવ્યવસ્થિત થયું, જ્ઞાની પુરૂષોમાંથી કેટલાયે સ્વર્ગે પધાર્યા, મુખપાઠની પધ્ધતિ પર એક જબરદસ્ત ધક્કો લાગ્યો પરિસ્થિતિને સુધારવા વીર વિ. સં.-૧૬૦ લગભગમાં પાટલીપુત્ર નગરે (પટના-બિહાર) શ્રી સ્થલભદ્ર સ્વામીની અધ્યક્ષતામાં શ્રમ સલાહ મુજબ દ્વાદશાંગીની સંકલના વ્યવસ્થિત કરવાનો પ્રયાસ કર્યો, પ્રાયઃ આ પ્રથમ આગમ વાચના થઈ તેનું નામ “શ્રી દ્વાદશાંગશ્રુતસંકલન' નામે પંકાયાનો ઇતિહાસ મળે છે. દ્વિતીય વાચના:- તેમના પછી જિનકલ્પીના અભ્યાસક આર્ય મહાગિરીજીના ગુરૂ ભ્રાતા પૂ. આ. શ્રી આર્ય સુહસ્તિ સૂરિ પ્રતિબોધિત પ્રભુ શાસનના ચરમ ભક્ત સમ્રાટ સંપ્રતિએ ઉજ્જૈનમાં આર્ય સુહસ્તિ મ.ને વિનંતી કરી તેમના સાનિધ્યમાં વીર નિ.સં. ૨૪૫ થી ૨૮૧ના વર્ષોમાં જિનાગામની સાચવણી સુરક્ષિત રહે તેવા યથાર્થ પ્રયાસો કર્યા, પઠન-પાઠનની વ્યવસ્થામાં આવેલી ખામીને દૂર કરી જેથી આ બીજી વાચનાનું નામ “આગમ સંરક્ષણ વાંચના' દૃષ્ટિ ગોચર થાય છે. તૃતીય વાચના:- મૌર્ય રાજવંશીઓનો સેનાપતિ પુષ્યમિત્રે રાજદ્રોહ કરી રાજા બન્યો ધર્માધ બનેલા સમ્રાટ સંપ્રતિની શાસન પ્રભાવનાને નામ શેષ કરવા તેણે જૈન શ્રમણો તથા બૌધ્ધ શ્રમણોના શિરચ્છેદ કરાવી કાળો કેર વર્તાવ્યો, સાધુઓ પ્રાણ રક્ષાર્થે કલિંગ દેશ તરફ ચાલ્યા ગયા, કલિંગાધિપતિ મહામેઘવાહન ખારવેલ મહારાજા પરમ જૈન હતાં. આ પ્રમાણે પ્રાણ બચાવવાની વ્યથામાં જિનાલયો તથા, આગમ પઠન-પાઠનની વ્યવસ્થાને જબરદસ્ત હાની થવા પામી, કલિંગ દેશના રાજા ભિખુરાય ખારવેલે તેનો પરાજય કરી ફરી જીવંત કરવા પ્રયાસ કર્યો વીરનિ. સં. ૩૦૦ થી ૩૩૦ સુધીના મધ્યાહ્ન કાલમાં મુનિ સમેલનમાં જિનકલ્પિની તુલના કરનાર પૂ.આ. મહાગિરીના શિષ્યોપ્રશિષ્યો આ. બલિસ્સહ સુ.મ. આ. દેવાચાર્ય, આ. ધર્મસેન વિગેરે ૨૦૦ શ્રમણો, આ. સુસ્થિત સૂરિ વગેરે સ્થવિર કલ્પિ ૩૦૦ શ્રમણો, આર્યા પોઈણી વિગેરે ૩૦૦ શ્રમણીઓ, સવંદ, ચૂર્ણક, સેલગ વગેરે ૭00 શ્રાવકો અને પૂર્ણ મિત્રાહિ 800 શ્રાવિકા દ્વારા ત્રીજી આગમ Rપ્રાથના | संपादक श्री Page #5 -------------------------------------------------------------------------- ________________ વાચનામાં અગિયાર અંગો અને દશ પૂર્વોના પાઠોને વ્યવસ્થિત કરવામાં આવ્યા. ચતુર્થ વાચના - કાલાધિન અંતિમ દશપુર્વધર, બાલ વૈરાગી, અનુપમ સંવેગી શ્રી વજસ્વામીએ અંતિમ સમયે સ્વ પટ્ટધરી શ્રીવજસેન સુ.મ.ને ભયંકર દુકાલના ચરમ સમયની જાણમાં “લાખ સોનૈયા આપીને એક હાંડી ભાતની ચડશે તેના બીજા દિવસથી સુકાલી થશે આ વાત જણાવી આવો ભયંકર દુકાલ વીર નિ. સં. ૫૮૦ થી ઉત્તર ભારતમાં વ્યાપ્ત થયો. જેમાં ગણો-કુલો-વાચકવંશો માત્ર નામશેષ થઈ ગયા. આગમ વારસો ટકાવનાર મુનિપુંગવોની સંખ્યા જૂજ થઈ ગઈ કાળ-બળ ક્ષયે ધારણા શક્તિની અનુકૂલતા પ્રમાણે પણ જો આગમનું સંકલન કરવામાં નહીં આવે તો રહ્યા સાધુઓ પણ રહેલા આગમના વારસાને સાચવવા સમર્થ ન નિવડી શકે માટે ભવિષ્યના ઓને રાખવામાં વિષયાનુસંધાન દ્વારા સુગમતા સાંપડે તેથી સમકાલીન અન્ય પ્રભાવક આચાર્યોની સંમત્તિ લઈ શ્રી આર્યરક્ષિત સૂરિ મ. ચાર અનુયોગની વ્યવસ્થા કરી. આગમોને ચિરંજીવ બનાવ્યા વીર નિ. સં.૫૯૨ લગભગમાં દશપુર (મંદસૌર) (માલવા) નગરે ચોથી વાચના થઈ. પંચમ વાચના:- વીર સં. ૮૩૦ થી ૮૪૦ લગભગમાં પૂ. આ. સ્કંદિલ સુરિએ ઉત્તરાપથના મુનિઓને મથુરામાં તથા નાગેન્દ્રવંશીય પરમ પ્રભાવક શ્રી હિમવંત ક્ષમા શ્રમણના શિષ્ય આ. શ્રી નાગાર્જુન સૂરિએ દક્ષિણાપથના મુનિઓને વલભીમાં આગમોની સંકલના કરવા એકઠા થયા કીંતુ તે સમયની દેશગત અંધાધુંધીના કારણે એક જ સાથે ભિન્ન-ભિન્ન સ્થળે આગમવાચનાઓ કરી ભવિષ્યમાં માથરી અને વલભીવાચનાઓના પાઠ ભેદોનું સમન્વય સહજ થઈ જશે આ હેતુપૂર્વક પાંચમી વાચના કરી. પષ્ઠી વાચના:- તેજ ભાવનાઓ અનુસાર માથુરી વાચનાના વારસદાર આ. શ્રી દેવદ્ધિગણી ક્ષમાશ્રમણે તથા વલભીવાચનાના વારસદાર આ. શ્રી કાલક સૂરિએ ભેગા મળી. શ્રમણ સંઘને એકત્રિત કરી, કાલક્રમે વિણસી જતા આગમના ખજાનાને સ્થાયી બનાવવાના શુભ આશયથી શ્રી શત્રુંજ્યાધિષ્ઠાયક શ્રી કપર્દીયક્ષ આદિ દૈવીક સહાયકથી ૫૦૦ આચાર્યાદિઓએ મળી વલભીપુર(વળા સૌરાષ્ટ્ર)માં [ પ્રા-હૃથનો | संपादक श्री Page #6 -------------------------------------------------------------------------- ________________ પુસ્તકારૂઢ રૂપ આગમ વાચના કરી, આ વાચનામાં ચોરાશી આગમોનું વ્યવસ્થિત સંકલન તાડપત્રના પાના ઉપર લિપિબધ્ધ કરી આગમોને પુસ્તકારૂઢ કરવાનું કાર્ય સાધુ ભગવંતોએ કર્યું. તેમજ અન્ય મહત્ત્વના ગ્રંથોનું પુસ્તકાલેખન કાર્ય થયેલ, ત્યારબાદ સાધુ સત્યમિત્ર સ્વર્ગે ગયા અને વીર વિ. સં. ૧000માં વર્ષો પૂર્વજ્ઞાનનો વિચ્છેદ થયો તેમ મનાય છે. પ્રભુવીરના શાસનમાં ઉપરોક્ત “છ” વાચનાઓના માધ્યમે ૧૦૦૦ વર્ષના ગાળામાં થયેલ શ્રતોધ્ધારનો ઇતિહાસ મોજૂદ છે. ત્યાર પછી ૧૫૦૦ વર્ષ સુધી આગમ વાચનાનો કે શ્રતોદ્ધારનો કોઈ ઉલ્લેખ નથી મળતો. છે તેમજ વિષમકાળના પ્રભાવથી ૧૦મી સદીની સમાપ્તિ કાળથી શિથિલાચારની વૃદ્ધિ થવાથી આગમિક જ્ઞાનની પરંપરા સુવિહિત ગીતાર્થ, આચાર સંપન્ન શ્રમણોના હાથમાં રહી નહીં પરિણામે હસ્તલિખિત પ્રતોમાં રહેલ આગમો અધિકારીને પણ મળવા દુર્લભ બન્યા. છેવટે વીસમી સદીના ઉત્તરાર્ધના પ્રારંભકાળે સુવિહિત સંવેગી સાધુઓમાં આચાર નિષ્ઠા, વિશિષ્ટ વૈરાગ્યની પ્રબલ ભૂમિકા આદિ સુદૃઢ હોવા છતાંય આ બધાને ટકાવવા માટેના જરૂરી સંજોગો ન મળતાં આગમિક જ્ઞાનની માત્રા પઠ સુરક્ષિત ન રહી શકવાના કારણે ખુબ જ અલ્પ માત્રામાં રહેવા પામી આવા અવસરે શ્રમણસંઘની ૧૮ પ્રસિધ્ધ શાખાઓમાં વધુ પ્રભાવશાળી “સાગરશાખાના અદ્વિતીય પ્રતિભા સંપન્ન પ્રૌધીષણાશાલી અનેકવાદો કરી તપાગચ્છની વિજય પતાકા ફેલાવનાર પૂ. મુનિરાજ શ્રી ઝવેરસાગરજી મ.ના. એક માત્ર શિષ્ય નવ માસના ટૂંકા ગાળાનો જ ગુરૂ સહવાસ છતાં પૂર્વજન્મની આરાધનાના બળે એકલે હાથે ન્યાય-વ્યાકરણ, આગમટીકા આદિ અનેક સાધના ગ્રંથોનું અગાધ વિદત્તા પૂર્ણ જ્ઞાન મેળવી પૂ. ગુરૂદેવ શ્રી ઝવેરસાગરજી મ.ની આગમોની પારદેશ્વતાના વારસાને તે ગુરૂદેવશ્રીના અન્તિમ સમયના “ સામો વા ગમ્યાન વરોવર વદરના” શબ્દ પાછળ રહેલ ઉંડા અંતરના આશિષના બળે આગમિક તલસ્પર્શી અગાધ માર્મિક જ્ઞાન આપ મેળે મેળવી વીર નિ. સં. ૨૪૪૦ વિ.સં. ૧૯૭૦માં કો'ક મંગલ ચોઘડીએ જિનશાસનના એક મહાન ધુરંધર સમર્થક પ્રભાવક શાસ્ત્રોના પારગામી [ પૌપ્રાથના | | संपादक श्री Page #7 -------------------------------------------------------------------------- ________________ આચાર્યભગવંતો વર્ષો જૂની શ્રમણસંઘની ફરજ અને જવાબદારી રૂપ આગમોના અણમોલ વારસાને સુરક્ષીત રાખવાના પ્રશ્ન ફરીથી ઉપસ્થિત કરી. રાજ્યકારી ઉપદ્રવો, ધર્માધ ઝનુન, બ્રિટીશ હકુમત, જનતામાં ફેલાયેલ ક્રાન્તિકારી વિચારધારા, પશ્ચાત્ય કેળવણીના સંસ્કાર, આદિ સંઘર્ષ કાળમાં પુસ્તકો પ્રતો મેળવવી અતિકઠીન હતી તે સમયે જુદા જુદા ખૂણે રહેલી હસ્તપ્રત-તાડપત્ર આદિ પરથી સંશોધન કરી જાત ||મહેનતે પ્રેસકોપીથી માંડીને સુધારવા સુધીની સંપૂર્ણ દેખરેખ જવાબદારીથી આગમ ગ્રંથોની મર્યાદિત પ્રતિઓ છપાવી સામુદાયિક વાચનાઓ વિ. સં. ૧૯૭૧થી ૧૯૭૭ સુધીમાં પાટણ-કપડવંજ-અમદાવાદ-સુરત આદિ ક્ષેત્રોમાં છ-છ મહીનાની વાચનાઓ ગોઠવી સેંકડો સાધુસાધ્વીઓને આગમોને વાંચવાની પરિપાટી આદિનો સંપૂર્ણ ખ્યાલ કરાવ્યો સાત સામુહીક વાચનાઓમાં ૨૬ ગ્રંથો વાંચ્યા તેમાં લગભગ ૨,૩૩,૨૦૦ શ્લોકની વાચના આપી તથા આગમદિવાકર પૂ. મુનિશ્રીપુણ્યવિજયજી મ. આદિને પણ આ ક્ષેત્રે આગળ વધવા અંગુલીનિર્દેશ કરી આ મહાપુરુષે શ્રુત સરિતાને ધોધમાર વહેતી કરી છે. આ મહાપુરુષ તે પ્રાતઃ સ્મરણીય ગુજરાત-માલવા-રાજસ્થાન-બંગાલ- બિહાર આદિ અનેક ક્ષેત્ર સંઘો તથા સુરત સંઘના આમલચલ ઉપકારી, આગમોધ્ધારક ધ્યાનસ્થ સ્વર્ગસ્થ ૫.૫ આયાર્યશ્રી આનંદસાગર સુરીશ્વરજી મહારાજ જેઓ “૫. સાગરજી મ.'ના', લાડીલા, હૂલામણા નામથી પણ પ્રસિદ્ધ હતાં તેમના જ સંશોધિત આગમો અમને પ્રતાકારે પુન મુદ્રિત કરાવવાનો લાભ પ્રાપ્ત થયો છે. તા.ક. વર્તમાન કાળે ગ્રન્થો, શાસ્ત્રો, સુવિદિત ગીતાર્થ આચાર્ય ભગવંતો, ઈતિહાસકારો પાસેથી પ્રાપ્ત થતી માહિતી અનુસાર વીર નિર્વાણના ૧૦00 વર્ષમાં છ-છ વાચના-સંકલન બાદ ૧૫૦૦ વર્ષ સુધીમાં આવું કોઈ કાર્ય થયેલ જણાતું નથી ત્યાર બાદ એકલા હાથે આપ બળે સૌ|| પ્રથમ આગમ ઉધ્ધારના ભગીરથ કાર્યને કરનાર ગુરૂદેવને કોટી-કોટી વંદના... [ tપ્રા-હળવો | संपादक श्री Page #8 -------------------------------------------------------------------------- ________________ સૌજન્ય સં. ૨૦૫૮ વર્ષે શ્રી સિધ્ધક્ષેત્ર મોટી ટોળી જૈન સંઘના ઉપક્રમે પૂ.મુનિ શ્રી પૂર્ણચન્દ્રસાગરજી મ.સા.ના ચાતુર્માસમાં પર્યુષણ પર્વ દરમ્યાન વાર્ષિક કર્તવ્ય-૧૧ પૈકીના મૃતભક્તિના કર્તવ્યની પ્રેરણાને અવલંબી પાલીતાણા નિવાસી શ્રમણોપાસિકા નિર્મલાબેન હીરાલાલ અમૃતલાલ સલોતના ૬૪ પ્રહરી પૌષધ નિમિત્તે સ્વ. હીરાલાલ અમૃતલાલ સલોત પરિવાર પુત્ર-ભરતભાઈ-તરૂણભાઈ-ધીરેનભાઈ પુત્રીપારૂલ, પૌત્રી-રૂચી ભરતભાઈ-માનસી ભરતભાઈ દીશા ભરતભાઈ-સેલજા તરૂણભાઈ-ઈશા તરૂણભાઈ-નિશીતા ધીરેનભાઈ આદિ નિજલક્ષમી સદવ્યય દ્વારા આ આગમ ગ્રન્થ મુદ્રણનો લાભ લીધેલ છે. Page #9 -------------------------------------------------------------------------- ________________ ॥ श्रीनन्दीसूत्रं ॥ जयइ जगजीवजोणीवियाणओ जगगुरु जगाणंदो। जगनाहो जगबंधू जयई जगप्पियामहो भयवं ॥१॥ जयइ सुआणं पभवो तित्थयराणं अपच्छिमो जयइ। जयइ गुरु लोगाणं जयइ महप्पा महावीरो ॥२॥ भदं सव्वगुज्जोयगस्स भदं जिणस्स वीरस्सा भई सुरासुरनमंसियस्स भदं धुयरयस्स ॥३॥ गुणभवणगहण सुय्रयणभरिय दंसणविसुद्धरत्यागा। संधनगर! भई ते अखंडचारित्तपांगारा ॥४॥ संजमतवतुंबारयस्स नमो सम्मत्तपारियलस्सा अप्पडिचक्कस्स जओ होउ सया संघचक्कस्स ॥५॥ भई सीलपडागूसियस्स तवनियमतुरयजुत्तस्सो संघरहस्स भगवओ सज्झायसुनंदिघोसस्स ॥६॥ कम्मरयजलोहविणिग्गयस्स सुयरयणदीहनालस्सो पंचमहव्वयथिरकन्नियस्स गुणकेसरालस्स ॥७॥ सावगजणमहुअपरिवुडस्स जिणसूरतेयबुद्धस्सो संघपउमस्स भदं समणगणसहस्सपत्तस्स ॥८॥ तवसंजममयलंछण अकिरियराहमुहदुद्धरिस निच्ची जय संघचंद! निम्मलसम्मत्तविसुद्धजोण्हागा! ॥९॥ परतित्थियगहपहनासगस्स तवतेयदित्तलेसस्सो नाणुज्जोयस्स जए भदं दमसंघसूरस्स ॥१०॥ ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित Page #10 -------------------------------------------------------------------------- ________________ भदं घिइवेलापरिगयस्स सम्झायजोगमगरस्सा अक्खोहस्स भगवओ संघसमुदस्स रुंदस्स ॥१॥ सम्मसणवरवइरदढरुढगाढावगाढपेढस्सा घमवररयणमंडिअचामीयरमेहलागस्स ॥२॥ नियमूसियकणयसिलायलुजलजलंतचित्तकूडस्सा नंदणवणमणहरसुरभिसीलगंधुधुमायस्स ॥३॥जीवदयासुंदरकंदरुद्दरियमुणिवरमइंदइन्नस्सोहेउसयधाउपगलंतरयणदित्तोसहिगुहस्स ॥४॥संवरवरजलपगलियउज्झरपविरायमाणहारस्सोसावगजणपउररवंतमोरनच्चंतकुहरस्स ॥विणयनयपवरमुणिवरफुरंतविजुजलंतसिहरस्स। विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स॥६॥ नाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स। वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥७॥ गुणस्यणुज्जलकडयं सीलसुगंधतवमंडिउद्देसी सुयबारसंगसिहरं संघमहामंदरं वंदे॥१॥ नगरहचक्कपउमे चंदे सूरे समुह मेरुमि जो उवमिज्जइ सययं तं संघगुणायरं वंदे प्र०२॥ (वंदे) उसभं अजियं संभवमभिनंदण सुमइ सुप्पभ सुपासी ससि पुष्पदंत सीयल सिग्नंसं वासुपूज्जं च ॥८॥विमलमणंतय थम सन्ति कुंथु अरं च मल्लिं च। मुनिसुव्वय नमि नेमि पासं तह वद्धमाणं च ॥९॥ पढमित्य इंदभूई बीए पुण होइ अग्गिभूइत्तिा तईए य वाउभूई तओ वियत्ते सुहम्मे य | ॥२०॥ मंडिअ मोरियपुत्ते अकंपिए चेव अलयभाया यो मेअज्जे य पहासे गणहरा हुंति वीरस्स ॥१॥ निव्वुइपहसासणयं जयइ |सया सव्वभावदेसणय। कुसमयमयणासणयं, जिणिंदवरवीरसासणयं ॥२॥ सुहम्म अग्गिवेसाणं, जंबूनामं च कासवं पभवं कच्चायणं वंदे, वच्छं सिज्जभवं तहा ॥३॥ जसभहं तुंगियं वंदे, संभूयं चेव माढरं भद्दबाहुं च पाइन्नं, थूलभदं च गोयमं ॥४॥ ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित Page #11 -------------------------------------------------------------------------- ________________ | एलावच्चसगोत्तं वदामि महागिरि सुहत्यिं च । तत्तो कोसिअगोत्तं बहुलस्स सरिव्वयं वन्दे ॥५॥ हारियगुत्तं साई च वंदिमो हारियं || च सामन्जी वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं ॥६॥ तिसमुद्दखायकित्तिं दीवसमुद्देसु गहियपेयाली वंदे अजसमुदं | अक्खुभियसमुद्दगंभीरं ॥७॥ भणगं करगं झरगं पभावगं णाणदंसणगुणाणी वंदामि अजमंगुं सुयसागरपारगं धीरं॥८॥ वंदामि | अजधम्म वंदे तत्तो य भगुत्तं च। ततो य अजवेरं तवनियमगुणेहिं वइरसम॥३॥वंदामि अजरक्खियखमणे रविख्यचरित्तसव्वस्से। रयणकरंडगभूओ अणुओगो रक्खिओ जेहिं प्र०४॥ नाणमि दंसणंमि अतवविणए णिच्चकालमुजुत्ती अजं नंदिलखमणं सिरसा | वंदे पसनमणं॥९॥ वड्ढ3 वायगवंसो जसवंसो अज्जनागहत्थीणी वागरणकरणभंगियकम्मपयडीपहाणाणं॥३०॥ जच्चंजणधाउसमप्यहाण मुद्दियकुवलयनिहाणी वड्ढ3 वायगवंसो रेवइनक्खत्तनामाणं॥१॥ अयलपुरा णिक्खते कालियसुयआणुओगिए धीरे। बंभद्दीवगसीहे वायगपयमुत्तमं पत्ते॥२॥ जेसिं इमो अणुओगो पयरइ अज्जावि अड्ढभरहम्मिा बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए॥३॥ तत्तो हिमवन्तमहंतविक थिइपरक्कममणंत। सम्झायमणंतधरे हिमवंते वंदिमो सिरसा॥४॥ कालियसुयअणुओगस्स धारए धारए य पुव्वाणी हिमवंतखमासमणे वंदे णागजुणायरिए॥५॥ मिउमद्दवसंपन्ने अणुपुद्धि वायगत्तणं पत्ते। ओहसुयसमायारे नागज्जुणवायए वंदे.६॥ गोविंदाणंपि नमो अणुओगविउलधारणिंदाण। णिच्चं खंतिदयाणं परूवणेऽदुल्लभिन्नाणं॥५॥तत्तोय भूयदिनं निच्चं तवसंजमे अनिविण्णीपंडियजणऽसामनं वंदामी संजमविहिण्णुं प्र०६॥ ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित Page #12 -------------------------------------------------------------------------- ________________ वरकणगतवियंचंपगविम उलवरकमलंगम्पसरिवन्ने। भविअजणहिययदइए दयागुणविसारए धीरे ॥७॥ अड्ढ भरहप्पहाणे बहुविह सज्झायसुमुणियपहाणे । अणुओगियवरवसभे नाइलकुलवंसनंदिकरे ॥८ ॥ भूयहि अयप्पगमे वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुणरिसीण ॥९॥ सुमुणियनिच्चानिच्चं सुमुणियसुत्तत्यधारयं वंदे | सम्भावुभावणया तत्थं (च्चं ) | लोहिच्चणामाणं ॥ ४० ॥ अत्थमहत्थक्खाणिं सुसमण वक्खाणकहणनिव्वाणि । पयईइ महरवाणिं पयओ पणमामि दूसगणिं ॥ १ ॥ सुकुमालकोमलतले तेसिं पणमामि लक्खणपसत्थे । पाए पावयणीणं पडिच्छयसएहिं पणिवइए ॥ २ ॥ जे अन्ने भगवंते | कालिअसुयआणुओगिए धीरे । ते पणमिऊण सिरसा नाणस्स परूवणं वोच्छं ॥ ३ ॥ सेलघण कुडंग चालणि परिपूणग हंस महिस | मेसे य। मसग जलूग बिराली जाहग गो भेरी आभीरी ॥४॥ सा समासओ तिविहा पन्नत्ता, तंजहा जाणिआ अजाणिआ दुव्विअड्ढा य, जाणिआ जहा खीरमिव जहा हंसा जे उणघुट्टंति गुरुगुणसमिद्धा। दोसे अ विवज्जंती तं जाणसु जाणिअं परिसं ॥५॥ अजाणिआ | जहा जा होइ पगइमहुरा मियछावयसीहकुक्कुडयभूआ। रयणमिव असंठविआ अजाणिआ सा भवे परिसा ॥६॥ दुव्विअड्ढा जहा | न य कत्थइ निम्माओ न य पुच्छइ परिभवस्स दोसेणं वथिव्व वायपुण्णो फुट्टइ गा मिल्लयविअड्ढो ॥७॥ नाणं पंचविहं पन्नत्तं, | तंजहा आभिणिबोहि अनाणं सुअनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं। सूत्रं १। तं समासओ दुविहं पण्णत्तं, तंजहा पच्चक्खं चू परोक्खं चार से किं तं पच्चक्खं?, २ दुविहं पण्णत्तं, तंजहा इंदियपच्चक्खं च नोइंदियपच्चक्खं चा३ । से किं तं ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित ४ Page #13 -------------------------------------------------------------------------- ________________ इंदिअपच्चक्वं?, २ पंचविहं प्रण्णत्तं, तंजहा सोइंदिअ० चक्खिदिअ० घाणिदिंअ० जिल्भिदिअ० फासिंदिअपच्चक्खीहासे किं | तं नोइंदिअपच्चक्खं?, २ तिविहं पण्णत्तं, तंजहा ओहिनाण० मणपजवणाण० केवलनाणपच्चक्खो से किं तं ओहिनाणपच्चक्वं?, २ दुविहं पण्णत्तं, तंजहा भवपच्चइअंच खओवसमियं चोदो से किं तं भवपच्चइअं?, २ दुण्हं, तंजहा देवाण य नेइआण यो से किं तं खओवसमिअं?, २ दुण्हं, तंजहा मणूसाण य पंचेंदिअतिरिक्खजोणिआण य को हेऊ खाओवसमियं?, खाओवसमियं त्यावरणिजाणं कमाणं उदिण्णाणं खएणं अणुदिण्णाणं उवसमेणं ओहिनाणं समुप्पजइ८॥ अहवा गुणपडिवनस्स अणगारस्स ओहिनाणं समुप्पज्जइ, तं समासओ छव्विहं पन्नत्तं तं०-आणुगामिअंअणाणुगामिअंवड्ढमाणयं हीयमाणयं पडिवाइयं अप्पडिवाइयो। से किं तं आणुगामिअं ओहिनाणं?, २ दुविहं पण्णत्तं तंजहा अंतगयं च मझगयं च, से किं तं अंतगयं?, २ तिविहं पन्नत्तं, तंजहा पुरओ अन्तगयं मग्गओ अन्तगयं पासओ अन्तगयं, से किं तं पुरओ अंतगयं?, २ जहानामए केइ पुरिसे उई वा चडुलिअं वा अलायं वा मणिं वा पईवं वा जोई वा पुरओ का पणुल्लेमाणे २ गच्छेज्जा, से तं पुरओ अंतगयं, से किं तं मग्गओ अन्तगयं?, २ से जहानामए केइ पुरिसे उकं वा० मग्गओ काउं अणुकड्ढेमाणे २ गच्छिज्जा, से तं मग्गओ अंतगयं, से किं तं पासओ अंतगयं?, २ से जहा नामए केइ पुरिसे उचं वा० पासओ काउं परिकड्ढेमाणे २ गच्छिज्जा, से तं पासओ अंतगयं, से तं अंतगयासे किं तमझगय?, २ से जहानामए केइ पुरिसे उक्कं० मत्थए काउं समुव्वहमाणे ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित Page #14 -------------------------------------------------------------------------- ________________ || २ गच्छिज्जा, से तं मझगयं, अंतगयस्स मझगयस्स य को पइविसेसो?, पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखिज्जाणि || वा असंखेज्जाणि वा जोअणाई जाणइ पासइ, मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखिज्जाणि वा असंखि० जाणइ पासइ, पासओ अंतगएणं पासओ चेव संखिज्जाणि वा असंखि० जाणइ पासइ, मझगएणं ओहिनाणेणं सव्वओ समंता संखिज्जाणि वा असंखि० जाणइ पासइ, से तं आणुगामिअंओहिनाणं १०से किं तं अणाणुगामिअंओहिनाणं?, २ से जहानामए केइ पुरिसे एगं महंत जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं २ परिघोलेमाणे २ तमेव जोइट्ठाणं जाणइ पासइ, अन्नत्य गए न जाणइ न पासइ एवामेव अणाणुगामिअं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि वा असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोअणाई जाणइ पासइ, अन्नत्यं गए ण जाणइ ण पासइ, सेत्तं अशाणुगामिअं ओहिनाणं १९११ से किं तं वड्ढमाणयं ओहिनाणं?, २ पसत्थेसु अझवसाणहाणेसु वट्टमाणस्स वड्ढमाणचरित्तस्स विसुज्झमाणस्स विसुज्झमाणचरित्तस्स सव्वओ समंता ओहीवड्ढइजावइआ तिसमयाहारगस्स सुहुमस्स पणगजीवस्सा ओगाहणा जहन्ना ओहीखित्तं जहन्नं तु ॥४८॥ सव्वबहअगणिजीवा निरंतर जत्तियं भरिजंसुखित्तं सव्वदिसागं परमोही खेत निहिवो ॥४९॥ अंगुलमावलिआणं भागमसंखिन्न दोसु संखिज्जाअंगुलमावलिअंतो आवलिआ अंगुलपुहुत्तं ॥५०॥हत्थंमि मुहत्तंतो दिवसंतो गाउअंमि बोद्धव्वो। जोयण दिवसपुहत्तं पक्खंतो पन्नवीसाओ ॥५१॥ भरहंमि अद्धमासो जंबुद्दीवंमि साहिओ मासो। वासं च मणुअलोए वासपुहुत्तं च रुअगंमि॥५२॥ ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित Page #15 -------------------------------------------------------------------------- ________________ | संखिज्जमि उकाले दीवसमुद्दाऽवि हुँति संखिजा। कालंमि असंखिजे दीवसमुद्दा उ भइअव्वा ॥५३॥ काले चण्ह वुड्ढीकालो | भइअव्वु खित्तवुड्ढीए। वुड्ढीए दव्वपज्जव भइअव्वा खित्तकाला ॥५४॥ सुहुमो य होइ कालो तत्तो सुहमयरयं हवइ खित्त। अंगुलसेढीमित्ते ओसप्पिणिओ असंखिज्जा ॥५५॥ सेत्तं वड्ढमाणयं ओहिनाणं १२॥ से किं तं हीयमाणयं ओहिनाणं?, २ अप्पसत्थेहिं अन्झवसाणहाणेहिं वट्टमाणस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओही परिहायइ, सेत्तं हीयमाणयं ओहिनाणं १३ से किं तं पडिवाइओहिनाणं?, २ जहण्णेणं अंगुलस्स असंखिज्जइभागं वा संखिजभागं वा वालग्गं वा वालग्गपुहत्तं वा लिक्खं वा लिक्खपुहुत्तं वा जूअं वा जूयपहत्तं वा जवं वा जवाहत्तं वा अंगुलं वा अंगुलपुहत्तं वा पायं वा पायपुहुत्तं वा विहत्थी वा विहस्थिपुहत्तं वा रयणिं वा स्यणिपुहुत्तं वा कुच्छि वा कुच्छियहत्तं वा धगुंवा धणुपुहुत्तं वा गाउअं वा गाउपहत्तं वा जीअणं वा जोअणपुहुत्तं वा जोअणसयं वा जोयणसयपुहुत्तं वा जोयणसहस्सं वा जोयणसहस्सपहुत्तं वा जोअणलक्खं वा जोअणलक्खपुहुत्तं वा जोयणकोडिं वा जोयणकोडिपुहुत्तं वा संखेज्जाणि वा असंखेन्जाणि वा जोयणसहस्साई उक्कोसेणं लोगं वा पासित्ताणं पडिवइन्जा, सेत्तं पडिवाइओहिनाणं १४। से किं तं अपडिवाइओहिनाणं?, २ जेणं अलोगस्स एगमवि आगासपएसं जाणइ पासइ, तेण परं अपडिवाइओहिनाणं, सेत्तं अपडिवाइओहिनाणं ।१५। तं समासओ चव्विहं पण्णत्तं, तंजहा दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं ओहिनाणी जहन्नेणं अणंताई रूविदव्वाइं जाणइ पासइ उक्कोसेणं ॥ श्रीनन्दीसूत्र । पू. सागरजी म. संशोधित Page #16 -------------------------------------------------------------------------- ________________ सव्वाइं रूविदव्वाई जाणइ पासइ, खित्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाई अलोगे लोगप्पमाणमित्ताई खंडाई जाणइ पासइ, कालओ णं ओहिनाणी जहन्नेणं आवलिआए असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओसप्पिणीओ अईयमणागयं च कालं जाणइ पासइ, भावओ णं ओहिनाणी जहन्नेणवि अणंते भावे जाणइ पासइ उक्कोसेणवि अणंते भावे जाणइ पासइ, सव्वभावाणमणंतभागं जाणइ पासइ १६।ओही भवपच्चइओ गुणपच्चइओ य वण्णिओ दुविहो। तस्स य बहू विगप्पा दने खित्ते य काले य ॥५६॥ नेरइय देव तित्थंकरा य ओहिस्सऽबाहिर हुति। पासंति सव्वओ खलु सेसा देसेण पासंति ॥५७॥ से तं ओहिनाणपच्चक्खी से किं तं मणपज्जवनाणं?, मणपज्जवनाणे णं भंते! किं मणुस्साणं० अमणुस्साणं उप्पज्जइ?, गोअमा! मणुस्साणं, नो अमणुस्साणं, जइ मणुस्साणं किं समुच्छिममणुस्साणं गब्भववंतिअमणुस्साणं?, गोअमा! नो समुच्छिम्मणुस्साणं, गब्भवक्कंतिअमणुस्साणं, जइ गब्भवक्कंतियमणुस्साणं किं कम्मभूमिअ० अकम्मभूमिय० अंतरदीवगगब्भवक्कंतिअमणुस्साणं?, गोअमा! कम्मभूमिअग० नो अकम्मभूमिअग० नो । अंतरदीवगग०, जइ कम्मभूमिअगब्भवक्कंतिअमणुस्साणं किं संखिजवासाउय० असंखिज्जवासाउio?, गोअमा! संखेज्जवासाउअ० नो असंखेज्जवासाउ०, जइ संखेज्जवासाउ० किं प्रज्जतगसंखेन्जवासाउअ० अपज्जतगसंखेज्जवासाउ?, गोअमा! पज्जत्तगसंज्जवासाउअ० नो अपज्जत्तगसंखेन्जवासाउअ०, जइ प्रज्जत्तगसंखिज्जवासाउअ० किं सम्मदिद्विपज्जत्तगसंखेज|श्रीनन्दीसूत्र ॥ पू. सागरजी म. संशोधित Page #17 -------------------------------------------------------------------------- ________________ वासाअ० मिच्छादिटिपज्जतगसंखिज्जवासाउअ० सम्ममिच्छादिट्ठिपज्जत्तगसंखिज्जवासाउअ०?, गोयमा! सम्मद्दिटिपजत्तगसंखिज्ज- || वासाउअ० नो मिच्छादिट्ठिपज्जतगसंखिज्जवासाउय० नो सम्ममिच्छादिहि०, जइ सम्मदिटिपज्जत्तगसंखिज० किं संजयसम्मदिहिपज्जतग० असंजयसम्मदिद्वि० संजयासंजयसम्मदिहि०? गोयमा! संजयसम्मदिहि० नो असंजयसम्मद्दिढि० नो संजयासंजयसम्मबिढि०, जड़ संजयसम्महिद्विपज्जतगसंखिजवासाउय० किं पमत्तसंजयसम्मद्दिवि० अपमत्तसंजयसम्मद्दिद्विपजत्तग०?, गोयमा! अपमत्तसंजय० नो पमत्तसंजय० जइ अपमत्तसंजयसम्मद्दिष्टि० किं इड्ढीपत्तअपमत्तसंजय० अणिड्ढीपत्तअपमत्तसंजय०?, गोअमा! इड्ढित्तअपमत्तसंजय० नो अणिड्ढीपत्तअपमत्तसंजयसम्मदिद्विपज्जत्तगसंखेज्जवासाउअकम्मभूमिअगब्भवईतिअमणुस्साणं मणपज्जवनाणं समुप्पज्जइ १९७) तं च दुविहं पं० २०-उज्जुमई य विउलमई य, तं समासओ चव्विहं पनत्तं, तंजहा दवओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं उज्जुमई णं अणंते अणंतपएसिए खंधे जाणइ पासइ, ते चेव विउलमई अब्भहियतराए विउलतराए विसुद्धताए वितिमिरतराए जाणइ पासइ, खेत्तओ णं उज्जुमई जहन्नेणं अंगुलस्स असंखेज्जयभागं उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उरिमहेछिल्ले खुड्डागपयरे उड्ढं जाव जोइसस उवरिमतले तिरियं जाव अंतोमणुस्सखित्ते अड्ढाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमिसु तीसाए अकम्मभूमिसु छप्पन्नाए अंतरदीवगेसु सन्निपंचेंदिआणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ, तं चेव विउलमई अड्ढाइज्जेहिमंगुलेहिं अब्भहिअतरं विउत्तरं विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ पासइ, कालओ णं उज्जुमई ॥ श्रीनन्दीसूत्र ॥ पू. सागरजी म. संशोधित Page #18 -------------------------------------------------------------------------- ________________ जहन्नेणं पलिओवमस्स असंखिज्जइभागं उक्कोसेणवि पलिओवमस्स असंखिज्जइभागं अतीयमणागयं वा कालं जाणइ पासइ, तं चेव विउलमई अब्भहियतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ, भावओ णं उज्जुमई अणते भावे जाणइ पासइ सव्वभावाणं अणंतभागं जाणइ पासइ, तं चेव विलमई अब्भहियतागं विउलतरागं विशुद्धतागं वितिमिस्तरागं जाणइ पासइ मणपज्जवनाणं पुण जणमणपरिचिंतिअत्थपागडणीमाणुसखित्तनिबद्धं गुणपच्चइअंचरित्तवओ ॥१८॥ सेत्तं मणपज्जवनाणं ॥१८॥ से किं तं केवलनाणं? २ दुविहं पन्नत्तं, तंजहा भवत्यकेवलनाणं च सिद्धकेवलनाणं चोसे किं तं भवत्थकेवलनाणं?, २ दुविहं पण्णत्तं, तंजहा सजोगि० च अयोगिभवत्यकेवलनाणंच, से किं तं सजोगिभवत्थकेवलनाणं?.२ दुविहं पुण्णत्तं तंजहा पढमसमय० च अपढमसमयसजोगिभवत्थकेवलनाणं च, । अहवा चरमसमय० च अचरमसमयसजोगिभवत्थकेवलनाणं च, से तं सजोगिभवत्थकेवलनाणं, से किं तं अयोगिभवत्थकेवलनाणं? २ दुविहं पन्नत्तं, तंजहा पढमसमय० च अपढमसमयअजोगि० | च अहवा चरमसमयअजोगि० च अचरमसमयअजोगिभवत्थकेवलनाणं च, से तं अजोगिभवत्थकेवलनाण।१९। से किं तं सिद्धकेवलनाणं?, २ दुविहं पण्णतं, तंजहाअणंतर० च परंपरसिद्धकेवलनाणं च १२० से किं तं अणंतरसिद्धकेवलनाणं?, २ पनरसविहं पण्णत्तं, तंजही तित्थसिद्ध० अतित्थ० तित्थयर० अतित्थयर० सयंबुद्ध० पत्तेयबुद्ध० बुद्धबोहिय० इथिलिंग० पुरिसलिंग० नपुंसग० सलिंग० अनलिंग० गिहिलिंग० एग० अणेगसिद्धाणंतरसिद्धकेवलनाणं च, सेत्तं अणंतरसिद्धकेवलनाणं ॥ श्रीनन्दीसूत्र ।। पू. सागरजी म. संशोधित Page #19 -------------------------------------------------------------------------- ________________ | १२११ से किं तं परम्परसिद्ध केवलनाणं?, २ अणेगविहं पण्णत्तं, तंजहा अपढमसमयसिद्ध० दुसमय० तिसमय० चउसमय० जाव दससमय० संखिजसमयसिद्ध असंखिज्जसमय० अणंतसमयसिद्ध०, से तं परंपरसिद्धकेवलनाणं, से तं सिद्धकेवलनाणं, २२शत समासओ चविहं पण्णसं, तंजहादव्यओ खित्तओ कालओ भावओ, तत्थ दव्यओ णं केवलनाणी सव्वदव्वाई जाणइ पासइ, खित्तओ णं केवलनाणी सव्वं खित्तं जाणइ पासइ, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ। अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणंती सासयमप्पडिवाई एगविहं केवलं नाणं ॥५९॥ केवलनाणेणऽत्थे नाउं जे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो वइजोग सुअं हवइ सेसं १६०॥ से तं केवलनाणं, से तं पच्चक्खनाणं २३ से किं तं पक्खनाणं?, २ दुविहं पन्नत्तं, तंजहा आभिणिबोहिअ० च सुअनाणपरोक्खं च, जत्य आभिणिबोहियनाणं तत्थ सुयनाणं जत्थ सुअनाणं तत्थाभिणिबोहियनाणं, दोऽवि एयाई अण्णमण्णमणुगयाई तहवि पुण इत्य आयरिआ नाणत्तं पण्णवेति अभिनिबुझइति आभिणिबोहि सुणेइत्ति सुअं, मइपुवं जेण सुअंन मई सुअपुब्बिा २४ अविसेसिआ मई मइनाणं च मइअन्नाणं च, विसेसिआ मई सम्मद्दिहिस्स मई मइनाणं मिच्छादिहिस्स मई मइअन्नाणं, अविसेसिअं सुयं सुयनाणं च सुयअनाणं च, विसेसिअं सुयं सम्मदिहिस्स सुयं सुअनाणं मिच्छादिहिस्स सुअं सुयअन्नाणं १२५ो से किं तं आभिणिबोहिअनाणं? २ दुविहं पन्नत्तं, तंजहा सुनिस्सियं च असुयनिस्सिअंच, से किं तं असुअनिस्सिअं?, २ चव्विहं पन्नत्तं, I श्रीनन्दीसूत्र । पू. सागरजी म. संशोधित Page #20 -------------------------------------------------------------------------- ________________ || तंजहा उप्पत्तिआ वेणइआ, कम्मया परिणामिआ। बुद्धी चव्विहा वुत्ता, पंचमा नोवलब्भइ ॥६१॥ २६॥ पुवं अदिट्ठमस्सु अमवेइयतक्खणविसुद्धगहिअत्या। अव्वाहयफलजोगा बुद्धी उप्पत्तिआ नाम ॥२॥ भरहसिल पणिय रुक्खे खुड्डग पड सरड काय उच्चारे। गय घयण १० गोल खंभे खुड्डग मग्गिस्थि पइ पुत्ते १६ ॥३॥ भरह सिल मिंढ कुक्कुड तिल वालुअ हत्थी अगड वणसंडे पायस अइआ पत्ते खाडहिला पंच पिअरो अ॥४॥ महसित्य मुद्दि अंके नाणए २० भिक्खु चेडगनिहाणेो सिक्खा य अत्थसत्थे इच्छा य महं सयसहस्से २६, ॥५॥ भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेआलाउभओलोगफलवई विणयसमुत्था हवइ बुद्धी ६॥ निमित्ते अस्थसत्थे अ, लेहे गणिए अ कूव अस्से ओ गद्दभ लक्षण गंठी, अगए रहिए य गणिया य ॥७॥ सीया साडी दीहं च तणं, अवसव्वयं च कुंचस्सा निव्वोदए य गोणे, घोडगपडणं च रुक्खाओ ॥८॥ उवओगदिवसारा कम्मपसंगपरिघोलणविसाला साहक्कारफलवई कम्मसमुत्था हवई बुद्धी॥९॥हेरण्णिए करिसए कोलिय डोवे य मुत्ति घय पवए। तुत्राए वड्ढइय पूयइ घड चित्तकारे य १७०॥ अणुमाणहेउदिटुंतसाहिया वयविवागपरिणामा। हियनिस्सेअसफलवई बुद्धी परिणामिया नाम ॥१॥ अभए सिद्धि कुमारे देवी उदिओदए हवइ राया। साहू य नंदिसेणे धणदत्ते सावग अमच्चे ॥२॥ खमए अमच्चपुत्ते चाणक्के चेव थूलभद्दे या नासिकसुंदरिनंदे वइरे परिणामबुद्धीए ॥३॥ चलणाहण आमंडे मणी य सप्पे य खग्गि थूभिंदे । परिणामियबुद्धीए एवमाई उदाहरणा ॥७४॥ से तं असुयनिस्सियं, से किं तं सुयनिस्सियं?, २ चउव्विहं पण्णतं, तंजहा॥ श्रीनदीसूत्र ।। पू. सागरजी म. संशोषित Page #21 -------------------------------------------------------------------------- ________________ उग्गह ईहा अवाओ धारणा १२७ से किं तं उग्गहे?, २ दुविहे पण्णत्ते, तंजहा अत्थुग्गहे य वंजणुग्गहे य ॥२८॥ से किं त | वंजणुग्गहे?, २ चविहे पण्णत्ते, तंजहा सोइंदिअवंजणुग्गहे पाणिंदि० जिभिदिय० फासिंदिअवंजणुग्गहे, से तं वंजणुग्गहे।२९॥ से किं अत्थुग्गहे?, २ छविहे पण्णत्ते, तंजहा सोइंदिअअत्थुग्गहे चक्विंदिअ० घाणिंदिअ० जिभिदिय० फासिंदिअ० नोइंदिअअत्थुग्गहे।३०। तस्स णं इमे एगहिआ नाणाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा ओगेण्हणया उवधारणया सवणया अवलंबणया मेह। । सेत्तं उग्गहे ३१ मे किं तं ईहा?,२ छव्विहा पण्णत्ता, तंजहा सोइंदिय० चक्खिदिय० घाणिंदिय० जिभिदिय० फासिंदिय० णोइंदियईहा, तीसे णं इमे एगट्ठिया नाणाघोसा नाणावंजणा पंच नामधिज्जा भवंति, तंजहा आभोगणया मग्यणया गवसणया चिंता वीमंसा, सेत्तं ईहा॥३२॥से किं तं अवाए?, २ छव्विहे पण्णत्ते, तंजहा सोइंदिय० चक्खिदिय० धाणिंदिय० | जिभिदिय० फासिंदिय० नोइंदियअवाए, तस्स णं इमे एगट्ठिया० तंजहा आउट्टणया पच्चाउट्टणया अवाए बुद्धी विण्णाणे, से तं अवाए ३३ से किं तं धारणा?, २ छव्विहा पण्णत्ता, तंजहा सोइंदिअ० चक्खिदिअ० घाणिंदि० जिभिदिय० फासिदिअ० नोइंदिअधारणा, तीसे णं इमे एगहिआ० जहा धारणा साधारणा ठवणा पट्ठा कोटे, से तं धारणा १३४। उग्गहे इक्कसमइए, अंतोमुहुत्तिआ ईहा, अंतोमुहुत्तिए अवाए, धारणा संखेज वा कालं असंखेज वा कालं ३५। एवं अट्ठावीसइविहस्स आभिणिबोहिअनाणस वंजणुग्गहस्स परूवणं करिस्सामि पडिबोहगदिढतेण य, मल्लगदिढतेण य से किं तं पडिबोहगदिलुतेणं?, || श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित Page #22 -------------------------------------------------------------------------- ________________ || २ से जहा नामए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहिजा अमुगा अमुगत्ति, तत्थ चोअगे पन्नवर्ग एवं व्यासी किं एगसमयपविट्ठा० ॥ दुसमयपविठ्ठा० जाव दससमयपविद्वा० संखिजसमयपविट्ठा० असंखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति?, एवं वदंतं चोअगं| पण्णवए एवं व्यासी नो एगसमयपविठ्ठा० नो दुसमयपविट्ठा० जाव नो दससमयपविद्वा० नो संखिजसमयपविद्वा० असंखिजसमयपविट्ठा पुग्गला गहणमागच्छंति, से तं पडिबोहगदिढतेणं । से किं तं मल्लगदिढतेण?, २ से जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्विविजा, से नटे, अण्णेऽवि पक्खित्ते सेऽवि नटे, एवं पक्खिप्पमाणेसु २ | होही से उदगबिंदू जे णं तंसि मल्लगंसि ठाहिति होही से उदगबिंदू जे णं तं मल्लगं भरिहिति होही से उदगबिंदू जे णं तं मल्लगं पवाहेहिति एवामेव पक्खिप्पमाणेहिं २ अणंतेहिं पुग्गलेहिं जाहे तं वंजणं पूरिअं होइ ताहे हुंति करेइ, नो चेव णं जाणइ केवि एस सद्दा (हे) इ?, तओ ईह पविसइ तओ जाणइ अमुगे एस सहा (हे )इ, तओ अवायं पविसइ, तओ से उवयं (उवओगे) हवइ, तओ णं धारणं पविसइ, तओ णं धारेइ संखिजं वा कालं असंखिजं वा कालं, से जहानामए केइ पुरिसे अव्वत्तं सद सुणिज्जा तेणं सहोत्ति उग्गहिए, नो चेव णं जाणइ के वेस सद्दाइ?, तओ ईहं पविसइ, तओ जाणइ अमुगे एस सद्दे० असंखेज वा कालं, से जहानामए केई पुरिसे अवत्तं रूवं पासिज्जा० अवत्तं गंधं अग्घाइज्जा तेणं गंधत्ति उग्गहिए० अवत्तं रसं आसाइज्जा तेणं रसोति उग्गहिए० अव्वत्तं फासं पडिसंवेइज्जा तेणं फासेत्ति उग्गहिए० एस फासे तओ० असंखेज्ज वा कालं, से जहानामए ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित Page #23 -------------------------------------------------------------------------- ________________ || केई पुरिसे अवत्तं सुमिणं पासिज्जा तेणं सुमिणोत्ति उग्गहिए नो चेव णं जाणइ के वेस सुमिणेत्ति तओ ईहं पविसइ तओ जाणइ | अमुगे एस सुमिणे तओ० असंखेज वा कालो सेत्तं मल्लगदिद्रुतेणं । तं समासओ चव्विहं पण्णत्तं, तंजहा दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओणं आभिणिबोहियनाणी आएसेणं सव्वाई दव्वाई जाणइ न पासइ, खेत्तओ णं आभिणिबोहियनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ, कालओ णं आभिणिबोहियनाणी आएसेणं सव्वकालं जाणइ न पासइ, भावओ णं आभिणिबोहियनाणी आएसेणं सव्वे भावे जाणइ न पासइ उग्गइ ईहाऽवाओ य धारणा एव हुंति चत्तारि।आभिणिबोहियनाणस्स || भेयवत्थू समासेणं ५॥ अत्थाणं उग्गहणंमि उग्गहो तह वियालणे ईहा। ववसायंमि अवाओ धरणं पुण धारणं विति॥६॥ उग्गह इक्वं समयं ईहाऽवाया मुहुत्तमद्धं तु कालमसंखं संखं च धारणा होइ नायव्वा ॥७॥ पुढे सुणेइ सदं रूवं पुण पासई अपुटुं तु। गंधं रसं च फ्रिासं च बद्धपुढे वियागरे ॥८॥ भासासमसेढीओ सदं जं सुणइ मीसयं सुणइ वीसेढी पुण सदं सुणेइ नियमा पराघाए ॥९॥ईहा अपोह वीमंसा, मग्गणा य गवेसणासत्रा सई मई पत्रा, सव्वं आभिणिबोहियं ८०से तं आभिणिबोहियनाणपरोक्खं ३७ से किं तं सुयनाणपरोक्वं?, २ चोद्दसविहं पनत्तं, तंजहा अक्खर० अणक्खर० सण्णि० असण्णि० सम्म० मिच्छ० साइअं अणाइअं सपज्जवसिअं अपज्जवसिअं गमिअं अगमिअं अंगपविटुं अणंगपविढे १३८१ से किं तं अक्खरसुअं?, २ तिविहं पनत्तं, तंजहा सत्रक्खरं वंजणक्खरं लद्धिअक्खरं, से किं तं सनक्खरं?, २ अक्खरस्स संठाणागिई, सेत्तं सन्नक्खरं, से किं तं वंजणक्खरं?, ॥ श्रीनन्दीसूत्र। पू. सागरजी म. संशोधित Page #24 -------------------------------------------------------------------------- ________________ २ अक्खरस्स वंजणाभिलावो, से तं वंजणक्खरं, से किं लद्धिअक्खरं?, २ अक्खर लद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तंजहा सोइंदिअ० चक्खिदिय० घाणिदिय० रसणिदिय० फासिंदिय० नोइंदियलद्धिअक्खरं, से तं लद्धिअक्खरं, से तं अक्खरसुआं, से किं तं अणक्खरसुअं? २ अणेगविहं पण्णत्तं, तंजहा ऊससिअं नीससिअं निच्छूढं खासिअं च छीअं च। निस्सिंधि अमणुसारं अणक्खरं छेलिआईअं॥८१॥ से तं अणक्खरसुअं |३९| से किं तं सण्णिसुअं?, २ तिविहं पण्णत्तं, तंज़हा कालिओवएसेणं हेऊवएसेणं | दिट्टिवाओवएसेणं, से किं तं कालिओवएसेणं?, २ जस्सऽत्थि ईहा अवोहो मग्गणा गवेसणा चिंता वीमंसा से णं सण्णीति लब्भ, | जस्स नत्थि ईहा अवोहो मग्गणा गवेसणा चिंता वीमंसा से णं असनीति लब्भइ, से तं कालिओवएसेणं, से किं तं हे ऊवए सेणं? २ जस्सऽत्थि अभिसंधारणपुव्विआ करणसत्ती से णं सण्णीति लब्भइ जस्स णं नत्थि अभिसंधारणपुव्विआ करणसत्ती से णं असण्णीति लब्भइ, से तं हेऊवएसेणं, से किं तं दिट्टिवाओवएसेणं?, २ सण्णिसुअस्स खओवसमेणं सण्णी लब्भ, असण्णिसुअस्स खओवसमेणं असण्णी लब्भइ, से तं दिट्ठिवाओवएसेणं, से तं सण्णिसुअं, से तं असणिणसुअं [४०] से किं तं सम्मसुयं ?, २ जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णनाणदंसणधरेहिं तेलुक्कनिरिक्खियमहिअपूइएहिं तीयपडु (च्च) प्पण्णमणा गयजाणएहिं सव्वण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं तंजहा आयारो सूयगडो ठाणं समवाओ विवाहपण्णत्ती | नायाथम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्हावागरणाई विवागसुयं दिट्टिवाओ, इच्चेयं दुवाल संगं ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित १६ Page #25 -------------------------------------------------------------------------- ________________ | गणिपिडगं चोहसपुस्विस्स सम्मसुयं अभिण्णदसपुस्विस्स सम्मसुयं, तेण परं भिण्णेसु भयणा, से तं सम्मसुयं ॥४१॥ से किं तं || मिच्छासुयं?, २ जं इमं अण्णाणिएहिं मिच्छादिट्ठिएहिं सच्छंदबुद्धिमईविगप्पियं, तंजहा भारहं रामायणं भीमासुरुक्खं कोडिल्लयं सगडमहिआओ खोड( घोडग) मुहं कप्पासियं नागसुहम् कणगसत्तरी वइसेसियं बुद्धवयणं तेरासियं काविलियं लोगाययं सद्वितंतं माढरं पुराणं वागरणं भागवं पायंजली पुस्सदेवयं लेहं गणियं सउणरुयं नाडयाई, अहवा बावत्तरिकलाओ चत्तारि य वेया संगोवंगा, एयाई मिच्छदिद्विस्त मिच्छत्तपरिग्गहियाई मिच्छासुयं, एयाई चेव सम्मदिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं, अहवा मिच्छादिहिस्सवि एयाई चेव सम्मसुयं, कम्हा?, सम्मत्तहेउत्तणओ, जम्हा ते मिच्छद्दिहिया तेहिं चेव समएहिं चोइया समाणा केई सपक्खदिट्ठीओ चयं (वमें) ति, से तं मिच्छासुयं ४२।से किं तं साइअं सपजवसिअणाइअं अपजवसिअंच? इच्चइयं दुवालसंगं गणिपिडगं वुच्छित्तिनयट्टयाए साइयं सपज्जवसियं अव्वुच्छित्ति अणाइयं अपजवसिअं, तं समासओ चव्विहं पण्णत्तं, तंजहा दव्दओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं सम्मसुअं एगं पुरिसं पडुच्च साइअं सपज्जवसिअं, बहवे पुरिसे पडुच्च अणाइयं अपजवसिअं, खेत्तओ णं पंच भरहाई पंचेवियाई पडुच्च साइअं सपज्जवसिअं पंच महाविदेहाई पडुच्च अगाइयं अपज्जवसि, कालओ णं उस्सप्पिणिओसप्पिणिं पडुच्च साइअं सपज्जवसिअं नोउस्सप्पिणीओसप्पिणिं पडुच्च अणाइयं अपजवसिअं, भावओ णं जे जया जिणपत्रत्ता भावा आघविनंति पण्णविनंति परूविजंति दंसिजति निदंसिज्जंति उवदंसिज्जति तया ते भावे पडुच्च साइअं ॥ श्रीनन्दीसूत्र॥ पू. सागरजी म. संशोधित Page #26 -------------------------------------------------------------------------- ________________ || सपज्जवसिअं, खाओवसमिअं पुण भावं पडुच्च अणाइयं अपज्जवसियं, अहवा भवसिद्धियस्स सुयं साइयं सपज्जवसियं || अभवसिद्धियस्स सुयं अणाइयं अपज्जवसियं, सव्वागासपएसग्गं सव्वागासपएसेहिं अणंतगुणियं पजवक्खरं निष्फज्जइ, सव्वजीवाणंपिय णं अक्खरस्स अणंतभागो निच्चुग्घाडिओ, जई पुण सोऽवि आवरिजा तेणं जीवो अजीवत्तं पाविजा सुवि मेहसमुदए, होइ पभा चंदसूराणं, से तं साइयं सपज्जवसियं, सेत्तं अणाइयं अपज्जवसियं ॥४३॥ से किं तं गमिअं?, दिद्विवाओ, (से किं तं) अगमिअं?, कालिअं सुअं, से त्तं गमिअं, से तं अगमिअं, अहवा तं समासओ दुविहं पण्णत्तं, तंजहा अंगपविलु अंगबाहिरं (अणंगपविटुं) च, से किं तं अंगबाहिरं (अणंगपविटुं)?, २ दुविहं पं० २०-आवस्मयं च आवस्सयवइरित्तं च, से किं तं आवस्सयं?, २ छव्विहं पण्णत्तं, तंजहा सामाइयं चवीसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं, सेत्तं आवस्सयं, से किं तं आवस्सयवइरित्तं?, २ दुविहं पण्णत्तं, तंजहा कालियं च उक्कालियं च, से किं तं उक्कालियं?, २ अणेगविहं पण्णत्तं, तंजहा दसवेयालियं कप्पियाकप्पियं चुल्लकप्पसुयं महाकप्पसुयं उववाइयं रायपसेणियं जीवाभिगमो पण्णवणा महापण्णवणा पमायप्पमायं नंदी अणुओगदाराई देविंदत्थओ तंदुलवेयालियं चंदाविज्झ्यं सूरपण्णत्ती (चंदपण्णत्ती) पोरिसिमंडलं मंडलपवेसो विज्जाचरणविणिच्छओ गणिविज्जा झाणविभत्ती मरणविभत्ती आयविसाही मरणविसोही वीयरागसुयं संलेहणासुयं विहारकप्पो चरणविही आउरपच्चक्खाणं महापच्चक्खाणं एवमाइ, से तं उक्कालियं, से किं तं कालियं (अणंगपविटुं)?, २ || श्रीनन्दीसूत्र ॥ पू. सागरजी म. संशोधित Page #27 -------------------------------------------------------------------------- ________________ | अणेगविहं पण्णत्तं, तंजहा उत्तरञ्झयणाई दसाओ कप्पो ववहारो निसीह महानिसीह इसिभासिआई जंबूदीवपन्नत्ती दीवसागरपन्नत्ती खुड्डिआविमाणपविभत्ती महल्लिआविमाणपविभत्ती अंगचूलिआ वग्गचूलिया विवाहचूलिया अरूणोववाए वरुणोववाए गरुलोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए देविंदोववाए उट्ठाणसुए समुट्ठाणसुए नागपरिआवणियाओ निरयावलियाओ कप्पियाओ कप्पवडिसियाओ पुष्फचूलियाओ वण्हीदसाओ, एवमाइयाई चउरासीई पइन्गसहस्साई भगवओ अरहओ उसहसामिस्स आइत्थियरस तहा संखिज्जाई पइन्नगसहस्साई मन्झिमगाणं जिणवरणं चोइस पइन्नगसहस्साणि भगवओ वद्धमाणसामिस्स, अहवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए पारिणामियाए चविहाए बुद्धीए उववेया तस्स तत्तियाई पडण्णगसहस्साई, पत्तेयबुद्धावि तत्तिया चेव, सेतं कालियं, सेत्तं आवस्सयवइरितं, से तं अणंगपविटुं ।४। से किं तं अंगपविढं?, २ दुवालसविहं पण्णत्तं, तंजहा आयारो सूयगडो ठाणंसमवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइअदसाओ पण्हावागरणाई विवागसुअं दिहिवाओ ४५। से किं तं आयारे?, २ णं समणाणं निग्गंथाणं आयारगोअरविणयवेणइयसिक्खाभासाचरणकरणजायामायावित्तीओ आघविजंति०, से समासओ पंचविहे पण्णते, तंजहानाणायारे दंसणायारे चरित्तायारे तवायारे वीरियाआरे, आयारेणं परित्ता वायणा संखेज्जा अणुओगदारा संखिजा वेढा संखेज्जा सिलोगा संखिज्जाओ निजुत्तीओ संखिजाओ पडिवत्तीओ, से णं अंगठ्ठयाए पढमे अंगे दो सुअक्खंधा पणुवीसं अन्झयणा पंचासीई उद्देसणकाला पंचासीई समुद्देसणकाला ॥ श्रीनन्दीसूत्र। ५. सागरजी म. संसोषित Page #28 -------------------------------------------------------------------------- ________________ अट्ठारस पयसहस्साणि पयग्गेणं, संखिजा अक्खरा अणंता गमा अणंता पूजवा परित्ता तसा अणंता थावरा | सासयकडनिबद्धनिकाइआ जिणपण्णत्ता भावा आपविजंति०, से एवं आया से एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा आषविज्जइ०, से तं आयारे १४६ से किं तं सूयगडे?, २ णं लोए सूइज्जइ अलोए सूइज्जइलोयालोए सूइज्जइ जीवा सूइज्जन्ति अजीवा सूइज्जन्ति जीवाजीवा सूइज्जति ससमए सूइज्जइ परसमए सूइज्जइ ससमयपरसमए सूइज्जइ, सूयगडे णं असीयस्स किरियावाइसयस्स चउरासीईए अकिरियावाईणं सत्तट्ठीए अण्णाणियवाईणं बत्तीसाए वेणइअवाईणं तिहं तेसहाणं पासंडिअ (वाउय) सयाणं वूहं किच्चा ससमए गविजइ, सूयगडे णं परित्ता वायणा संखिज्जा अणुओगदारा संखेज्जा वेढा संखेज्जा | सिलोगा संखिज्जाओ निग्जुत्तीओ संखिज्जाओ पडिवत्तीओ से णं अंगठ्ठयाए बिईए अंगे दो सुयक्खंधा तेवीसं अज्झयणा तित्तीस उद्देसणकाला तित्तीसं समुद्देसणकाला छत्तीसं पयसहस्साणि पयग्गेणं संखिज्जा अक्खरा अणंता गमा अणंता प्रज्जवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइया जिणपन्नत्ता भावा आपविजंति० से एवं आया ? से एवं नाया से एवं विण्णाया एवं चरणकरणपरूवणा आघविज्जइ०, सेत्तं सूयगडे ४७ से किं तं ठाणे?, २ णं जीवा ठगविज्जति अजीवा ठाविजंति ससमए विज्जइ परसमए ठाविज्जइ ससमयपरसमए ठाविज्जइ लोए ठाविज्जइ अलोए ठाविज्जइ लोआलोए ठाविज्जइ, ठाणे णं टंका कूडा सेला सिहरिणो पब्भारा कुंडाई गुहाओ आगरा दहा नईओ आघविनंति०, ठाणे णं एगाइयाए एगुत्तरियाए | ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित Page #29 -------------------------------------------------------------------------- ________________ दसठाणगविवढियाणं भावाणं परूवणा आपविजति०, ठाणे णं परित्ता वायणा संखेज्जा संखेन्जाओ पडिवत्तीओ से तं अंगठ्ठयाए तइए अंगे एगे सुयक्वंधे दस अझयणा एगवीसं उद्देसणकाला एकवीसं समुद्देसणकाला बावत्तरि पयसहस्सा पयग्गेणं संखेज्जा अक्खरा०, से एवं आया० आघविज्जइ०, से तं ठाणे४८ से किं तं समवाए?, २ णं जीवा समासिज्जति अजीवा समासिज्जति जीवाजीवा समासिज्जति ससमए समासिज्जइ परसमए समासिज्जइ ससमयपरसमए समासिज्जइ लोए समासिज्जइ अलोए समासिजह लोआलोए समासिजा, समवाए णं एगाइयाणं एगुत्तरियाणं ठाणगसयविवड्ढियाणं भावाणं परूवणा | आषकिमाइ दुवालसविहस्स य गणिपिडगस्स पल्लव (ण्णवण) मग्गे समासिज्जइ, समवायस्स णं परित्ता वायणा संखिजा० संखिजाओ पडिवत्तीओ, से गं अंगट्टयाए चउत्थे अंगे एगे सुरक्खंधे एगे अझयणे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चोआले सयसहस्से पयग्गेणं संखेज्जा अक्खरा अणंता गमा० निदंसिज्जति से एवं आया० आषविज्जइ०, से तं समवाए ४९॥ से कि त विवाहे?, २ णं जीवा वियाहिज्जति अजीवा वियाहिज्जति जीवाजीवा वियाहिजति ससमए क्यिाहिज्जति परसमए वियाहिज्जति ससमय परसमए वियाहिज्जति लोए वियाहिज्जति अलोए वियाहिज्जति लोयालोए वियाहिज्जति, विवाहस्स णं परित्ता वारणा संखिजा० संखिजाओ पडिवत्तीओ से णं अंगडयाए पंचमे अंगे एगे सुयक्खंधे एगे साइरेगे अझयणसए दस देसमसहस्साई दस समुद्देसगसहस्साई छत्तीसं पसिणवागरणसहस्साई दो लक्खा अट्ठासीई पयसहस्साई पयग्गेणं संखिज्जा अक्खय । मीनन्दीसूत्र ।। ३. सागरजी म. संशोधित Page #30 -------------------------------------------------------------------------- ________________ अणंता० उवदंसिज्जंति, से एवं आया० चरणकरणपरुवणा आघविजइ०, से तं विवाहे ११० से किं तं नाया धम्मकहाओ?,|| नायाधम्मकहासु णं नायाणं नगराई उजाणाई चेइयाइं समोसरणाई वणसंडाई रायाणो अम्मापियरी धम्मकहाओ धम्मायरिया इहलोइयपारलोइया इड्ढिविसेसा भोगपरिच्चाया पव्वजाओ परिआया सुयपरिग्गहा तवोवहाणाई संलेहणाओ भत्तपच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविजंति०, दस धमकहाणं वग्गा, तत्थ णं एगमेगाए य धम्मकहाए पंच पंच अक्खाइयासयाई एगमेगाए अक्खाइआए पंच पंच उवक्खाइयासयाई एगमेगाए उवक्खाइयाए| पंच पंच अक्खाइयाउवक्खाइयासयाई, एवमेव सपुव्वारेणं अध्नुढाओ कहांणगकोडीओ हवंतित्ति समक्खायं, नायाधम्मकहाणं परित्ता वायणा० संखेग्जाओ पडिवत्तीओ, से णं अंगठ्याए छठे अंगे दो सुअक्खंया एगूणवीसं अझयणा एगूणवीसं उद्देसणकाला एगूणवीसं समुद्देसणकाला संखेज्जाइं पयसहस्साई पयग्गेणं, संखेजा० उवदंसिजति, से एवं०, से तं नायाधम्मकहाओ ॥५१॥ से किं तं उवासगदसाओ?, उवासगदसासु णं समणोवासयाणं नगराई उजाणाई चेइयाई वणसंडाइं समोसरणाई रायाणो अम्मापियो धम्मायरिया धमकहाओ इहलोइअपारलोइया इड्ढिविसेसा भोगपरिच्चाया (पव्वजाओ परिआगा) सुयपरिग्गहा तवोवहाणाई | सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासपडिवजणया पडिमाओ उक्सग्गा संलेहणाओ भत्तपच्चक्खाणाई० अंतकिरियाओ य आघविनंति०, उवासगदसाणं परित्ता वायणा० संखेन्जाओ पडिवत्तीओ से णं अंगठ्ठयाए सत्तमे अंगे एगे सुयक्खंधे दस | श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित [२२] Page #31 -------------------------------------------------------------------------- ________________ अझयणा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाई पयसहस्साई पयग्गेणं संखेज्जा अक्खरा अणंता० दंसिर्जति०, से एवं आया० आघविज्जइ०, से तं उवासगदसाओ १२॥ से किं तं अंतगडदसाओ?, अंतगडदसासु णं अंतगडाणं नगराई उजाणाई० पाओवगमणाई अंतकिरियाओ आघविग्जति०, अंतगडदसासु णं परित्ता वायणा संखिज्जा संखेजाओ पडिवत्तीओ | से गं अंगडयाए अट्ठम अंगे एगे सुयक्खंधे अटु वग्गा अढ उद्देसणकाला अटु समुद्देसणकाला संखेज्जा पयसहस्सा पयग्गेणं संखेग्जा अक्खरा अणंता० अवदंसिज्जति, से एवं आया० आघविजइ०, से तं अंतगडदसाओ ५३ से किं तं अणुत्तरोववाइअदसाओ?, अणुत्तरोववाइअदसासु णं अणुत्तरोववाइयाणं नगराई उजाणाइं० पाओवगमणाई अणुत्तरोववाइयत्ते उववत्ती सुकुलपच्चायाईओ पुणबोहिलामा अंतकिरियाओ आघविजंति०, अणुत्तरोववाइयदसासु णं परित्ता वायणा संखेज्जा० पडिवत्तीओ, सेणं अंगठ्ठयाए नवमे अंगे एगे सुयक्खंथे तिनि वग्गा तिनि उद्देसणकाला तिन्नि समुद्देसणकाला संखेज्जाई पयसहस्साई पयग्गेणं संखेज्जा अक्खय अणंता० उवदंसिग्नंति, से एवं आया० आघविज्जइ०, से तं अणुत्तरोववाइयदसाओ १५४ से किं तं पण्हावागरणाई?, पण्हावागरणेसु णं अठत्तरं पसिणसयं अठत्तरं अपसिणसयं अठुत्तरं पसिणापसिणसयं तंजहा | अंगुट्ठपसिणाई बाहुपसिणाई अहागपसिणाई अनेवि विचित्ता विग्जाइसया नागसुवण्णेहिं सद्धि दिव्वं संवाया आघविज्जति०, पण्हावागरणाणं परित्ता वायणा० संखेना पडिवत्तीओ, से णं अंगट्टयाए दसमे अंगे एगे सुयक्वंधे पणयालीसं अझयणा ॥ श्रीनन्दीसूत्र । पू. सागरजी म. संशोधित Page #32 -------------------------------------------------------------------------- ________________ पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाई पयसहस्साई पयग्गेणं संखेना अक्खरा अणंता० से एवं आया०|| सेत्तं पण्हावागरणाई १५ से किं तं विवागसुयं? विवागसुए णं सुकडदुक्कडाणं कमाणं फलविवागे आघविजइ०, तत्थ णं दस दुहविवागा दस सुहविवागा, से किं तं दुहविवागा?, दुहविवागेसु णं दुहविवागाणं नगराई उजाणाई वणसंडाई चेझ्याई समोसरणाई रायाणो अम्मापियरी धम्मायरिया धमकहाओ इहलोइअपारलोइया इड्ढिविसेसा निस्यगमणाई संसारभवपवंचा दुहपरंपराओ दुकुलपच्चायाईओ दुलहबोहियत्तं आघविज्जइ०, से तं दुहविवागा, से किं तं सुहविवागा?, सुहविवागेसु णं| सुहविवागाणं नगराई उजाणाई० भत्तपच्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुहपरंपराओ सुकुलपच्चायाईओ अंतकिरियाओ आषविजंति०, विवागसुयस्स णं परित्ता वायणा संखिजा० संखिज्जाओ पडिवत्तीओ से णं अंगट्टयाए इक्कारसमे अंगे दो सुयक्खंधा वीसं अझयणा वीसं उद्देसणकाला वीसं समुद्देसणकाला संखिजाई पयसहस्साई पयग्गेणं संखेन्जा अक्खरा अणंता० उवदंसिज्जंति, से एवं आया० आघविजइ०, से तं विवागसुयं ५६१ से किं तं दिद्विवाए?, २ सव्वभावपरुवणा आघविजइ०, से समासओ पंचविहे पन्नत्ते, तंजहा परिकम्मे सुत्ताई पुव्वगए अणुओगे चूलिया, से किं तं परिकम्मे?, २ सत्तविहे पन्नत्ते, तंजहा सिद्धसेणिआपरिकम्मे मणुस्ससेणि० पुट्ठसेणि० ओगाढसेणि० उवसंपज्जणसेणि० विप्पजहणसेणि० चुआचुयसेणिआपरिकम्मे, से किं तं सिद्धसेणिआपरिकम्मे?, २ चउदसविहे पन्नत्ते, तंजहा माउगापयाई एगद्विय० अट्ठा० पाढोआगासपयाई केउभूयं रासिबद्ध ॥ श्रीनन्दीसूत्रं ॥ ५. सागरजी म. संशोधित २४ Page #33 -------------------------------------------------------------------------- ________________ एगगुणं दुगुणं तिगुणं के भूयं पडिग्गहो संसारपडिग्गहो नंदावत्तं सिद्धावतं, से तं सिद्धसेणिआपरिकम्मे, से किं || मणुस्ससेणियापरिकम्मे? २ चदसविहे पन्नते, तंजहा माउयापयाई एगठियपयाई अवापयाई पाठोआगासपयाई के भूयं रासिबलं | एग्गुणं दुगुणं तिगुणं केउभूयं पडिग्गहो संसारपडिग्रहो नंदावतं, सेत्तं मणुस्ससेणियापरिकम्मे, से किं तं पुट्ठसेणियापरिकम्मे? २ इक्कारसविहे पत्रत्ते, तंजहा पाढोयागासपयाई के भूयं रासिबलं एगगुणं दुगुणं तिगुणं के उभूयं पडिग्गहो संसारपडिग्गहो नंदावत्तं पुरवत्त, सेत्तं पुढसेणि आपरिकम्मे, से किं तं ओगाढसेणिआपरिकम्मे?, २ इक्कारसविहे पनत्ते तंजहा पाढोआगासपयाई के भूयं० नंदावतं ओगाढावत्तं, सेत्तं ओगाब्सेणियापरिकम्मे, से किं तं उवसंपजणसेणिआपरिकम्मे?, २ इक्कारसविहे पत्रत्ते, तंजहा पाटोआगासपयाई के भूयं० नंदावत्तं उक्संपजणावत, सेत्तं वसंपज्जणसेणिआपरिकम्मे, से किं तं विप्पज्जहणसेणिआपरिकम्मे?, २ एक्कारसविहे पन्नत्ते, तंजहा पाढोआगासपयाई० विप्पजहणावत्तं, से तं विष्पजहणसेणिआपरिकम्मे, से किं तं चुयाचुअसेणिआपरिकम्मे?, २ एक्कारसविहे पनत्ते, तंजहा पाडोआगासपयाई० चुयाचुयावत्तं, सेत्तं चुयाचुयसेणियापरिकम्मे, छ चलनइयाई सत्त तेरासियाई, सेत्तं परिकम्मे, से किं तं सुनाई?, २ बावीस पन्नत्ताई, तंजहा उज्जुसुयं परिणयापरिणयं बहुभंगियं विजयचरियं अणंतरं परंपरं मासा (सामा) णं संजूहं संभिण्णं आहव्वायं १० सोवत्थियावत्तं नंदावत्तं बहुलं पुढापुढे वियावत्तं एवंभूयं दुयावत्तं वत्तमाणप्पयं समभिरूढं सबओभई पस्सासं दुप्पडिग्गहं २२, इच्चेइयाई बावीसं सुत्ताई छिन्नच्छेअनइयाणि । श्रीनन्दीसूत्र । ५. सागरजी म. संशोधित Page #34 -------------------------------------------------------------------------- ________________ | ससमयसत्तपरिवाडीए इच्चेइयाई बावीसं सुत्ताई अच्छिन्नच्छेअनइयाणि आजीवियसुत्तपरिवाडीए इच्चेयाई बावीस सुत्ताई || तिगणइयाणि तेरासियसुत्तपरिवाडीए इच्चेइयाई बावीसं सुत्ताई चउछनइयाणि ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीई सुत्ताई भवंतीतिमक्क्खायं, से तं सुत्ताई, से किं तं पुव्वगए?, २ चहसविहे पण्णत्ते, तंजहाउपायपुवं अग्गाणीयं वीरियं अस्थिनत्थिप्पवायं नाणप्पवायं सच्चपवायं आयप्पवायं कम्मप्पवायं पच्चक्खाणप्पवायं विजणुप्पवायं अवंझं पाणाऊ | किरिआविसालं लोकबिंदुसार, उपायपुव्वस्स णं दस वत्थू चत्तारि चूलियावत्थू पनत्ता, अग्गेणीयपुव्वस्स णं चोइस वत्थू दुवालस चूलिआवत्थू पण्णत्ता, वीरियपुव्वस्स णं अट्ठ वत्थू अट्ठ चूलिआवत्थू पण्णत्ता, अस्थिनत्थिप्पवायपुव्वस्स णं अट्ठारस वत्थू दस | चूलिआवत्थू पण्णता, नाणप्पवायपुवस्स णं बारस वत्यू पण्णता, सच्चप्पवायपुवस्स णं दोण्णि वत्थू पण्णत्ता, आयप्पवायपुवस्स णं सोलस वत्थू पण्णता, कम्मप्पवायपुव्वस्स णं तीसं वत्थू पण्णता, पच्चक्खाणपुवस्स णं वीसं वत्थू पन्नत्ता, विजाणुष्पवायपुवस्स णं पन्नरस वत्थू पण्णत्ता, अवंझपुवस्स णं बारस वत्थू पनत्ता, पाणाउपुव्वस्स णं तेरस पत्थू पण्णत्ता, किरिआविसालपुवस्स णं तीसं वत्थू पण्णत्ता, लोकबिंदुसारपुव्वस्स णं पणुवीसं वत्थू पण्णत्ता दस चोदस अट्ठ (य) द्वारसेव बारस दुवे य वत्थूणिो सोलस तीसा वीसा पन्नरस अणुप्पवायमि ॥८२॥ बारस इक्कारसमे बारसमे तेरसेव वत्थूणि तीसा पुण तेरसमे चोइसमे पण्णवीसाओ ॥३॥ चत्तारि दुवालस अट्ट चेव दस चेव चुलवत्थूणिोआइल्लाण चउण्हं सेसाणं चूलिआ | ॥ श्रीनन्दीसूत्र ॥ २६ पू. सागरजी म. संशोधित Page #35 -------------------------------------------------------------------------- ________________ नत्थि ॥८४॥ से तं पुव्वगए, से किं तं अणुओगे?, २ दुविहे पण्णत्ते, तंजहा मूलपढमाणुओगे य गंडिआणुओगे य, से किं तं मूलपढमाणुओगे?, २ णं अरहंताणं भगवंताणं पुव्वभवा देवलोगगमणाई आउं चवणाई जम्मणाणि अभिसेआ रायवर सिरीओ | पव्वज्जाओ तवा य उग्गा केवलनाणुप्पयाओ तित्थपवत्तणाणि य सीसा गणा गणहरा अज्जा य पवत्तिणीओ संघस्स चउव्विहस्स जं च परिमाणं जिणमणपज्जव ओहिनाणी सम्मत्तसुयनाणिओ य वाई अणुत्तरगई य उत्तरवेउव्विणो य मुणिणो जत्तिआ सिद्धा सिद्धिपहो जहा य देसिओ जच्चिरं चुचे कालं पाओवगया जे जहिं जनिआई भत्ताई छेड़त्ता अंतगडे मुणिवरुत्तमे तमरओघविप्यमुक्के मुक्खसुहमणुत्तरं च पत्ते, एवमन्त्रे य एवमाहभावा मूलपढमाणुओगे कहिआ, सेत्तं मूलपढमाणुओगे, से किं तं गंडियाणुओगे?, २ कुलगरगंडियाओ तित्थयर गंडियाओ चक्कवडिंगडियाओ, दसार० बलदेव० वासुदेव० गणधर० भद्दबाहु० तवोकम्म० हरिवंस ० उस्सप्पिणी० ओसप्पिणी • चित्तंतर गंडियाओं अमर नर तिरियनिरयगइगमणविविह परियदृणेस एवमाझ्याओ गंडियाओ आघविज्जंति, से तं गंडियाणुओगे, से तं अणुओगे, से किं तं चूलियाओ?, २ चउण्हं पुव्वाणं चूलिया, सेसाई पुव्वाई अचूलियाई, से तं चूलियाओ, | दिडिवायस्स णं परिता वायणा संखेज्जा ० संखेज्जाओ संग्रहणीओ, से णं अंगडयाए वारसमे अंगे एगे सुयक्खंधे चोइस पुष्वाई संखेज्जा वत्थू संखेज्जा चूलवत्थू संखेज्जा पाहुडा संखेज्जा पाहुडपाहुडा संखेज्जाओ, पाहुडियाओ संखेज्जाओ पाहुडपाहुडियाओ | संखेज्जानं पयसहस्साइं पयग्गेणं संखेज्जा अक्खरा अणंता गमा अनंता पज्जवा • उवदंसिज्जंति से एवं आया० एवं आघविज्जंति०, ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित २७ Page #36 -------------------------------------------------------------------------- ________________ || से तं दिद्विवाए ५७। इच्चेइयंमि दुवालसंगे गणिपिडगे अणंता भावा अणंता अभावा अणंता हेऊ अणंता अहेऊ अणंता कारणा अणंता अकारणा अणंता जीवा अणंता अजीवा अणंता भवसिद्धिया अणंता अभवसिद्धिया अणंता सिद्धा अणंता असिद्धा पण्णता भावमभावा हेऊम्हेउ कारणमकारणे चेवा जीवाजीवा भवियमविया सिद्धा असिद्धा य ॥४५॥ इच्चेइयं दुवालसंग गणिपिडगं तीए काले अणंता जीवा आणाए विरहित्ता चाउरंत संसारकंतारं अणुपरियटिंसु, इच्चेइयं दुवालसंग गणिपिडगं पडुप्पण्णकाले परित्ता जीवा आणाए विरहित्ता चाउरंत संसारकंतारं अणुपरियटुंति, इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहिता चाउरंत संसारकंतारं अणुपरियट्टिस्संति, इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा | आणाए आराहित्ता चाउरंत संसारकतारं वीईवइंसु इच्चेइयं दुवालसंगं गणिपिडगं पडुप्पण्णकाले परित्ता जीवा आणाए आराहिता चाउरंत संसारकंतारं वीईवयंति, इच्चेइयं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए आराहित्ता चाउरंत संसारकंतारं | वीईवइस्संति, इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ नासी न कयाइ न भवइ न कयाइ न भविस्सइ भुविं च भवइ र भविस्सइ य धुवे नियए सासए अक्खए अव्वए अवट्ठिए निच्चे, से जहानामए पंचत्थिकाए न कयाइ नासी न कयाइ न भवइ न कयाइ न भविस्सइ भुविं च भवइ र भविस्सइ य धुवं नियए सासए अक्खए अव्वए अवट्ठिए निच्चे, एवामेव दुवालसंगे गणिपिडगे न कयाइ नासी न कयाइ नत्यि न कयाइ न भविस्सइ भुविं च भवइ य भविस्सइ य धुवे नियए सासए अक्खए अव्वए अवढ़िए । श्रीनन्दीसूत्र ॥ पू. सागरजी म. संशोधित Page #37 -------------------------------------------------------------------------- ________________ | निच्चे से समासओ चविहे पण्णते, तंजहा दव्यओ खित्तओ कालओ भावओ, तत्य दव्वओ णं सुयनाणी उवउत्ते सव्वदव्वाई जाण पासह, खित्तओ णं सुयनाणी उवउत्ते सव्वं खेनं जाणइ पासह, कालओ णं सुयनाणी उवउत्ते सव्वं कालं जाणइ पासह, भावओ णं सुयनाणी उक्ने सव्वे भावे जाणइ पासह १८ अक्खर सत्री सम्म साईयं खलु सपज्जवसियं चो गमियं अंगपविद्धं | सत्तवि एए सपडिवक्खा ॥६॥आगमसत्थग्रहणं जं बुद्धिगुणेहिं अहहिवि दिही बिति सुयनाणलभ तं पुष्वविसारया धीरा ॥ सुस्सूसइ पडिपुच्छइ सुणइ गिण्हइ य ईहए यावि तत्तो अपोहए वा पारेइ करेइ वा सम्म १८॥ मूर्य हुंकारं वा बाढक्कार पडिपुच्छ वीमंसातत्तो पसंगपारायणं च परिणिटु सत्तमए ॥९॥ सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसिओ भणिओ। तईओ य निरवसेसो एस विही होई अणुओगे ॥१०॥ से तं अंगपविद्धं, से तं सुयनाणं, से तं परोक्वं, से तं नंदी ॥५१॥ मंदी समत्ता । से किं तं अणुना?, २ छव्विहा पण्णता, तंजहा नामाणुण्णा ठवणाणुण्णा दव्वाणुण्णा खिताणुण्णा कालाणुण्णा भावाणुण्णा, से किं तं नामाणुना?, २ जस्म णं जीवस वा अजीवस्स वा जीवाणं वा अजीवाणं वा तदुभयस्स वा तभयाणं वा अणुण्णत्ति नाम कीर से तं नामाणुना, से किं तं ठवणाणुण्णा?, ठवणाणुण्णा जंणं कठ्ठकम्मे वा पोत्थकम्मे वा लिप्पकम्मे वा चित्तकम्मे वा गथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगे वा अणेगे वा सब्मावठवणाए वा असल्भावठवणाए वा अणुण्णत्ति ठवणा ठविजड़, से तं ठवणाणुण्णा, नामठवणाणं को पइविसेसो?, नामं आवकहिअंठवणा इत्तरिआ वा हुज्जा In श्रीनन्दीसूत्र ।। १. सागरजी म. संशोधित Page #38 -------------------------------------------------------------------------- ________________ आवकहिआ वा, से किं तं दव्वाणुण्णा?, २ दुविहा पण्णत्ता, तंजहा आगमओ य नोआगमओ य, से किं तंआगमओ दव्वाणुण्णा?, | जस्म णं अणुण्णत्ति पयं सिक्ख्यिं ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अवाइद्धक्खरं अक्खलियं अमिलियं अविच्चामेलियं पडिपुन्नं पडिपुण्णघोस कंठोढविष्पमुक्कं गुरुवायणोवगयं से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए, कम्हा?, अणुवओगो दव्वमितिकटु, नेगमस्स एगे अणुवउत्ते आगमओ इक्का दव्वाणुना दुनि अणुवसत्ता आगमओ दुण्णि दव्वाणुण्णाओ एवं जावइया अणुवउत्ता तावइयाओ दव्वाणुण्णाओ, एवमेव ववहारस्सवि, संगहस्स एगो वा अणेगो वा अणुवउत्तो वा अणुवत्ता वा सा एगा दव्वाणुण्णा, उज्जुसुअस्स एगे अणुवउत्ते आगमओ एगा दव्वाणुण्णा, पुहुत्तं नेच्छइ, तिण्हं सहन्याणं जाणए अणुवउत्ते अवत्थू, कहा?, जइ जाणए अणुवउत्ते न भवइ, जइ अणुवउत्ते जाणए न भवइ, से तं आगमओ दव्वाणुण्णा, से किं तं नोआगमओ दव्वाणुण्णा?, नोआगमओ दव्वाणुण्णा तिविहा, तंजहा जाणगसरीरदव्वाणुना भवियसरीरदव्वाणुण्णा जाणगसरीरभवियसरीरवइरिना दव्वाणुण्णा, से किं तं जाणगसरीरदव्वाणुण्णा?, २ अणुण्णत्तिपयत्थाहिगारजाणगस्स जं सरीरं ववगयचुयचावियचत्तदेहं जीवविष्पजढं सिज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धिसिलातलगयं वा अहो णं इमेणं सरीरसमुस्सएणं अणुण्णत्तिपयं आधवियं पनवियं परूवियं दंसियं निदसियं उवदंसियं, जहा को दिढतो?, अयं घयकुंभे आसी अयं महकुंभे आसी, से तं जाणगसरीरदव्वाणुण्णा, से किं तं भवियसरीरदव्वाणुण्णा?, In श्रीनन्दीसूत्र ॥ पू. सागरजी म. संशोधित Page #39 -------------------------------------------------------------------------- ________________ २ जे जीवे जोणीजम्मणनिक्खते इमेणं चेव सरीरसमुस्सएणं आदत्तेणं जिणदिटेणं भावेणं अणुण्णत्तिपयं सेयकाले सिक्खिा न ताव सिक्खइ, जहा को दिढतो?, अयं घयकुंभे भविस्सइ अयं महकुंभे भविस्सइ, सेत्तं भविअसरीरदव्वाणुण्णा, से किन जाणगसरीरभविअसरीरवइरिता दव्वाणुण्णा? २ तिविही पण्णत्ता, तंजहा लोइया लोउत्तरिया कुप्पावयणिया य, से किं तं लोइया दव्वाणुण्णा?, २ तिविहा पण्णता, तंजहा सचित्ता अचित्ता मीसिया, से किं तं सचित्ता?, २ से जहानामए रायाइ वा जुवरायाइ वा ईसरेइ वा तलवरेइ वा माडंबिएइ वा कोडुबिएइ वा इन्भेइ वा सेट्ठीइ वा सत्थवाहेइ वा सेणावईइ वा कस्सई कम्मि कारणे तुडे समाणे आसं वा हत्यि वा उट्टे वा गोणं वा खरं वा घोडयं वा एलयं वा अयं वा दासं वा दासिं वा अणुजाणिज्जा, सेत्तं सचित्ता, से किं तं अचित्ता?, २ से जहानामए रायाइ वा० कस्सइ कम्मि कारणे तुडे समाणे आसणं वा सयणं वा छत्तं वा चामरं वा पडगं (ट) वा मडं वा हिरण्णं वा सुवण्णं वा कंसं वा दूसं वा मणिमुत्तिअसंखसिलप्पवालरत्तयणमाइयं || संतसारसावइज्ज अणुजाणिज्जा, से तं अचित्ता, से किं तं मीसिया?, २ से जहानामए रायाइ वा० कस्सई कम्मि कारणमि तुढे समाणे हत्यिं वा मुहभंडगमंडियं आसं वा घासगचामरपरिमंडियं दासं वा दासिं वा सव्वालंकारविभूसिय अणुजाणिज्जा, से तं मीसिया दव्वाणुण्णा, से तं लोइया दव्वाणुणण्णा, से किं तं कुप्पावयणिया दव्वाणुण्णा?, २ तिविहा पण्णत्ता, तंजहा सचित्ता अचित्ता मीसिया, से किं तं सचित्ता?, २ से जहानामए आयरिएइ वा उवझाएइ वा कस्सई कम्मि कारणे जहेव लोइया नवरं ॥ श्रीनन्दीसूत्र । पू. सागरजी म. संशोधित Page #40 -------------------------------------------------------------------------- ________________ | दायारो आयरियउवझाया, से तं कुप्पावयणिया दव्याणुण्णा, से किं तं लोउत्तरिया दव्वाणुण्णा?, २ तिविहा पण्णता, तंजहा | सचित्ता अचित्ता मीसिया, से किं तं सचित्ता?, २ से जहानामए आयरिएइ वा उवझाएइ वा पवत्तएइ वा थेरेइ वा गणी वा गणहरेइ वा गणावच्छेयएइ वा सिस्सस्स वा सिस्सिणीए वा कम्मिय कारणे तुट्टे समाणे सिस्संवा सिस्सिणीयं वा अणुजाणिग्जा, से तं सचित्ता, से किं तं अचित्ता?, अचित्तावि एवमेव नवरं वत्थं वा पायं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अणुजाणिवा, से तं अचित्ता, से किं तं मीसिया?, मीसिगावि एवमेव नवरं सिस्सं वा सिस्सिणीअं वा सभंडमत्तोवगरणं अणुजाणिज्जा, से | तं मीसिआ, से तं लोउत्तरिआ, से तं जाणगसरीरभविअसरीरवइरित्ता दव्वाणुना, से तं नोआगमओ दव्वाणुण्णा, से तं दव्वाणुना, से किं तं खिताणुण्णा?, खित्ताणुण्णा जण्णं जस्स खित्तं अणुजाणइ जत्ति वा खेत्तं जम्मि वा खित्ते, से तं खित्ताणुण्णा. से किं तं कालाणुण्णा?, २ जण्णं जस्स कालं अणुजाणइ जत्ति वा कालं जम्मि वा काले अणुजाणइ, से तं कालाणुण्णा, से किं तं भावाणुण्णा?, २ तिविहा पण्णता, तंजहा लोइआ कुप्पावयणिया लोगुत्तरिआ, से किं तं लोइआ भावाणुण्णा?, २ से जहानामए रायाइ वा जुवरायाइ वा जाव तुडे समाणे कस्सइ कोहाइभावं अणुजाणिज्जा, से तं लोइया भावाणुण्णा,(से किं तं कुप्यावयणिया भावाणुण्णा?, २ से जहानामए के आयरिए वा जाव कस्सवि कोहाइभावं अणुजाणिज्जा, सेत्तं कुप्पावणिया | भावाणुण्णा, से किं तं लोगुत्तरिया भावाणुण्णा?, से जहानामए आयरिए वा जाव कम्हि कारणे तुढे समाणे ॥ श्रीनन्दीसूत्र॥ पू. सागरजी म. संशोभित Page #41 -------------------------------------------------------------------------- ________________ || कालोचियनाणाइगुणजोगिणो विणीयस्स खमाइपहाण सुसीलस्स सिस्सस्स तिविहेणं तिगरणविसुद्धेणं भावेणं आयारं वा] सूयगडं वा ठाणं वा समवायं वा विवाहपण्णत्तिं वा नायाधम्मकहं वा उवासगदसाओ वा अंतगडदसाओ वा अणुत्तरोववाइयदसाओ वा पण्हावागरणं वा विवागसुयं वा दिहिवायं वा सव्वगुणपज्जवेहिं सव्वाणुओगं अणुजाणिज्जा, से तं लोगुत्तरिया भावाणुण्णा, किमणुण्णा कस्सऽणुण्णा केवइकालं पवत्तिआऽणुण्णा। आइगर पुरिमताले पवत्तिया उसहसेणस्स ॥१॥ अणुण्णा उण्णमणी नमणी नामणी ठवणा पभावो पभावणं पयारो। तदुभयहिय मज्जाया नाओ मग्गो य कप्पो य ॥२॥ संगह संवर निजर ठिइकारण चेव जीववुड्ढिपयो पयपवरं चेव तहा वीसमणुण्णाइ नामाई ॥३॥ अणुण्णानंदी समत्ता॥ नाणं पंचविहं पण्णत्तं, तंजहा आभिणिबोहियनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं, तत्थ णं चत्तारि नाणाई ठप्पाई ठवणिज्जाई नो उदिस्सिज्जति नो समुद्दिस्सिज्जति नो अणुण्णविनंति, सुयनाणस्स पुण उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, जइ सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तइ किं अंगपविटुस्स उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तइ? किं अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओमो पव्वत्तइ?, गो०! अंगपविट्ठस्सवि उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तइ, इमं पुण ,पढवणं पडुच्च अंगबाहिरस्स उद्देसो०, जइ भंगबाहिरस्स उद्देसो जाव अणुओगो पवत्तइ किं कालियस्स उद्देसो० किं उक्कालियस उद्देसो०? गो०! कालियस्सवि उद्देसो० उपकालियस्मवि उद्देसो०, इमं पुण पटुवणं पडुच्च उक्कालियस्स उद्देसो०, जब उक्कालियस्स उद्देसो. ॥ श्रीनदीसूत्र पू. सागरजी म. संशोधित Page #42 -------------------------------------------------------------------------- ________________ किं आवस्सगस्स उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तइ? आवस्सगवइरित्तस्स०? गो०! आवस्सगस्सवि उद्देसो०, आवस्सगवइरित्तस्सवि उद्देसो०, जइ आवस्सगस्स उद्देसो किं सामाइयस्स चवीसत्थयस्स वंदणस्स पडिक्कमणस्स काउस्सग्गस्स पच्चक्खाणस्स?, सव्वेसिं एतेसिं उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तइ, जइ आवस्सगवइरित्तस्स उद्देसो० किं कालियसुयस्स उद्देसो०?, उक्कालियसुयस्स उद्देसो०? कालियस्सवि उद्देसो०, उक्कालियस्सवि उद्देसो० जइ उक्कालियस्स उद्देसो किं दसवेकालियस्स कप्पियाकप्पियस्स चुल्लकप्पसुयस्स महाकप्पसुयस्स उववाइयसुयस्स रायपसेणीसुयस्स जीवाभिगमस्स पण्णवणाए महापण्णवणाए पमायय्पमायस्स नंदीए अणुओगदाराणं देविंदथयस्स तंदुलवेयालियस्स चंदाविज्झयस्स सूरपण्णत्तीए पोरिसिमंडलस्स मंडलप्पवेसस्स विग्जाचरणविणिच्छियस्स गणिविज्जाए संलेहणासुयस्स विहारकप्पस्स वीयरागसुयस्स झाणविभत्तीए मरणविभत्तीए मरणविसोहीए आयविभत्तीए आयविसोहीए चरणविसोहीए आउरपच्चक्खाणस्स महापच्चक्खाणस्स? सव्वेसिं एएसिं उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तइ, जइ कालियस्स उद्देसो जाव अणुओगो पवत्तइ किं उत्तरझ्यणाणं दसाणं कप्पस्स ववहारस्स निसीहस्स महानिसीहस्स इसिभासियाणं जंबुद्दीवपण्णत्तीए चंदपण्णत्तीए दीवपण्णत्तीए सागरपण्णत्तीए खुड्डियाविमाणपविभत्तीए महल्लियाविमाणपविभत्तीए अंगचूलियाए वग्गचूलियाए विवाहचूलियाए अरुणोववाए वरुणोववाए गरुलोववाए धरणोववाए वेसमणोववाए वेलंधरोववायस्स देविंदोववायस्स उट्ठाणुसुयस्स समुट्ठाणसुयस्स नागपरियावणियाणं ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित Page #43 -------------------------------------------------------------------------- ________________ || निरयावलियाणं कप्पियाणं कप्पवडिंसियाणं पुफियाणं पुष्पचूलियाणं वहिदसाणं आसीविसभावणाणं दिविविसभावणाणं || चारणभा० सुमिणभा० महासुमिणभा० तेयग्गिनिसग्गाणं?, सव्वेसिपि एएसिं उद्देसो जाव अणुओगो पवत्तइ, जइ अंगपविट्ठस्स उद्देसो जाव अणुओगो पवत्तइ किं आयारस्स सूयगडस्स ठाणस्स समवायस्स विवाहपण्णत्तीए नायाधम्मकहाणं उवासगदसाणं अंतगडदसाणं अणुत्तरोववाइयदसाणं पाहावागरणाणं विवागसुयस्स दिद्विवायस्स? सव्वेसिपि एएसिं उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तइ, इमं पुण पट्ठवणं पडुच्च इमस्स साहुस्स इमाए साहुणीए उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तइ, खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं उद्देसामि समुद्देसामि अणुज्जाणामि। अनुशानन्दीयुतं श्रीनन्दीसूत्रं १। प्रभु महावीरस्वामीनी पट्टपरंपरानुसार कोटीगण-वैरी शाखा-चान्द्रकुल प्रचंड प्रतिभा संपन्न, वादी विजेता परमोपास्य पू. मुनि श्री | झवेरसागरजी म.सा. शिष्य बहुश्रुतोपासक, सैलाना नरेश प्रतिबोधक, देवसूर तपागच्छ, समाचारी संरक्षक, आगमोध्धारक पूज्यपाद आचार्यदेवेश् श्री आनंदसागर सूरीश्वरजी महाराजा शिष्य प्रौढ प्रतापी-सिध्धचक्र आराधक समाज संस्थापक पूज्यपाद आचार्य श्री चन्द्रसागर सूरीश्वरजी म. सा. शिष्य चारित्र चूडामणी, हास्य विजेतामालवोध्धारक महोपाध्याय श्री धर्मसागरजी म.सा. शिष्य आगम विशारद, नमस्कार महामंत्र समाराधक पूज्यपाद पंन्यास प्रवर श्री अभयसागरजी म. सा. शिष्य शासन प्रभावक, नीडर वक्ता पू. आ. श्री अशोकसागर सूरिजी म.सा. शिष्य परमात्म् भक्ति रसभूत पू. आ. श्री जिनचन्द्रसागर सू.म.सा. लघुगुरुभ्राता ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित Page #44 -------------------------------------------------------------------------- ________________ | प्रवचन प्रभावक पू.आ. श्री हेमचन्द्रसागर म.सा. शिष्य पू. गणी श्री पूर्णचन्द्रसागरजी म.सा. आ आगमिक सूत्र अंगे सं. 2058 || /59/60 वर्ष दरम्यान संपादन कार्य माटे महेनत करी प्रकाशन दिने पू. सागरजी म. संस्थापित प्रकाशन कार्यवाहक जैनानंद पुस्तकालय, सुरत द्वारा प्रकाशित करेल छे... // श्रीनन्दीसूत्रं // पू. सागरजी म. संशोधित