________________
|| २ गच्छिज्जा, से तं मझगयं, अंतगयस्स मझगयस्स य को पइविसेसो?, पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखिज्जाणि ||
वा असंखेज्जाणि वा जोअणाई जाणइ पासइ, मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखिज्जाणि वा असंखि० जाणइ पासइ, पासओ अंतगएणं पासओ चेव संखिज्जाणि वा असंखि० जाणइ पासइ, मझगएणं ओहिनाणेणं सव्वओ समंता संखिज्जाणि वा असंखि० जाणइ पासइ, से तं आणुगामिअंओहिनाणं १०से किं तं अणाणुगामिअंओहिनाणं?, २ से जहानामए केइ पुरिसे एगं महंत जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं २ परिघोलेमाणे २ तमेव जोइट्ठाणं जाणइ पासइ, अन्नत्य गए न जाणइ न पासइ एवामेव अणाणुगामिअं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि वा असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोअणाई जाणइ पासइ, अन्नत्यं गए ण जाणइ ण पासइ, सेत्तं अशाणुगामिअं ओहिनाणं १९११ से किं तं वड्ढमाणयं ओहिनाणं?, २ पसत्थेसु अझवसाणहाणेसु वट्टमाणस्स वड्ढमाणचरित्तस्स विसुज्झमाणस्स विसुज्झमाणचरित्तस्स सव्वओ समंता ओहीवड्ढइजावइआ तिसमयाहारगस्स सुहुमस्स पणगजीवस्सा ओगाहणा जहन्ना ओहीखित्तं जहन्नं तु ॥४८॥ सव्वबहअगणिजीवा निरंतर जत्तियं भरिजंसुखित्तं सव्वदिसागं परमोही खेत निहिवो ॥४९॥ अंगुलमावलिआणं भागमसंखिन्न दोसु संखिज्जाअंगुलमावलिअंतो आवलिआ अंगुलपुहुत्तं ॥५०॥हत्थंमि मुहत्तंतो दिवसंतो गाउअंमि बोद्धव्वो। जोयण दिवसपुहत्तं पक्खंतो पन्नवीसाओ ॥५१॥ भरहंमि अद्धमासो जंबुद्दीवंमि साहिओ मासो। वासं च मणुअलोए वासपुहुत्तं च रुअगंमि॥५२॥ ॥ श्रीनन्दीसूत्रं ॥
पू. सागरजी म. संशोधित