________________
एगगुणं दुगुणं तिगुणं के भूयं पडिग्गहो संसारपडिग्गहो नंदावत्तं सिद्धावतं, से तं सिद्धसेणिआपरिकम्मे, से किं || मणुस्ससेणियापरिकम्मे? २ चदसविहे पन्नते, तंजहा माउयापयाई एगठियपयाई अवापयाई पाठोआगासपयाई के भूयं रासिबलं | एग्गुणं दुगुणं तिगुणं केउभूयं पडिग्गहो संसारपडिग्रहो नंदावतं, सेत्तं मणुस्ससेणियापरिकम्मे, से किं तं पुट्ठसेणियापरिकम्मे? २ इक्कारसविहे पत्रत्ते, तंजहा पाढोयागासपयाई के भूयं रासिबलं एगगुणं दुगुणं तिगुणं के उभूयं पडिग्गहो संसारपडिग्गहो नंदावत्तं पुरवत्त, सेत्तं पुढसेणि आपरिकम्मे, से किं तं ओगाढसेणिआपरिकम्मे?, २ इक्कारसविहे पनत्ते तंजहा पाढोआगासपयाई के भूयं० नंदावतं ओगाढावत्तं, सेत्तं ओगाब्सेणियापरिकम्मे, से किं तं उवसंपजणसेणिआपरिकम्मे?, २ इक्कारसविहे पत्रत्ते, तंजहा पाटोआगासपयाई के भूयं० नंदावत्तं उक्संपजणावत, सेत्तं वसंपज्जणसेणिआपरिकम्मे, से किं तं विप्पज्जहणसेणिआपरिकम्मे?, २ एक्कारसविहे पन्नत्ते, तंजहा पाढोआगासपयाई० विप्पजहणावत्तं, से तं विष्पजहणसेणिआपरिकम्मे, से किं तं चुयाचुअसेणिआपरिकम्मे?, २ एक्कारसविहे पनत्ते, तंजहा पाडोआगासपयाई० चुयाचुयावत्तं, सेत्तं चुयाचुयसेणियापरिकम्मे, छ चलनइयाई सत्त तेरासियाई, सेत्तं परिकम्मे, से किं तं सुनाई?, २ बावीस पन्नत्ताई, तंजहा उज्जुसुयं परिणयापरिणयं बहुभंगियं विजयचरियं अणंतरं परंपरं मासा (सामा) णं संजूहं संभिण्णं आहव्वायं १० सोवत्थियावत्तं नंदावत्तं बहुलं पुढापुढे वियावत्तं एवंभूयं दुयावत्तं वत्तमाणप्पयं समभिरूढं सबओभई पस्सासं दुप्पडिग्गहं २२, इच्चेइयाई बावीसं सुत्ताई छिन्नच्छेअनइयाणि । श्रीनन्दीसूत्र ।
५. सागरजी म. संशोधित