________________
सव्वाइं रूविदव्वाई जाणइ पासइ, खित्तओ णं ओहिनाणी जहन्नेणं अंगुलस्स असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाई अलोगे लोगप्पमाणमित्ताई खंडाई जाणइ पासइ, कालओ णं ओहिनाणी जहन्नेणं आवलिआए असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओसप्पिणीओ अईयमणागयं च कालं जाणइ पासइ, भावओ णं ओहिनाणी जहन्नेणवि अणंते भावे जाणइ पासइ उक्कोसेणवि अणंते भावे जाणइ पासइ, सव्वभावाणमणंतभागं जाणइ पासइ १६।ओही भवपच्चइओ गुणपच्चइओ य वण्णिओ दुविहो। तस्स य बहू विगप्पा दने खित्ते य काले य ॥५६॥ नेरइय देव तित्थंकरा य ओहिस्सऽबाहिर हुति। पासंति सव्वओ खलु सेसा देसेण पासंति ॥५७॥ से तं ओहिनाणपच्चक्खी से किं तं मणपज्जवनाणं?, मणपज्जवनाणे णं भंते! किं मणुस्साणं० अमणुस्साणं उप्पज्जइ?, गोअमा! मणुस्साणं, नो अमणुस्साणं, जइ मणुस्साणं किं समुच्छिममणुस्साणं गब्भववंतिअमणुस्साणं?, गोअमा! नो समुच्छिम्मणुस्साणं, गब्भवक्कंतिअमणुस्साणं, जइ गब्भवक्कंतियमणुस्साणं किं कम्मभूमिअ० अकम्मभूमिय० अंतरदीवगगब्भवक्कंतिअमणुस्साणं?, गोअमा! कम्मभूमिअग० नो अकम्मभूमिअग० नो । अंतरदीवगग०, जइ कम्मभूमिअगब्भवक्कंतिअमणुस्साणं किं संखिजवासाउय० असंखिज्जवासाउio?, गोअमा! संखेज्जवासाउअ० नो असंखेज्जवासाउ०, जइ संखेज्जवासाउ० किं प्रज्जतगसंखेन्जवासाउअ० अपज्जतगसंखेज्जवासाउ?, गोअमा! पज्जत्तगसंज्जवासाउअ० नो अपज्जत्तगसंखेन्जवासाउअ०, जइ प्रज्जत्तगसंखिज्जवासाउअ० किं सम्मदिद्विपज्जत्तगसंखेज|श्रीनन्दीसूत्र ॥
पू. सागरजी म. संशोधित