________________
वासाअ० मिच्छादिटिपज्जतगसंखिज्जवासाउअ० सम्ममिच्छादिट्ठिपज्जत्तगसंखिज्जवासाउअ०?, गोयमा! सम्मद्दिटिपजत्तगसंखिज्ज- || वासाउअ० नो मिच्छादिट्ठिपज्जतगसंखिज्जवासाउय० नो सम्ममिच्छादिहि०, जइ सम्मदिटिपज्जत्तगसंखिज० किं संजयसम्मदिहिपज्जतग० असंजयसम्मदिद्वि० संजयासंजयसम्मदिहि०? गोयमा! संजयसम्मदिहि० नो असंजयसम्मद्दिढि० नो संजयासंजयसम्मबिढि०, जड़ संजयसम्महिद्विपज्जतगसंखिजवासाउय० किं पमत्तसंजयसम्मद्दिवि० अपमत्तसंजयसम्मद्दिद्विपजत्तग०?, गोयमा! अपमत्तसंजय० नो पमत्तसंजय० जइ अपमत्तसंजयसम्मद्दिष्टि० किं इड्ढीपत्तअपमत्तसंजय० अणिड्ढीपत्तअपमत्तसंजय०?, गोअमा! इड्ढित्तअपमत्तसंजय० नो अणिड्ढीपत्तअपमत्तसंजयसम्मदिद्विपज्जत्तगसंखेज्जवासाउअकम्मभूमिअगब्भवईतिअमणुस्साणं मणपज्जवनाणं समुप्पज्जइ १९७) तं च दुविहं पं० २०-उज्जुमई य विउलमई य, तं समासओ चव्विहं पनत्तं, तंजहा दवओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं उज्जुमई णं अणंते अणंतपएसिए खंधे जाणइ पासइ, ते चेव विउलमई अब्भहियतराए विउलतराए विसुद्धताए वितिमिरतराए जाणइ पासइ, खेत्तओ णं उज्जुमई जहन्नेणं अंगुलस्स असंखेज्जयभागं उक्कोसेणं अहे जाव इमीसे रयणप्पभाए पुढवीए उरिमहेछिल्ले खुड्डागपयरे उड्ढं जाव जोइसस उवरिमतले तिरियं जाव अंतोमणुस्सखित्ते अड्ढाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमिसु तीसाए अकम्मभूमिसु छप्पन्नाए अंतरदीवगेसु सन्निपंचेंदिआणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ, तं चेव विउलमई अड्ढाइज्जेहिमंगुलेहिं अब्भहिअतरं विउत्तरं विसुद्धतरं वितिमिरतरागं खेत्तं जाणइ पासइ, कालओ णं उज्जुमई ॥ श्रीनन्दीसूत्र ॥
पू. सागरजी म. संशोधित