________________
| गणिपिडगं चोहसपुस्विस्स सम्मसुयं अभिण्णदसपुस्विस्स सम्मसुयं, तेण परं भिण्णेसु भयणा, से तं सम्मसुयं ॥४१॥ से किं तं || मिच्छासुयं?, २ जं इमं अण्णाणिएहिं मिच्छादिट्ठिएहिं सच्छंदबुद्धिमईविगप्पियं, तंजहा भारहं रामायणं भीमासुरुक्खं कोडिल्लयं सगडमहिआओ खोड( घोडग) मुहं कप्पासियं नागसुहम् कणगसत्तरी वइसेसियं बुद्धवयणं तेरासियं काविलियं लोगाययं सद्वितंतं माढरं पुराणं वागरणं भागवं पायंजली पुस्सदेवयं लेहं गणियं सउणरुयं नाडयाई, अहवा बावत्तरिकलाओ चत्तारि य वेया संगोवंगा, एयाई मिच्छदिद्विस्त मिच्छत्तपरिग्गहियाई मिच्छासुयं, एयाई चेव सम्मदिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं, अहवा मिच्छादिहिस्सवि एयाई चेव सम्मसुयं, कम्हा?, सम्मत्तहेउत्तणओ, जम्हा ते मिच्छद्दिहिया तेहिं चेव समएहिं चोइया समाणा केई सपक्खदिट्ठीओ चयं (वमें) ति, से तं मिच्छासुयं ४२।से किं तं साइअं सपजवसिअणाइअं अपजवसिअंच? इच्चइयं दुवालसंगं गणिपिडगं वुच्छित्तिनयट्टयाए साइयं सपज्जवसियं अव्वुच्छित्ति अणाइयं अपजवसिअं, तं समासओ चव्विहं पण्णत्तं, तंजहा दव्दओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं सम्मसुअं एगं पुरिसं पडुच्च साइअं सपज्जवसिअं, बहवे पुरिसे पडुच्च अणाइयं अपजवसिअं, खेत्तओ णं पंच भरहाई पंचेवियाई पडुच्च साइअं सपज्जवसिअं पंच महाविदेहाई पडुच्च अगाइयं अपज्जवसि, कालओ णं उस्सप्पिणिओसप्पिणिं पडुच्च साइअं सपज्जवसिअं नोउस्सप्पिणीओसप्पिणिं पडुच्च अणाइयं अपजवसिअं, भावओ णं जे जया जिणपत्रत्ता भावा आघविनंति पण्णविनंति परूविजंति दंसिजति निदंसिज्जंति उवदंसिज्जति तया ते भावे पडुच्च साइअं ॥ श्रीनन्दीसूत्र॥
पू. सागरजी म. संशोधित