________________
|| सपज्जवसिअं, खाओवसमिअं पुण भावं पडुच्च अणाइयं अपज्जवसियं, अहवा भवसिद्धियस्स सुयं साइयं सपज्जवसियं ||
अभवसिद्धियस्स सुयं अणाइयं अपज्जवसियं, सव्वागासपएसग्गं सव्वागासपएसेहिं अणंतगुणियं पजवक्खरं निष्फज्जइ, सव्वजीवाणंपिय णं अक्खरस्स अणंतभागो निच्चुग्घाडिओ, जई पुण सोऽवि आवरिजा तेणं जीवो अजीवत्तं पाविजा सुवि मेहसमुदए, होइ पभा चंदसूराणं, से तं साइयं सपज्जवसियं, सेत्तं अणाइयं अपज्जवसियं ॥४३॥ से किं तं गमिअं?, दिद्विवाओ, (से किं तं) अगमिअं?, कालिअं सुअं, से त्तं गमिअं, से तं अगमिअं, अहवा तं समासओ दुविहं पण्णत्तं, तंजहा अंगपविलु अंगबाहिरं (अणंगपविटुं) च, से किं तं अंगबाहिरं (अणंगपविटुं)?, २ दुविहं पं० २०-आवस्मयं च आवस्सयवइरित्तं च, से किं तं आवस्सयं?, २ छव्विहं पण्णत्तं, तंजहा सामाइयं चवीसत्थओ वंदणयं पडिक्कमणं काउस्सग्गो पच्चक्खाणं, सेत्तं आवस्सयं, से किं तं आवस्सयवइरित्तं?, २ दुविहं पण्णत्तं, तंजहा कालियं च उक्कालियं च, से किं तं उक्कालियं?, २ अणेगविहं पण्णत्तं, तंजहा दसवेयालियं कप्पियाकप्पियं चुल्लकप्पसुयं महाकप्पसुयं उववाइयं रायपसेणियं जीवाभिगमो पण्णवणा महापण्णवणा पमायप्पमायं नंदी अणुओगदाराई देविंदत्थओ तंदुलवेयालियं चंदाविज्झ्यं सूरपण्णत्ती (चंदपण्णत्ती) पोरिसिमंडलं मंडलपवेसो विज्जाचरणविणिच्छओ गणिविज्जा झाणविभत्ती मरणविभत्ती आयविसाही मरणविसोही वीयरागसुयं संलेहणासुयं विहारकप्पो चरणविही आउरपच्चक्खाणं महापच्चक्खाणं एवमाइ, से तं उक्कालियं, से किं तं कालियं (अणंगपविटुं)?, २ || श्रीनन्दीसूत्र ॥
पू. सागरजी म. संशोधित