Book Title: Agam 44 Chulika 01 Nandi Sutra Shwetambar
Author(s): Sudharmaswami, Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
२ अक्खरस्स वंजणाभिलावो, से तं वंजणक्खरं, से किं लद्धिअक्खरं?, २ अक्खर लद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तंजहा सोइंदिअ० चक्खिदिय० घाणिदिय० रसणिदिय० फासिंदिय० नोइंदियलद्धिअक्खरं, से तं लद्धिअक्खरं, से तं अक्खरसुआं, से किं तं अणक्खरसुअं? २ अणेगविहं पण्णत्तं, तंजहा ऊससिअं नीससिअं निच्छूढं खासिअं च छीअं च। निस्सिंधि अमणुसारं अणक्खरं छेलिआईअं॥८१॥ से तं अणक्खरसुअं |३९| से किं तं सण्णिसुअं?, २ तिविहं पण्णत्तं, तंज़हा कालिओवएसेणं हेऊवएसेणं | दिट्टिवाओवएसेणं, से किं तं कालिओवएसेणं?, २ जस्सऽत्थि ईहा अवोहो मग्गणा गवेसणा चिंता वीमंसा से णं सण्णीति लब्भ, | जस्स नत्थि ईहा अवोहो मग्गणा गवेसणा चिंता वीमंसा से णं असनीति लब्भइ, से तं कालिओवएसेणं, से किं तं हे ऊवए सेणं? २ जस्सऽत्थि अभिसंधारणपुव्विआ करणसत्ती से णं सण्णीति लब्भइ जस्स णं नत्थि अभिसंधारणपुव्विआ करणसत्ती से णं असण्णीति लब्भइ, से तं हेऊवएसेणं, से किं तं दिट्टिवाओवएसेणं?, २ सण्णिसुअस्स खओवसमेणं सण्णी लब्भ, असण्णिसुअस्स खओवसमेणं असण्णी लब्भइ, से तं दिट्ठिवाओवएसेणं, से तं सण्णिसुअं, से तं असणिणसुअं [४०] से किं तं सम्मसुयं ?, २ जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णनाणदंसणधरेहिं तेलुक्कनिरिक्खियमहिअपूइएहिं तीयपडु (च्च) प्पण्णमणा गयजाणएहिं सव्वण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं तंजहा आयारो सूयगडो ठाणं समवाओ विवाहपण्णत्ती | नायाथम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पण्हावागरणाई विवागसुयं दिट्टिवाओ, इच्चेयं दुवाल संगं ॥ श्रीनन्दीसूत्रं ॥ पू. सागरजी म. संशोधित
१६

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44