Book Title: Agam 44 Chulika 01 Nandi Sutra Shwetambar
Author(s): Sudharmaswami, Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
|| केई पुरिसे अवत्तं सुमिणं पासिज्जा तेणं सुमिणोत्ति उग्गहिए नो चेव णं जाणइ के वेस सुमिणेत्ति तओ ईहं पविसइ तओ जाणइ |
अमुगे एस सुमिणे तओ० असंखेज वा कालो सेत्तं मल्लगदिद्रुतेणं । तं समासओ चव्विहं पण्णत्तं, तंजहा दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओणं आभिणिबोहियनाणी आएसेणं सव्वाई दव्वाई जाणइ न पासइ, खेत्तओ णं आभिणिबोहियनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ, कालओ णं आभिणिबोहियनाणी आएसेणं सव्वकालं जाणइ न पासइ, भावओ णं
आभिणिबोहियनाणी आएसेणं सव्वे भावे जाणइ न पासइ उग्गइ ईहाऽवाओ य धारणा एव हुंति चत्तारि।आभिणिबोहियनाणस्स || भेयवत्थू समासेणं ५॥ अत्थाणं उग्गहणंमि उग्गहो तह वियालणे ईहा। ववसायंमि अवाओ धरणं पुण धारणं विति॥६॥ उग्गह इक्वं समयं ईहाऽवाया मुहुत्तमद्धं तु कालमसंखं संखं च धारणा होइ नायव्वा ॥७॥ पुढे सुणेइ सदं रूवं पुण पासई अपुटुं तु। गंधं रसं च फ्रिासं च बद्धपुढे वियागरे ॥८॥ भासासमसेढीओ सदं जं सुणइ मीसयं सुणइ वीसेढी पुण सदं सुणेइ नियमा पराघाए ॥९॥ईहा अपोह वीमंसा, मग्गणा य गवेसणासत्रा सई मई पत्रा, सव्वं आभिणिबोहियं ८०से तं आभिणिबोहियनाणपरोक्खं ३७ से किं तं सुयनाणपरोक्वं?, २ चोद्दसविहं पनत्तं, तंजहा अक्खर० अणक्खर० सण्णि० असण्णि० सम्म० मिच्छ० साइअं अणाइअं सपज्जवसिअं अपज्जवसिअं गमिअं अगमिअं अंगपविटुं अणंगपविढे १३८१ से किं तं अक्खरसुअं?, २ तिविहं पनत्तं, तंजहा सत्रक्खरं वंजणक्खरं लद्धिअक्खरं, से किं तं सनक्खरं?, २ अक्खरस्स संठाणागिई, सेत्तं सन्नक्खरं, से किं तं वंजणक्खरं?, ॥ श्रीनन्दीसूत्र।
पू. सागरजी म. संशोधित

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44