Book Title: Agam 44 Chulika 01 Nandi Sutra Shwetambar
Author(s): Sudharmaswami, Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
| १२११ से किं तं परम्परसिद्ध केवलनाणं?, २ अणेगविहं पण्णत्तं, तंजहा अपढमसमयसिद्ध० दुसमय० तिसमय० चउसमय० जाव दससमय० संखिजसमयसिद्ध असंखिज्जसमय० अणंतसमयसिद्ध०, से तं परंपरसिद्धकेवलनाणं, से तं सिद्धकेवलनाणं, २२शत समासओ चविहं पण्णसं, तंजहादव्यओ खित्तओ कालओ भावओ, तत्थ दव्यओ णं केवलनाणी सव्वदव्वाई जाणइ पासइ, खित्तओ णं केवलनाणी सव्वं खित्तं जाणइ पासइ, कालओ णं केवलनाणी सव्वं कालं जाणइ पासइ, भावओ णं केवलनाणी सव्वे भावे जाणइ पासइ। अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणंती सासयमप्पडिवाई एगविहं केवलं नाणं ॥५९॥ केवलनाणेणऽत्थे नाउं जे तत्थ पण्णवणजोगे। ते भासइ तित्थयरो वइजोग सुअं हवइ सेसं १६०॥ से तं केवलनाणं, से तं पच्चक्खनाणं २३ से किं तं पक्खनाणं?, २ दुविहं पन्नत्तं, तंजहा आभिणिबोहिअ० च सुअनाणपरोक्खं च, जत्य आभिणिबोहियनाणं तत्थ सुयनाणं जत्थ सुअनाणं तत्थाभिणिबोहियनाणं, दोऽवि एयाई अण्णमण्णमणुगयाई तहवि पुण इत्य आयरिआ नाणत्तं पण्णवेति अभिनिबुझइति आभिणिबोहि सुणेइत्ति सुअं, मइपुवं जेण सुअंन मई सुअपुब्बिा २४ अविसेसिआ मई मइनाणं च मइअन्नाणं च, विसेसिआ मई सम्मद्दिहिस्स मई मइनाणं मिच्छादिहिस्स मई मइअन्नाणं, अविसेसिअं सुयं सुयनाणं च सुयअनाणं च, विसेसिअं सुयं सम्मदिहिस्स सुयं सुअनाणं मिच्छादिहिस्स सुअं सुयअन्नाणं १२५ो से किं तं
आभिणिबोहिअनाणं? २ दुविहं पन्नत्तं, तंजहा सुनिस्सियं च असुयनिस्सिअंच, से किं तं असुअनिस्सिअं?, २ चव्विहं पन्नत्तं, I श्रीनन्दीसूत्र ।
पू. सागरजी म. संशोधित

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44