Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 7
________________ सिलागहत्थेण वा न आलिहेज्जा न विलिहेज्जा न घट्टेज्जा न भिंदेज्जा, अन्नं न आलिहावेज्जा न विलिहावेज्जा न घडावेज्जा न भिंदावेज्जा, अन्नं आलिहंतं वा विलिहंतं वा घटुंतं वा भिंदतं वा न समजाणिजा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं अज्झयणं-४, उद्देसो न समणुजाणामि । तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । [४२] से भिक्खू वा भिक्खूणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सूत्ते वा, जागरमाणे वा, से उदगं वा, ओसं वा, हिमं वा, महियं वा करगं सुद्धोदगं वा उदउल्लं वा कायं उदउल्लं वा वत्थं ससिणिद्धं वा कार्य ससिणिद्धं वा वत्थं न आयुसिज्जा न संफुसिज्जा न आवीलिज्जा न पवीलिज्जा न अक्खोडेज्जा न पक्खोडज्जा, न आयावेज्जा, न पयावेज्जा, अन्नं न आमुसावेज्जा, न संफुसावेज्जा, न आवीलावेज्जा, न पवीलावेज्जा, न । अक्खोडावेज्जा, न पक्खोडावेज्जा, न आयावेज्जा, न पयावेज्जा, अन्नं आमुसंतं वा, संफुसंतं वा, आवेलंतं वा, पवीलंतं वा, अक्खोडतं वा, पक्खोडतं वा, आयावंतं वा, पयावंतं वा न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । [४३] से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सत्ते वा, जागरमाणे वा, से अगणिं वा इंगालं वा, मम्मरं वा, अच्चिं वा, जालं वा, अलायं वा, सुद्धागणिं वा, उककं वा ; न उंजेज्जा, न घट्टिज्जा, न भिंदेज्जा, न उज्जालेज्जा, न पज्जलेज्जा, न निव्वावेज्जा, अन्नं न उंज्जावेज्जा, न घडावेज्जा, न भिंदावेज्जा, न उज्जालावेज्जा, न पज्जालावेज्जा, न निव्वावेज्जा, अन्नं उंजंतं वा, घटुंतं वा, भिंदतं वा, उज्जालंतं वा, पज्जालंतं वा, निव्वावंतं वा, न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि | [४४] से भिक्ख वा, भिक्खणी वा, संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से सिएण वा, वियणेण वा, तालियंटेण वा, पत्तेण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पिणेण वा, पिणहत्थेण वा, चेलेण वा, चेलकन्नेण वा, हत्थेण वा, महेण वा, अप्पणो वा कायं, बाहिरं वा वि पुग्गलं न फुमेज्जा, न वीएज्जा, अन्नं न फुमावेज्जा, न वीआवेज्जा, अन्नं फुमंतं वा, वीअंतं वा न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणजाणामि । तस्स पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।। [४५] से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से बीएसु वा, बीयपइटेसु वा, रूढेसु वा, रूढपड्ढेसु वा, जाएसु वा, जायपइढेसु वा, हरिएसु वा, हरियपइडेसु वा छिन्नेसु वा, छिन्नपइडेसु वा, सचित्तेसु वा, सचित्तकोलपडिनिस्सएसु वा, न गच्छेज्जा, न चिट्ठज्जा, न निसीइज्जा, न तुअट्टिज्जा, अन्नं न गच्छावेज्जा, न चिट्ठावेज्जा, न निसीआवेज्जा ; न तुअट्टावेज्जा, अन्नं गच्छंतं वा, चिटुंतं वा, निसीअंतं वा, तुयतं वा न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि [दीपरत्नसागर संशोधितः] [6] [४२-दसवेआलियं]Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39