Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 17
________________ [१९२] तं भवे भत्तपानं तु, संजयाण अकप्पियं । देतिअं पडिआइक्खे, न मे कप्पड़ तारिसं ।। [१९३] सालुअं वा विरालियं, कुमुअं उप्पलनालियं । मुणालिअं सासवनालिअं, उच्छुखंडं अनिव्वुडं ।। [१९४] तरुणगं वा पवालं, रूक्खस्स तणगस्स वा । अन्नस्स वा वि हरिअस्स आमगं परिवज्जए || अज्झयणं-५, उद्देसो-२ [१९५] तरुणिअं वा छिवाडिं, आमिअं भज्जियं सयं । देंतियं पडिआइक्खे, न मे कप्पड़ तारिसं ।। [१९६] तहा कोलमणुस्सिन्नं, वेलुअं कासवनालिअं । तिलपप्पडगं नीम, आमगं परिवज्जए ।। [१९७] तहेव चाउलं पिढे, विअडं वा तत्तऽनिव्वुडं । तिलपिट्ठ पूइ पिन्नागं, आमगं परिवज्जए ।। [१९८] कविढं माउलिंगं च, मूलगं मूलगत्तियं । आमं असत्थपरिणयं, मनसा वि न पत्थए ।। [१९९] तहेव फलमंथूणि, बीअमंथूणि जाणिआ | बिहेलगं पियालं च, आमगं परिवज्जए || [२००] समुयाणं चरे भिक्खू, कुलं उच्चावयं सया । नीयं कुलमइक्कम्म, ऊसढं नाभिधारए ।। [२०१] अदीनो वित्तिमेसिज्जा, न विसीइज्ज पंडिए | अमुच्छिओ भोअणंमि मायण्णे एसणारए || [२०२ रघरे अत्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ।। [२०३] सयणासण वत्थं वा, भत्तं पानं च संजए | अतस्स न कुप्पिज्जा, पच्चक्खेविय अ दिसओ ।। [२०४] इत्थिों पुरिसं वाऽवि, डहरं वा महल्लगं । वंदमाणं न जाएज्जा , नो य णं फरुसं वए || [२०५] जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्ने समाणस्स, सामण्णमनुचिट्ठई ।। [२०६] सिया एगइओ लद्धं, लोभेणं विनिगूहइ । मा मेयं दाइयं संतं, द₹णं सयमायए || [२०७] अत्तट्ठ गुरुओ लुद्धो, बहू पावं पकुव्वइ । दुत्तोसओ य से होइ, निव्वाणं च न गच्छइ ।। [२०८] सिया एगइओ लद्धं, विविहं पानभोयणं । भद्दगं भद्दगं भोच्चा, विवन्नं विरसमाहरे ।। दीपरत्नसागर संशोधितः] [16] [४२-दसवेआलियं

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39