Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
[२४०] अबंभचरिअं घोरं, पमायं दरहिट्ठियं । नायरंति मुनी लोए, भेयाययणवज्जिणो ।। [२४१] मूलमेयमहम्मस्स, महादोससमुस्सयं ।
तम्हा मेहुणसंसग्गिं, निग्गंथा वज्जयंति णं ।। [२४२] बिडमुब्भेइमं लोणं, तेल्लं सप्पिं च फाणियं ।
न ते सन्निहिमिच्छंति, नायपुत्तवओरया ।। [२४३] लोहस्सेसो अणुफासे, मन्ने अन्नयरामवि ।
जे सिया सन्निहि कामे, गिही पव्वइए न से ।। अज्झयणं-६, उद्देसो
? ||
? ||
[२४४] जं पि वत्थं च पायं वा, कंबले पायपुंछणं ।
तं पि संजमलज्जट्ठा, धारंति परिहरंति य ।। [२४५] न सो परिग्गहो, वुत्तो, नायपुत्तेण ताइणा |
मुच्छा परिग्गहो वुत्तो, इइ वुत्तं महेसिणा ।। [२४६] सव्वत्थुवहिणा बुद्धा, संरक्खणपरिग्गहे ।
अवि अप्पणो ऽवि देहमि, नायरंति ममाइयं [२४७] अहो निच्चं तवो कम्म, सव्वबुद्धेहिं वणियं ।
जा य लज्जासमा वित्ती एगभत्तं च भोयणं ।। [२४८] संति मे सुहमा पाणा, तसा अदुव थावरा |
जाइं राओ अपासंतो, कहमेसणियं चरे [२४९] उदउल्लं बीयसंसत्तं, पाणा निवडिया महिं । दिया ताई विवजिज्जा, राओ तत्थ कहं चरे [२५०] एयं च दोसं दणं, नायपुत्तेण भासियं ।
सव्वाहारं न भुंजंति, निग्गंथा राइभोयणं ।। [२५१] पुढविकायं न हिंसंति, मनसा वायसा कायसा | तिविहेण करणजोएण, संजया सुसमाहिया ।। [२५२] पुढविकायं विहिसंतो, हिंसई उ तयस्सिए ।
तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ।। [२५३] तम्हा एयं विआणित्ता, दोसं दुग्गइवड्ढणं ।
पुढविकायसमारंभ, जावज्जीवाए वज्जए ।। [२५४] आउकायं न हिंसंति, मनसा वायसा कायसा | तिविहेण करणजोएण, संजया सुसमाहिया ।। [२५५] आउकायं विहिंसंतो, हिंसई उ तयस्सिए ।
तसे अ विविहे पाणे, चक्खुसे य अचक्खुसे ।। [२५६] तम्हा एयं विआणित्ता, दोसं दुग्गइवड्ढणं । आउकायसमारंभ, जावज्जीवाए वज्जए ||
दीपरत्नसागर संशोधितः]
[19]
[४२-दसवेआलियं
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39