Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
[२५७] जायतेयं न इच्छंति, पावगं जलइत्तए । तिक्खमन्नयरं सत्थं, सव्वओ वि दुरासयं ।। [२५८] पाईणं पडिणं वाऽवि, उड्ढं अणुदिसामवि । अहे दाहिणओ वा sवि, दहे उत्तरओ विअ ।। [२५९] भूयाणमेसमाघाओ, हव्ववाहो न संसओ । तं पईवपयावट्ठा, संजया किंचि नारभे ।।
[२६०] तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्ढणं । तेउकायसमारंभ, जावज्जीवाए वज्जए ||
अज्झयणं-६, उद्देसो
[२६१] अनिलस्स समारंभ, बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेयं, नेयं ताईहिं सेवियं ।। [२६२] तालिअंटेण पत्तेण, साहाविहुयणेण वा । न ते वीइउमिच्छंति, वीयावेऊण वा परं ।। [२६३] जं पि वत्थं व पायं वा, कंबलं पायपुंछणं । न ते वायमुईरंति, जयं परिहरंति य ।।
[२६४] तम्हा एयं विआणित्ता दोसं दुग्गइवड्ढणं । वाउकायसमारंभं, जावज्जीवाए वज्जए || [२६५] वणस्सइं न हिंसंति, मनसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमहिआ ।। [२६६] वणस्स विहिसंतो, हिंसइ उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे || [२६७] तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्ढणं । वणस्सइसमारंभ, जावज्जीवाए वज्जए || [२६८] तसकायं न हिंसंति, मनसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिया ।। [२६९] तसकायं विहिंसतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ।। [२७०] तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्ढणं । तसकायसमारंभं, जावज्जीवाए वज्जए || [२७१] जाइं चत्तारि भुंज्जाई, इसिणाऽऽहारमाइणि । ताइं तु विवज्जंतो, संजमं अनुपालय ।।
[ २७२] पिंड सेज्जं च वत्थं च, चउत्थं पायमेव य । अक्कपियं न इच्छेज्जा, पडिगाहेज्ज कप्पियं ।। [२७३] जे नियागं ममायंति, कीयमुद्देसिआऽऽहडं । वहं ते समणुजाणंति, इइ वुत्तं महेसिणा ।।
[20]
[दीपरत्नसागर संशोधितः ]
[४२-दसवेआलियं]
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39