Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
मायं च
Sज्जवभावेण, लोभं संतोसओ जिणे ।
[३९०] कोहो य माणो य अनिग्गहीया, माया य लोभो य पवड्ढमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुनब्भवस्स ।।
[३९१] रायाणिएसु विनयं पउंजे, धुवसीलयं सययं न हावएज्जा । कुम्मोव्व अल्लीणपलीणगुत्तो, परक्कमेज्जा तवसंजमम्मि ।। [३९२] निद्दं च न बहु मन्नेज्जा, संप्पहासं विवज्ज | मिहो कहाहिं न रमे, सज्झायंमि रओ सया || [३९३] जोगं च समणधम्मंमि, जुंसे अनलसो धुवं । तो असमणधम्मंमि, अट्ठ लहइ अनुत्तरं ।।
अज्झयणं-८, उद्देसो
[३९४] इहलोगपारत्तहियं, जेणं गच्छइ सुग्गइं । बहुस्सुयं पज्जुवासेज्जा, पुच्छिज्ज [३९५] हत्थं पायं च कायं च, पणिहाय जिइंदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुनी ।। [३९६] न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न य ऊरुं समासेज्ज, चिट्ठिज्जा गुरुणंतिए ।।
[ ३९७] अपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा । पिट्ठिमंसं न खाइज्जा, मायमोसं विवज्जए || [३९८] अप्पत्तियं जेण सिआ, आसु कुप्पिज्ज वा परो । सव्वसो तं न भासिज्जा, भासं अहियगामिणि || [३९९] दिट्टं मियं असंदिद्धं, पडिपुन्नं वियं जियं । अयंपिरमणुव्विग्गं, भासं निसिरे अत्तवं ।। [४०० ] आयारपन्नत्तिधरं, दिट्ठिवायमहिज्जगं । वइविक्खलिअं नच्चा, न तं उवहसे मुनी ।। [४०१] नक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूआहिगरणं पयं ।। [ ४०२] अन्नट्ठे पगडं लयणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवज्जियं ।।
[ ४०३] विवित्ता अ भवे सेज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं ।। [४०४] जहा कुक्कुडपोयस्स, निच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थिविग्गहओ भयं ।। [४०५] चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकियं ।
भक्खरं पिव दट्टुणं, दिट्ठि पडिसमाहरे ।।
[४०६] हत्थपाय पडिच्छिन्नं, कण्णनास विगप्पियं ।
[28]
[ दीपरत्नसागर संशोधितः ]
ऽत्थविनिच्छयं ।
[४२-दसवेआलियं]
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39