Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 38
________________ चूलिका-२ [५२५] चूलियं तु पवक्खामि, सुयं केवलिभासियं । जं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई ।। [५२६] अणुसोयपट्ठिए बहुजणंमि, पडिसोयलद्धलक्खेणं । पडिसोयमेव अप्पा, दायव्वो होउकामेणं ॥ [५२७] अनुसोयसुहो लोओ, पडिसोओ आसवो सुविहियाणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ।। [५२८] तम्हा आयारपरक्कमेण, संवरसमाहिबहुलेणं । चरिया गुणा य नियमा य, हुंति साहूण दट्ठव्वा । [५२९] अनिएसवासो समुयाणचरिया, अन्नायउंछं पइरिक्कया य । अप्पोवही कलहविवज्जाणा य, विहारचरिया इसिणं पसत्था ।। [५३०] आइन्नओमाणविवज्जणा य, ओसन्नदीट्ठाहडभत्तपाने । संसदृकप्पेण चरेज्ज भिक्खू, तज्जायसंसट्ठ जई जएज्जा ।। [५३१] अमज्जमंसासि अमच्छरीया, अभिक्खणं निव्विगइं गया अ । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हवेज्जा ।। [ ५३२] न पडिन्नविज्जा सयणासणाइं, सेज्जं निसेज्जं तह भत्तपानं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिं पि कुज्जा ।। [५३३] गिहिणो वेयावडिअं न कुज्जा, अभिवायणं वंदन पूयणं वा । असंकिलिट्ठेहिं समं वसेज्जा, मुनी चरित्तस्स जओ न हानी ।। [५३४] न या लभेज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । एक्को वि पावाइं विवज्जयंतो विहरिज्ज कामेसु असज्जमाणो ।। [५३५] संवच्छरं वाऽवि परं पमाणं, बीयं च वासं न तहिं वसेज्जा । सुत्तस्स मग्गेण चरिज्ज भिक्खू, सुत्तस्स अत्थो जह आणवेइ ।। [५३६] जो पुव्वरत्तावररत्तकाले, संपिक्खई अप्पगमप्पएणं । किं मे कडं किं च मे किच्चसेस, किं सक्कणिज्जं न समायरामि ? ।। [ ५३७] किं मे परो पासइ किं च अप्पा, किं वाऽहं खलियं न विवज्जयामि ? | इच्चेव सम्मं अनुपासमाणो, अनागयं नो पडिबंध कुज्जा ।। [५३८] जत्थेव पासे कइ दुप्पउत्तं, कारण वाया अमानसे । तत्थेव धीरो पडिसाहरेज्जा, आइन्नओ खिप्पमिव क्खलीणं ।। [५३९] जस्सेरिसा जोग जिइंदियस्स, धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी, सो जीवई संजमजीविएणं || [५४०] अप्पा खलु सययं रक्खियव्वो, सव्विंदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुच्चइ II बे [दीपरत्नसागर संशोधितः ] [37] [४२-दसवेआलियं]

Loading...

Page Navigation
1 ... 36 37 38 39