Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 18
________________ [२०९] जाणंतु ता इमे समणा, आययट्ठी अयं मुनी । संतुट्ठो सेवए पंतं, लूहवित्ती सुतोसओ ।। [२१०] पूयणट्ठा जसोकामी, मानसम्मानकामए | बहुं पसवइ पावं, मायासल्लं च कुव्वई ।। [२११] सुरं वा मेरगं वाऽवि, अन्नं वा मज्जगं रसं | ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ।। अज्झयणं-५, उद्देसो-२ [२१२] पियए एगइओ तेणो, न मे कोई वियाणइ । तस्स पस्सह दोसाइं, नियडिं च सुणेह मे ।। [२१३] वड्ढइ सुंडिआ तस्स, मायामोसं च भिक्खुणो । अयसो य अनिव्वाणं, सययं च असाया ।। [२१४] निच्चुव्विग्गो जहा तेणो, अत्तकम्मेहि दुम्मई । तारिसो मरणंते वि, न आराहेइ संवरं ।। [२१५] आयरिए नाराहेइ, समणे यावि तारिसो | गिहत्था वि णं गरिहंति जेण जाणंति तारिसं ।। [२१६] एवं तु अगुणप्पेही, गुणाणं च विवज्जओ । तारिसो मरणते वि, न आराहेइ संवरं ।। [२१७] तवं कुव्वइ मेहावी, पणीयं वज्जए रसं । मज्जप्पमायविरओ, तवस्सी अइउक्कसो ।। [२१८] तस्स पस्सह कल्लाणं, अनेगसाहुपूइअं । विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ।। [२१९] एवं तु सगुणप्पेही, अगुणाणं च विवज्जए । तारिसो मरणंते वि, आराहेइ संवरं ।। [२२०] आयरिए आराहेइ, समणे यावि तारिसो । गिहत्था वि न पूयंति, जेण जाणंति तारिसं ।। [२२१] तवतेणे वयतेणे, रूवतेणे य जे नरे । आयारभावतेणे य कुव्वइ देवकिब्बिसं || [२२२] लक्ष्ण वि देवत्तं, उववन्नो देवकिब्बिसे । तत्थावि से न याणाइ, कि मे किच्चा इमं फलं ।। [२२३] तत्तो वि से चइत्ताणं, लब्भिही एलमूययं । नरयं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ।। [२२४] एयं च दोसं दद्दूणं, नायपुत्तेणं भासिअं । अणुमायं पि मेहावी, मायामोसं विवज्जए || [२२५] सिक्खिऊण भिक्खेसणसोहिं, संजयाण बुद्धाण सगासे । दीपरत्नसागर संशोधितः] [17] [४२-दसवेआलियं

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39