________________
[२०९] जाणंतु ता इमे समणा, आययट्ठी अयं मुनी ।
संतुट्ठो सेवए पंतं, लूहवित्ती सुतोसओ ।। [२१०] पूयणट्ठा जसोकामी, मानसम्मानकामए |
बहुं पसवइ पावं, मायासल्लं च कुव्वई ।। [२११] सुरं वा मेरगं वाऽवि, अन्नं वा मज्जगं रसं |
ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ।। अज्झयणं-५, उद्देसो-२
[२१२] पियए एगइओ तेणो, न मे कोई वियाणइ ।
तस्स पस्सह दोसाइं, नियडिं च सुणेह मे ।। [२१३] वड्ढइ सुंडिआ तस्स, मायामोसं च भिक्खुणो ।
अयसो य अनिव्वाणं, सययं च असाया ।। [२१४] निच्चुव्विग्गो जहा तेणो, अत्तकम्मेहि दुम्मई ।
तारिसो मरणंते वि, न आराहेइ संवरं ।। [२१५] आयरिए नाराहेइ, समणे यावि तारिसो |
गिहत्था वि णं गरिहंति जेण जाणंति तारिसं ।। [२१६] एवं तु अगुणप्पेही, गुणाणं च विवज्जओ ।
तारिसो मरणते वि, न आराहेइ संवरं ।। [२१७] तवं कुव्वइ मेहावी, पणीयं वज्जए रसं ।
मज्जप्पमायविरओ, तवस्सी अइउक्कसो ।। [२१८] तस्स पस्सह कल्लाणं, अनेगसाहुपूइअं । विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ।। [२१९] एवं तु सगुणप्पेही, अगुणाणं च विवज्जए ।
तारिसो मरणंते वि, आराहेइ संवरं ।। [२२०] आयरिए आराहेइ, समणे यावि तारिसो ।
गिहत्था वि न पूयंति, जेण जाणंति तारिसं ।। [२२१] तवतेणे वयतेणे, रूवतेणे य जे नरे ।
आयारभावतेणे य कुव्वइ देवकिब्बिसं || [२२२] लक्ष्ण वि देवत्तं, उववन्नो देवकिब्बिसे ।
तत्थावि से न याणाइ, कि मे किच्चा इमं फलं ।। [२२३] तत्तो वि से चइत्ताणं, लब्भिही एलमूययं ।
नरयं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ।। [२२४] एयं च दोसं दद्दूणं, नायपुत्तेणं भासिअं ।
अणुमायं पि मेहावी, मायामोसं विवज्जए || [२२५] सिक्खिऊण भिक्खेसणसोहिं, संजयाण बुद्धाण सगासे ।
दीपरत्नसागर संशोधितः]
[17]
[४२-दसवेआलियं