Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 16
________________ • बीओ - उद्देसो • [१७६] पडिग्गहं संलिहित्ताणं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न छड्डए ।। [ १७७] सेज्जा निसीहियाए, समावन्नो य गोअरे । अयावयट्ठा भोच्चा णं, जइ तेणं न संथरे ।। अज्झयणं-५, उद्देसो-२ [१७८] तओ कारणसमुपन्ने, भत्तपानं गवेसए । विहिणा पुव्वउत्तेण, इमेणं उत्तरेण य ।। [१७९] कालेणं निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जेत्ता, काले कालं समायरे || [१८०] अकाले चरसि भिक्खू, कालं न पडिलेहसि । अप्पाणं च किलामेसि, सन्निवेसं च गरिहसि || [१८१] सइ काले चरे भिक्खू, कुज्जा पुरिसकारिअं । अलाभोत्ति न सोएज्जा, तवो त्ति अहियासए || [१८२] तहेवुच्चावया पाणा, भत्तट्ठाए समागया । तं उज्जयं न गच्छेज्जा जयमेव परक्कमे || [१८३] गोयरग्गपविट्ठो उ न निसीएज्ज कत्थई । कहं च न पबंधेज्जा, चिट्ठित्ताण व संजए || [१८४] अग्गलं फलिहं दारं, कवाडं वाऽवि संजए । अवलंबिआ न चिट्ठेज्जा, गोअरग्गगओ मुनी ॥ [१८५] समणं माहणं वाऽवि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्ठा, पाणट्ठाए संजए || [१८६] तं अइक्कमित्तु न पविसे, न चिट्ठे चक्खुगोअरे । एगंतमवक्कमित्ता तत्थ चिट्ठेज्ज संजए || [१८७] वणीमगस्स वा तस्स, दायगस्सुभयस्स वा । अप्पत्तिअं सिया हुज्जा, लहुत्तं पवयणस्स वा । [१८८] पडिसेहिए व दिन्ने वा, तओ तंमि नियत्ति । उवसंकमिज्ज भत्तट्ठा, पाणट्ठए व संजए || [१८९] उप्पलं पउमं वा वि, कुमुअं वा मगदंतियं । अन्नं वा पुप्फ सचित्तं तं च संलुंचिआ दए । [१९०] तं भवे भत्तपानं तु, संजयाण अकप्पिअं । देंतिअं पडिआइक्खे, न मे कप्पड़ तारिसं ।। [१९१] उप्पलं पठमं वाऽवि, कुमुअं वा मगदंतियं । अन्नं वा पुप्फ सच्चितं तं च सम्मद्दिया दए || [दीपरत्नसागर संशोधितः ] [15] [४२-दसवेआलियं]

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39