Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 6
________________ कारवेमि करतं पि अन्नं न समाजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि | पढमे भंते ! महव्वए उवढिओमि सव्वाओ पाणाइवायाओ वेरमणं । [३५] अहावरे दोच्चे भंते! महव्वए मुसावायाओ वेरमणं, सव्वं भंते ! मुसावायं पच्चअज्झयणं-४, उद्देसो क्खामि, से कोहा वा, लोहा वा, भया वा, हासा वा ; नेव सयं मुसं वएज्जा नेवऽन्नेहिं मुसं वायावेज्जा, मुसं वयंते वि अन्ने न समणुजाणामि, जाज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि | दोच्चे भंते महव्वए उवडिओमि सव्वाओ मसावायाओ वेरमणं । [३६] अहावरे तच्चे भंते ! महव्वए, अदिन्नादाणाओ वेरमणं, सव्वं भंते ! अदिन्नादाणं पच्चक्खामि से गामे वा, नगरे वा, अरन्ने वा, अप्पं वा, बहुं वा, अणुं वा, थूलं वा चित्तमंतं वा, चेत्तमंतं वा, नेव सयं अदिन्नं गिण्हिज्जा, नेवऽन्नेहिं अदिन्नं गिहाविज्जा, अदिन्नं गिण्हते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । तच्चे भंते ! महव्वए उवडिओमि सव्वाओ अदिन्नादाणाओ वेरमणं । [३७] अहावरे चउत्थे भंते! महव्वए, मेहणाओ वेरमणं, सव्वं भंते! मेहणं पच्चक्खामि, से दिव्वं वा, माणुसं वा, तिरिक्खजोणियं वा, नेव सयं मेहणं सेविज्जा, नेवऽन्नेहिं मेहणं सेवाविज्जा, मेहणं सेवंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि | चउत्थे भंते ! महव्वए उवडिओ मि सव्वाओ मेहणाओ वेरमणं । [३८] अहावरे पंचमे भंते! महव्वए, परिग्गहाओ वेरमणं, सव्वं भंते! परिग्गहं पच्चक्खामि से अप्पं वा, बहं वा, अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं परिग्गहं परिगिण्हिज्जा, नेवऽन्नेहिं परिग्गहं परिगिण्हाविज्जा, परिग्गहं परिगिण्हते वि अन्ने न समणुजाणिज्जा, जावज्जीवाए, तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि | पंचमे भंते ! महव्वए उवडिओमि सव्वाओ परिग्गहाओ वेरमणं । __ [३९] अहावरे छट्टे भंते! वए, राईभोयणाओ वेरमणं | सव्वं भंते ! राईभोयणं पच्चक्खामि, से असणं वा, पाणं वा, खाइमं वा, साइमं वा, नेव सयं राइं भुंजिज्जा नेवऽन्नेहिं राइं भुंजाविज्जा, राई भंजंतेऽवि अन्ने न समणजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न सणजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि | छठे भंते ! वए उवढिओमि सव्वाओ राईभोयणाओ वेरमणं । [४०] इच्चेइयाइं पंच महव्वयाइं राईभोअणवेरमणछट्ठाइं अतहियट्ठियाए उवसंपज्जित्ता णं विहरामि । [४१] से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पढविं वा भिंति वा सिलं वा लेलं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पाएण वा कटेण वा किलिंचेण वा अंगुलियाए वा सिलागए वा [दीपरत्नसागर संशोधितः] [४२-दसवेआलियं [5]

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39