Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 5
________________ [२८] आयावयंति गिम्हेसु हेमंतेसु अवाउडा | वासासु पडिसंलीणा संजया सुसमाहिया ।। [२९] परीसहरिऊदंता धूयमोहा जिइंदिया । अज्झयणं-३, उद्देसो सव्वदुक्खप्पहीणट्ठा पक्कमंति महेसिणो ।। [३०] खवित्ता पुव्वकम्माइं संजमेण तवेण य । सिद्धिमग्गमनुपत्ता ताइणे परिनिव्वुडा, त्ति । ० तइयं अज्झयणं समत्तं . बेमि ।। ० चउत्थं अज्झयणं छज्जीवणिया । [३२] सुयं मे आउसं तेणं भगवया एवमक्खायं इह खलु छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेयं मे अहिज्जिउं अज्झयणं धम्मपन्नत्ती | कयरा खल सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता ? सेअं मे अहिज्जिउं अज्झयणं धम्मपन्नत्ती । इमा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेअं मे अहिज्जिउं अज्झयणं धम्मपन्नती, तं जहा- पुढविकाइया आउकाइया तेउकाइया वाउकाइया वणस्सइकाइया तसकाइया, पुढवी चित्तमंतमक्खाया अनेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, आऊ चित्तमंतमक्खाया अनेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, तेऊ चित्तमंतक्खाया अनेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, वाऊ चित्तमंतमक्खाया अनेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, वणस्सई चित्तमंत-मक्खाया अनेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं तं जहा-अग्गबीया, मूलबीया, पोरबीया, खंधबीया, बीयरूहा, समुच्छिमा, तणलया, वणस्सइकाइया सबीया चित्तमंतमक्खाया अनेगजीवा पुढोसत्ता, अन्नत्थ सत्थपरिणएणं । से जे पण इमे अनेगे बहवे तसा पाणा तं जहा- अंडया, पोयया, जराउया, रसया, संसेइमा, संमच्छिमा, उब्भिया उवावइया, जेसिं केसिं च पाणाणं अभिक्कंतं पडिक्कंतं, संकुचियं पसारियं, रूयं, भंतं, तसियं, पलाइयं, आगइगइविन्नाया, जे य कीडपयंगा जा य कुंथुपिपीलिया, सव्वे बेइंदिया, सव्वे तेइंदिया, सव्वे चरिंदिया, सव्वे पंचिंदिया, सव्वे तिरिक्खजोणिया सव्वे नेरइया, सव्वे मण्या, सव्वे देवा, सव्वे पाणा, परमाहम्मिआ, एसो खल छट्ठो जीवनिकाओ तसकाओ त्ति पवच्चइ ।। [३३] इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभेज्जा नेवन्नेहिं दंड समारंभावेज्जा, दंडं समारंभंते वि अन्ने न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।। [३४] पढमे भंते महव्वए, पाणाइवायाओ वेरमणं सव्वं भंते ! पाणाइवायं पच्चक्खामि से सुहमं वा, बायरं वा, तसं वा, थावरं वा, नेव सयं पाणे अइवाएज्जा, नेवऽन्नेहिं पाणे अइवायावेज्जा, पाणे अइवायंतेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न स दीपरत्नसागर संशोधितः] [4] [४२-दसवेआलियं

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39