Book Title: Agam 42 Dasaveyaliyam Taiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 13
________________ देंतिअं पडिआइक्खे, न मे कप्पड़ तारिसं ।। [ १२६] असनं पानगं वाऽवि, खाइमं साइमं तहा । जं जाणेज्जा सुणेज्जा वा, वणिमट्ठा पगडं इमं ।। [१२७] तं भवे भत्तपानं तु, संजयाण अकप्पिअं । देंतिअं पडिआइक्खे, न मे कप्पड़ तारिसं || अज्झयणं-५, उद्देसो- १ [१२८] असनं पानगं वाऽवि, खाईमं साइमं तहा । जं जाणेज्जा सुणेज्जा वा, समणट्ठा पगडं इमं ।। [१२९] तं भवे भत्तपानं तु संजयाण अकप्पिअं । देतियं पडिआइक्खे, न मे कप्पड़ तारिसं || [१३०] उद्देसियं कीयगडं, पूइकम्मं च आहडं । अज्झोयर पामिच्चं, मीसजायं च विवज्जए || [१३१] उग्गमं से अ पुच्छेज्जा, कस्सट्ठा केण वाकडं सोच्चा निस्संकियं सुद्धं, पडिगाहेज्ज, संजए || [१३२] असनं पानगं वाऽवि, खाइमं साइमं तहा । पुप्फेसु होज्ज उम्मीसं, बीएस हरिएसु वा ।। [१३३] तं भवे भत्तपानं तु, संजयाण अकप्पिअं । देंतियं पडिआइक्खे न मे कप्पइ तारिसं || [१३४] असनं पानगं वाऽवि, खाइमं साइमं तहा । उदगंमि होज्ज निक्खित्तं, उत्तिंगपणगेसु वा ।। [१३५] तं भवे भत्तपानं तु, संजयाण अकप्पिअं । देंतिअं पडिआइक्खे, न मे कप्पइ तारिसं || [१३६] असनं पानगं वाऽवि, खाइमं साइमं तहा । तेमि होज्ज निक्खित्तं तं च संघट्टिया दए || [१३७] तं भवे भत्तपानं तु, संजयाण अकप्पिअं । देंतिअं पडिआइक्खे, न मे कप्पइ तारिसं || [ १३८] एवं उस्सक्किया ओसक्किया, उज्जालिआ निव्वाविया | उस्सिंचिया निस्सिंचिया, ओवत्तिया ओवारिया दए । [१३९] तं भवे भत्तपानं तु, संजयाण अकप्पिअं । देंतिअं पडिआइक्खे, न मे कप्पड़ तारिसं ।। [१४०] होज्ज कट्ठे सिलं वाऽवि, इट्टालं वाऽवि एगया । ठविअं संकमट्ठाए, तं च होज्ज चलाचलं ।। [१४१] न तेन भिक्खू गच्छेज्जा, दिट्ठा तत्थ असंजम । गंभीरं झुसिरं चेव, सव्विंदिअ समाहिए ।। [१४२] निस्सेणिं फलगं पीढं, उस्सवित्ताणमारुहे । [12] [दीपरत्नसागर संशोधितः ] ? | [४२-दसवेआलियं]

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39