Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खलु समणे भगवं० पुव्वाणुपुव्विं • इहमागते जाव विहरति तं महाफलं खलु तहारूवाणं जाव विउलस्स अट्ठस्स गहणताए तं गच्छामि णं समणं जाव पज्जुवासामि इमं च णं एयारूवं वागरणं पुच्छिस्सामित्तिकट्टु एवं संपेहेइ ता कोडुंबियपुरिसे सहावेति ता एवं वदासी खिम्पामेव भो देवाणुपिया ! धम्मियं जाणम्पवरं जुत्तमेव उवट्ठवेह ता जाव पच्चष्पिणंति, ततेणं सा काली देवी व्हाया कयबलिकम्मा | जाव अप्पमहग्घाभरणालंकियसरीरा बहूहिं खुज्जाहिं जाव महत्तर गविंदपरिक्खित्ता अंतेउराओ निग्गच्छइ ता जेणेव बाहिरिया उवद्वाणसाला जेणेव धम्मिए जाणष्पवरे तेणेव उवागच्छइ धम्मियं जाणण्यवरं दुरुहति त्ता नियगपरियाल संपरिवुडा चंपं नयरीं मज्झंमज्झेणं निग्गच्छति जेणेव पुण्णभद्दे चेईए तेणेव उवागच्छइ त्ता छत्तादीए जाव धम्मियं जाणप्पवरं ठवेति त्ता धम्मियाओ जाणण्पवराओ पच्चोरुहति ता बहूहिं जाव खुजाहिं जाव विंदपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति ता समणं भगवं • तिक्खुत्तो वंदति • ठिया |चेव सपरिवारा सुस्सूसमाणा नर्मसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासति, तते णं समणे भगवं जाव कालीए देवीए तीसे य महतिमहालिया धम्मका भाणियव्वा जाव समणोवासए वा समणोवासिया वा विहरमाणा आणाए आराहए भवति, ततेणं सा काली देवी समणस्स भगवओ • अंतियं धम्मं सोच्चा निसम्म जाव हियया समणं भगवं० तिक्खुत्तो जाव एवं वदासी एवं खलु भंते! मम पुत्ते काले कुमारे तीहिं दंतिसहस्सेहिं जाव रहमुसलसंगामं ओयाते से णं भंते ! किं जइस्सति ? नो जइस्सति ? जाव कालं कुमारं अहं जीवमाणं पासिज्जा ?, कालीति समणे भगवं。 कालिं देविं एवं व्यासी एवं खलु काली ! तव पुत्ते काले कुमारे तीहिं दंतिसहस्सेहिं
॥ श्रीनिश्यावलिका सूत्रं ॥
३
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37