Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अब्भिंतरए रहस्सितए ठाणिज्जे पुरिसे सहावेति त्ता एवं क्यासी गच्छह णं तुम्मे देवाणुप्पिया ! सूणानो अलं मंसं रुहिरं बस्थिपुडगं च|| गिण्हह, तते णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हट्ट करतल जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिनिक्खमंति त्ता जेणेव सूणा तेणेव उवागच्छन्ति त्ता अल्लमंसं रुहिरं बस्थिपुडगंच गिव्हंति त्ता जेणेव अभएकुमारे तेणेव उवागच्छंति| त्ता करतल तं अल्लमंसं रुहिर बस्थिपुडगं च उवणेति, तते णं से अभएकुमारे तं अल्लमंसं रुहिरं कप्पणिकप्पियं करेति त्ता जेणेव सेणिए राया तेणेव उवा० त्ता सेणियं रायं रहस्सिगयं सयणिज्जसि उत्ताणयं नुवजावेति त्ता सेणियस्स उदरवलीसुतं अल्लमंसं रुहिरं| विरवेति त्ता उवणेति, बत्थिपुडएणं वेदिति त्ता सवंतीकरणं करेति त्ता चेल्लणं देविं उप्पिं पासादे अवलोयणवरगयं ठवावेति त्ता चेल्लणाए देवीए अहे सपक्खिं सपडेदिसि सेणियं रायं सयणिजसिउत्ताणगं निवजावेति, सेणियस्सरत्रो उदरवलिमंसाई कप्पणिकप्पियाई करेति त्ता सेयभायणंसि पक्विवति, तते णं से सेणिए राया अलियमुच्छियं करेति त्ता मुहत्तंतरेणं अनमत्रेणं सद्धि संलवमाणे चिट्ठति, तते णं से अभयकुमारे सेणियस्सरनो उदरवलिमसाई गिण्हेति त्ता जेणेव चिलणा देवी तेणेव उवागच्छइत्ता चेल्लणाए देवीए उवणेति, तते णं सा चिल्लणा सेणियस्स रत्रो तेहिं उदरवलिमंसेहिं सोल्लेहिं जाव दोहलं विणेति, तते णं सा चिल्लणा देवी संपुण्णदोहला एवं संमाणियदोहला विच्छिन्नदोहला तं गब्भं सुहंसुहेणं परिवहति ११० तते णं तीसे चेल्लणाए अत्रया कयाई पुवरत्नावरत्तकालसमयंसि अयमेयारूवे जाव समुपज्जित्था जइ ताव इमेणं दारएणं गभग्गएणं चेव पिउणो उदरवलिमंसाणि खाइयाणि तं सेयं खलु मम एवं || ॥ श्रीनिरयावलिका सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37