Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |वेसाली नगरी तेणेव पहारित्थ गमणाते, तते णं से चेडए राया इभीसे कहाए लद्धटे समाणे नव मलई नव लेच्छई कासीकोसलका|| अद्वारसवि गणरायाणो समवेति त्ता एवं वयासी एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे कूणियस्सरत्रो असंविदितेणं सेयणगं अट्ठारसवंकं | च हारं गहाय इह हव्वभागते, तते णं कूणिएणं सेयणगस्स अट्ठारसवंकस्स य अट्ठाए तओ दूया पेसिया, ते य मए इमेणं कारणेणं पडिसेहिया, तते णं से कूणिए ममं एयमटुं अपडिसुणमाणे चाउरंगिणीए सेणाए सद्धिं संपरिवुडे जुझसजे इहं हव्वमागच्छति, तं किन्नु देवाणुप्पिया ! सेयणगं अट्ठारसवंकं हारं च कूणियस्सरनो पच्चप्पिणामो ? वेहल्लं च कुमारं पेसेमो ? उदाह जुझित्था?, तते गं ते नवमालई नव लेच्छती कासीकोसलगा अट्ठारसवि गणरायाणो चेडगं रायं एवं वदासी न एयं साभी ! जुत्तं वा पत्तं वा रायसरिसंवा जन सेयणगं अट्ठारसवंकं च हारं कूणियस्स रत्रो पच्चप्पिणिजति वेहल्ले य कुमारे सरणागते पेसिजति, तंजइ णं कूणिए राया चाउरंगिणीए सेणाए सद्धिं, संपरिवुडे जुन्झसज्जे इहं हव्वमागच्छति तते णं अम्हे कूणिएणं रण्णा सद्धिं जुज्झामो, त्ते णं से चेडए राया ते नव मलई नव लेच्छई कासीकोसलगा अद्वारसवि गणरायाणो एवं वदासी जइ णं देवाणुप्पिया ! तुम्मे कूणिएणं रना सद्धिं जुझह तं गच्छह णं देवाणुप्पिया ! सतेसु २ रज्जेसु ण्हाया जहा कालादीया जाव जएणं विजएणं वद्धाति, तते णं से चेडए राया कोडुंबियपुरिसे सहावेति त्ता एवं वयासी आभिसेकं जहा कूणिए जाव दुरुढे, तते णं से चेडए राया तीहिं दंतिसहस्सेहिं जहा कूणिए जाव वेसालिं नगरि मझमझेणं निग्गच्छति त्ता जेणेव ते नव मलई नव लेच्छती कासीकोसलगा अट्ठारसवि गणरायाओ तेणेव || ॥श्रीनिरयावलिका सूत्र॥ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37