Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir पासंति ना जेणेव सेणिए राया तेणेव उवागच्छंति त्ता जाव कटु सेणियं रायं एवं वयासी एवं खलु सामी! चेलणा देवी न याणामो|| केणई कारणेणं सुक्का भुक्खा जाव झियायति, तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोच्चा निसम्म तहेव|| संभंते समाणे जेणेव चेल्ला देवी तेणेव उवागच्छइत्ता चिल्लणं देविं सुकं भुक्खं जाव झियायमाणिं पासित्ता एवं व्यासी किन्नं तुम देवाणुप्पिए! सुक्का भुक्खा जाव झियायसि?, तते णं सा चेल्लणा देवी सेणियस्सरण्णो एयमटुंणो आढातिणो परिजाणाति तुसिणीया संचिति, तते णं से सेणिए राया चेल्लणं देविं दोच्चंपि तच्चपि एवं क्यासी किं गं अहं देवाणुप्पिए ! एयपटुस्स नो अरिहे सवणयाए| जणं तुझं अयम8 रहस्सीकोसि ? तते णं सा चेल्लणा देवी सेणिएणं रना दोच्चंपि तच्चपि एवं वुत्ता समाणी सेणियं रायं एवं क्यासी/ णस्थि णं सामी ! से केति अढे जस्स णं तुब्भे अणरिहा सवणयाए, नो चेवणं इस्स अस्स सवणयाए, एवं खलु साभी ! ममं तस्स/ ओरालस्स जाव महासुभिणस्स तिहं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए धनातो णं तातो अम्मयाओ जाव जाओ, णं तुब्नं उदरवलिमंसेहिं सोल्लिएहि य जाव दोहलं विणेति, तते णं अहं साभी ! तसिं दोहलंसि अविणिजमाणसि सुक्का भुक्खा जाव झियायामि, तते णं से सेणिए राया चेल्लणं देवि एवं वदासी माणं तुभं देवाणुप्पिए ! ओहय जाव झियायाहि, अहं गं तहा धत्तिस्सामि जहा णं तव दोहलस्स संपत्ती भविस्सतीतिकट्ट चिल्लणं देविं ताहिं इटाहिं कंताहिं पियाहिं मणुनाहिं मणमाहिं ओरालाहिं कल्लाणाहिं| सिवाहिं धन्नाहिं मंगलाहिं मियमधुरसस्सिरीयाहिं वगूहि समासासेति, चिल्लणाए देवीए अंतियातो पडिनिक्खमति त्ता जेणेव बाहिरिया ॥ ॥ श्रीनिश्यावलिका सूत्र॥ पू. सागरजी म. संशोधित || For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37