Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir जाव कूणिएणंरत्रासद्धिं रहमुसलं संगाम संगामेमाणे हयमहियपवरवीरधातितनिवडितचिंधज्झयपडागं निरालोयातो दिसातो करेमाणे|| चेडगस्स रत्रो सपक्खिं सपडिदिसिं रहेणं पडिरह हव्वमागते, ततेणं से चेडए राया कालं कुमारं एजमाणं पासति त्ता आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसति त्ता उसुं परामुसइ त्ता वइसाहं ठाणं ठातित्ता आययकण्णायतं उसुं करेमाणे कालं कुमारं एगाहच्चं कूडाहच्चं जीवियाओ ववरोवेति, तं कालगते णं काली ! काले कुमारे, नो चेवणं तुमं कालं, कुमारं जीवमाणं पासिहिसि, तते णं सा काली देवी समणस्स भगवओ० अंतियं एयभटुं सोच्चा निसम्म महया पुत्तसोएणं अप्फुत्रा समाणी परसुनियत्नाविव चंपगलता धसत्ति धरणीतलंसि सव्वंगेहिं संनिवडिया, ततेणं सा काली देवी मुहत्तंतरेणं आसत्था विसत्था समाणी उट्ठाए उदेति त्ता समणं भगवं० वंदइ नभंसइ त्ता एवं क्यासी-एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! सच्चे णं एसमटे से जहेतं तुब्भे वदहत्तिकदु समणं भगवं वंदइ नमसइ त्ता तमेव धम्मियं जाणप्पवरं दुरुहति त्ता जामेव दिसंपाउन्भूया तामेव दिसंपडिगता भंते ! ति भगवं गोयमे जाव वंदति नमंसति त्ता एवं क्यासीकाले णं भंते कुमारे तीहिं दंतिसहस्सेहिं जाव रहमुसलं संगाम संगामेमाणे चेडएणं स्त्रा एगहच्चं कूडाहच्चं जीवियाओ वदसेविते समाणे कालमासे कालं किच्चा कहिं गते कहिं उववत्रे ?, गोयमातिसमणे० भगवं गोयम एवं वदासीएवं खलु गो०! काले कुमारे तीहिं दंतिसहस्सेहिं जाव जीवियाओ ववरोविते समाणे कालमासे कालं किच्चा चउत्थीए |पंकय्यभाए पुढवीए हेमाभे नागे दससागरोवमठिइएसु नेइएसु नेरइयत्ताए उववने । काले णं भंते ! कुमारे केरिसएहिं आरंभेहि | ॥ श्रीनिरयावलिका सूत्र॥ सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37