Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||गब्धं साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, एवं संपेहेति त्ता तं गब्भं बहूहिं गब्भसाडणेहि य गब्भपाडणेहि य/ गभगालणेहि य गब्भविद्धंसणेहि य इच्छति साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, नो चेव णं से गब्भे सडति वा पडति वा गलति वा विद्धंसति वा, तते णं सा चिल्लणा देवी तं गब्भं जाहे नो संचाएति बहूहिं गब्भसाडणेहि य जाव विद्धंसित्तए वा ताहे संता तंता परितंता निवित्रा समाणी अकामिया अवसवसा अट्टक्सट्टदुहट्टा तं गब्भं परिवहति ।११। तते णं सा चिल्लणा देवी नवण्हं | मासाणं बहुपडिपुण्णाणं जाव सोभालं सुरुवं दारयं पयाया, तते णं तीसे चेल्लणाए देवीए इमे एतारूवे जाव समुपजित्था जइ ताव इमेणं दारएणं गभगएणं चेव पिउणो उदरवलिमसाई खाइयाई तं न नजइ णं एस दारए संवड्डमाणे अहं कुलस्स अंतकरे भविस्सति तं सेयं खलु अम्हं एयं दारगं एगते उकुरुडियाए उज्झावित्तए, एवं संपेहेति त्ता दासचेडी सदावेतित्ता एवं वयासी गच्छह णं तुझं देवाणुप्पिए! एयं दारगं एगंते उकुरुडियाए उज्झाहि, तते णं सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी क्रतल जाव कटु चिल्लाए देवीए एतमट्ठ विणएणं पडिसुणेति त्ता तं दारगं करतलपुडेणं गिण्हेइ त्ता जेणेव असोगवणिया तेणेव उवा० ता तं दारगं एगते उक्कुरुडियाए उज्झनि, तते णं तेणं दारएणं एगंते उकुरुडियाए उज्झितेणं समाणेणं सा आसोगवणिया उज्जोविता यावि होत्था, तते से सेणिए राया इभीसे कहाए लद्धढे समाणे जेणेव असोगवणिया तेणेव उवा० ता तं दारगं एगते उकुरुडियाए उज्झ्यिं पासेति त्ता आसुरुत्ते जाव मिसिमिसेमाणे तं दारगं करतलपुडेणं गिण्हति त्ता जेणेव चिल्लणा देवी तेणेव उवा० त्ता चेल्लणं देविं उच्चावयाहिं ॥श्रीनिरयावलिका सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37