Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निप्पाणे निच्चेटे जीवविष्यजढे ओइन्ने, तते णं से कूणिए कुमारे जेणेव चारगसाला तेणेव उवागए, सेणियं रायं निष्पाणं निच्चेटुं|| जीवविष्यजढं ओइन्नं पासति त्ता महता पितिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव चंगवरपादवे धसत्ति धरणीतलंसि सव्वंगेहि संनिवडिए, तते णं से कूणिए कुमारे मुहुरंतरेणं आसत्थे समाणे रोयमाणे कंदमाणे सोयमाणे विलवमाणे एवं वदासी अहो णं मए अधनेणं अपुन्नेणं अकयपुन्नेणं दढ कयं सेणियं रायं पियं देवयं० अच्चंतनेहाणुरागरत्तं नियलबंधणं करतेणं मम मूलागं चेवणं सेणिए राया कालगतेत्तिकटु ईस२० जाव संधिवाल सद्धिं संपरिवुडे रोयमाणे० महया इड्डिसकारसमुदएणं सेणियस्स रनो नीहरणं करेति, बहूई लोइयाई मय किच्चाई क्रति, तते णं से कूणिए कुमारे एतेणं महया मणोमाणसिएणं दुक्खेणं अभिभूते समाणे अत्रदा कदाई अंतेउरपरियालसंपरिवुडे सभंडमत्तोवकरणमाताए रायगिहातो पडिनिक्खमति त्ता जेणेव चंपा नगरी तेणेव उवागच्छइ, तत्थविणं विपुलभोगसमितिसमन्नागए काले णं अपसोए जाए यावि होत्था १५। तते णं से कूणिए राया अन्नया कयाई कालादीए दस कुमारे सहावेति त्ता रज्जं च जाव जणवयं च एक्कारसभाए विरिंचति त्ता सयमेव रज्जसिर करमाणे पालेमाणे विहरति॥१६॥ तत्थ णं चंपाए || नगरीए सेणियस्स रन्नो पुत्ते चेल्लाए देवीए अत्तए कूणियस्स रन्नो सहोयरे कणीयसे भाया वेहल्ले नाभं कुमारे होत्था सोमाले जाव सुरूवे, तते णं तस्स वेहल्लस्स कुमारस्स सेणिएणं रचा जीवंतएणं चेव सेयणए गंधहत्थी अट्ठारसवंके य हारे पुव्वदिने, तए णं से वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरपरियालसंपरिवुडे चं५ नगरि मझूमझेणं निग्गच्छइ त्ता अभिक्खणं २ गंगं महानई मजणयं ॥श्रीनिरयावलिका सूत्र | पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37