Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | अहं सयमेव रज्जसिरिं जाव विहरामि, तते णं सा चेल्लणा देवी कूणियं रायं एवं वयासी कहण्णं पुत्ता ! ममं तुट्ठी वा उस्सए वा हरिसे | वा आणंदे वा भविस्सति ? जं गं तुमं सेणियं रायं पियं देवयं गुरुं जणगं अच्छंतनेहाणुरागरतं नियलबंधणं करिता अप्पाणं महता २ रायाभिसेएणं अभिसिंचावेसि, तते णं से कूणिए राया चिल्लणं देविं एवं वदासी घातेउकामे णं अभ्मो ! ममं सेणिए राया, एवं मारेतुं बंधित णिच्छुभिउकामए णं अभ्भो ! ममं सेणिए राया, तं कहन्नं अभ्मो ! ममं सेणिए राया अच्चंतनेहाणुरागर त्ते ?, तते णं सा चेल्लणा देवी कूणियं कुमारं एवं वदासी एवं खलु पुत्ता! तुमंसि ममं गब्भे आहूते समाणे तिण्हं मासाणं बहुपडिपुन्नाणं ममं अयमेयारूवे दोहले पाउम्भूते धन्नातो णं तातो अभ्मयातो जाव अंगपडिचारियाओ निरवसेसं भाणियव्वं जाव जाहेविय णं तुमं वेयणाएं अभिभूते महता जाव तुसिणीए संचिट्ठसि एवं खलु तव पुत्ता! सेणिए राया अच्चंतनेहाणुरागरत्ते, तते गं से कूणिए राया चेल्लणाए देवीए अंतिए एयमहं सोच्चा निसम्म चिल्लणं देविं एवं बदासी दुडुणं अम्मो ! मए कयं सेणियं रायं पियं देवयं गुरुं जणगं अच्छंतनेहाणुरागरतं नियलबंधणं करंतेणं, तं गच्छामि णं सेणियस्स रन्नो सयमेव नियलाणिछिंदामित्तिकट्टु परसुहत्थगते जेणेव चारगसाला तेणेव पहारित्य गमणाए, तते णं सेणिए राया कूणियं कुमारं परसुहत्थगयं एजमाणं पासति ता एवं व्यासी-एस णं कूणिए कुमारे अपत्थियपत्थए जाव सिरिहिरिपरिवज्जिए परसुहत्थगए इह हव्वमागच्छति तं न नज्जइ णं ममं केणई कुमारेणं मारिस्सतीतिकट्टु भीए जाव संजाय भए तालपुडगं विसं आसगंसि परिक्खवइ, तते गं से सेणिए राया तालपुडगविसे आसगंसि पक्खित्ते समाणे मुहुत्तंतरेणं परिणम माणंसि पू. सागरजी म. संशोधित ॥ श्रीनिर यावलिका सूत्रं ॥ १२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37