Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kallassagarsuri Gyanmandir खलु साभी ! चेडए राया आणवेति जह चेवणं कूणिए राया सेणियस्स स्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए तं चेव भाणियव्वं जाव वेहल्लं च कुमारं पेसेमि, तं न देति णं सामी ! चेडए राया सेयणगं अट्ठारसर्वकं हारं च वेहल्लं च नो पेसेति, तते णं से कूणिए राया दुच्चंपि दूयं सहावेइ त्ता एवं वयासी गच्छह णं तु देवाणु० वेसालिं नगरि तत्थ णं तुम मम अजगं चेडगं रायं जाव एवं वयासी एवं खलु सामी ! कूणिए राया वित्रवेइ जाणि काणि रयणाणि समुपज्जति सव्वाणि ताणि रायकुलगामीणि, सेणियस्स रनो रजसिरि करेमाणस्स पालेभाणस्स दुवे रयणा समुष्पन्ना, तं०-सेयणए गंधहत्थी अट्ठारसवंके य हारे, तन्नं तुब्भे सामी ! रायकुलपरंपरागयं ठिइयं अलोवेभाणा सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं कूणियस्स रनो पच्चप्पिणह, वेहल्लं कुमारं च पेसेह, तते णं से दूते कूणियस्स रनो तहेव जाव वद्धावित्ता एवं क्यासी एवं खलु सामी ! कूणिए राया विनवेइजाणि काणि जाव वेहल्लं कुमारं पेसेह, तते णं से चेडए राया तं दूयं एवं क्यासी-जह चेवणं देवाणुप्पिया ! कूणिए राया सेणियस्स रनो पुत्ते चिल्लणाए देवीए अत्तए जहा पढम् जाव वेहल्लं च कुमारं पेसेमि, तंदूतं सकारेति संमाणेति त्ता पडिविसज्जेति, तते णं से दूते जाव कूणियस्स रत्रो० वद्धावित्ता एवं क्यासी चेडए राया आणवेति जह चेवणं देवाणुप्पिया! कूणिए राया सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तए जाव वेहल्लं च कुमारं पेसेमि, तं न देति णं साभी ! चेडए राया सेयणगं गंधहत्थिं अट्ठारसवंकं च हार वेहल्लं च कुमारं नो पेसेति, तते णं से कूणिए राया तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म आसुरुति जाव मिसिमिसेमाणे तच्चं दूतं सहावेति त्ता एवं क्यासी गच्छह णं तु देवाणुप्पिया ! वेसालीए ॥ श्रीनिश्यावलिका सूत्र पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37