Book Title: Agam 19 Upang 08 Niryavalika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
जाव अजयं चेडयं रायं उसंपजित्ताणं विहरति, सेयं खलु मम सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं० (पडुच्च) दूत्तं पेसित्तए, एवं संपेहेति त्ता दूत्तं सदावेति त्ता एवं व्यासी गच्छह णं तुम देवाणुप्पिया! वेसालिं नगरि, तत्थ्णं तुमं ममं अज्जगंचेडगं रायंकरतल० वद्धावेत्ता एवं व्यासी एवं खलु सामी! कूणिए राया विनवेति एसणं वेहल्ले कुमारे कूणियस्सरत्रो असंविदितेणं सेयणगं अट्ठारसवंकं हारं च गहाय हव्वमागते, तए णं तुब्भे सामी ! कूणियं रायं अणुगिण्हमाणा सेअणगं अट्ठारसवंकं च हारं कूणियस्सरनो पच्चप्पिणह, वेहल्लं कुमारं च पेसेह, तते णं से दूए कूणिएणरण्णा एवं वुत्ते समाणे करतल० जाव पडिसुणति त्ता जेणेव सते गिहे तेणेव उवा० त्ता जहेव चित्ते तहेव जाव चेडयं रायं जएणं विजएणं वद्धावइ ना एवं क्यासी एवं खलु सामी ! कूणिए राया विनवेइएस णं वेहल्ले कुमार तहेव भाणियव्वं जाव वेहल्लं कुमारं पेसेह, तते णं से चेडए राया तं दूयं एवं क्यासी जह चेवणं देवाणुप्पिया ! कूणिए राया सेणियस्स रनो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुर तहेवणं वेहल्लेवि कुमारे सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए, सेणिएणं रना जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थी अट्ठारसवंके य हारे पुव्वविदिने, तं जड़ णं कूणिए राया वेहल्लस्स रजस्स य जणवयस्स य अद्धं-दलयति तो णं अहं सेयणगं अट्टारसवंकं हारं च कूणियस्स रनो पच्चप्पिणामि, वेहल्लं च कुमारं पेसेमि, तं दूयं सक्कारेति संभाणेति त्ता पडिविसज्जेति, तते णं से दूते चेडएणरत्रा पडिविसज्जिए समाणे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ त्ता चाउग्धंट आसरहं दुरुहति, वेसालिं नगरि मझमझेणं निग्गच्छइ त्ता सुभेहिं वसहीहिं पायासेहिं जाव वद्धावित्ता एवं वदासी एवं ॥ श्रीनिरयावलिका सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37