Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
ROT955555555555555
स मूलरामह काट पाई-परश
155555555555yeRog
與男明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明乐听听听听
उपसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अधिया, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अब्भंतरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं णिक्खममाणे
सूरिए तदाणंतरा अणंतरं मंडलातो मंडलं संकममाणे २ दो दो एगट्ठीभागमुहुत्ते एगमेगे मंडले दिवसखेत्तस्स णिवुड्ढेमाणे २ रतणिक्खेत्तस्स अभिवुड्ढेमाणे २ ॐ सव्वबाहिरमंडलं उवसंकमित्ता चार चरति, ता जया णं सूरिए सव्वभंतरातो मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वब्भंतरमंडलं
पणिधाय एगेणं तेसीतेणं राइंदियसतेणं तिण्णि छावढे एगट्ठिभागमुहुत्तसते दिवसखेत्तस्स णिवुड्डित्ता रतणिक्खेत्तस्स अभिवुडिढत्ता चारं चरति तदा णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए बारसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमछम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अ (आ) यमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमेत्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ताजया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमिता चारं चरति तदाणं अट्ठारसमुहुत्ता राती भवति चउहि एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चउहि एगट्ठिभागमुहुत्तेहिं अहिए, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तदाणंतरातो मंडलातो तयाणंतरं मंडलं संकममाणे २ दो दो एगट्ठिभागमुहुत्ते एगमेगे मंडले रतणिखेत्तस्स णिवुड्ढेमाणे दिवसखेत्तस्स अभिवड्ढेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति तदाणं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं तिन्निछावढे एगट्ठिभागमुहत्तसते रयणिखेत्तस्स निवुड्डित्ता दिवसखेत्तस्स अभिवढित्ता चारं चरति तया णं उत्तमकठ्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राती भवति, एसणं दोच्चे छम्मासे एसणं दुच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिच्चे संवच्छरे एसणं आदिच्चस्स संवच्छरस्स पज्जवसाणे, इति खलु तस्सेवं आदिच्चस्स संवच्छरस्स सइं अट्ठारसमुहुत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहुत्ते दिवसे भवति सई दुवालसमुहुत्ता राती भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राई नत्थि अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुहुत्ते दिवसे नत्थि दुवालसमुहुत्ता राई, दोच्चे वा छम्मासे अत्थि अट्ठारसमुहुत्ते दिवसे भवति णत्थि अट्ठारसमुहुत्ता राई अत्थि दुवालसमुहुत्ता राई नत्थि दुवालसमुहुत्ते दिवसे भवति, पढमे वा छम्मासे दोच्चे वा छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे भवति णत्थि पण्णरसमुहुत्ता राई भवति, नन्नत्थ रातिदियाणं वड्ढोवड्ढीए मुहुत्ताण वा चयोवचएणं णण्णत्थ वा अणुवायगईए, 'पुव्वेण दुन्नि भागा० गाधाओभाणितव्वाओ। ★ ११॥ पढमस्सपाहुडस्स पढम पाहुडपाहुडं १-१ ॥ ता कहं ते अद्धमंडलसंठिती आहिताति वदेज्जा?, तत्थ खलु इमे दुवे अद्धमंडलसंठिती पं० तं०दाहिणा चेव अद्धमंडलसंठिती उत्तरा चेव अद्धमंडलसंठिती, ता कहं ते दाहिणअद्धमंडलसंठिती आहिताति वदेज्जा ?, ता अयण्णं जंबुद्दीवं दीवे सव्वदीवसमुद्दाणं जाव परिक्खेवेणं, ता जया णं सूरिए सव्वब्भंतर दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राती भवति, से णिक्खममाणे सूरिएणवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाते तस्सादिपदेसाते अभितराणंतरं ॥ उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जता णं सूरिए अभिंतराणंतरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अधिया, से णिक्खममाणे सूरिए दोच्वंसि अहोरत्तंसि उत्तराए अंतराए भागाते तस्सादियपदेसाए अभिंतरं तच्चं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति, ता जयाणं सूरिए अभिंतरं तच्चं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता
$$$听听听听听听听听听听听乐于乐乐乐乐听听听听听听听听听乐听听听听听听听听听听听听听听听听听听
marat4
%%%%%%%%$$$$$%/ श्री आगभगुणमंजूषा ११०७ 15555555555555555555 5
OOK
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51