Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 39
________________ KOR95555555555555 (१६) सूरपन्नति पाहुई. १२ [३०] 155555555555555OOK नक्खत्तमासा एस णं अद्धा छप्पणसत्तखुत्तकडा दुवालसभयिता सत्त सया चोत्ताला एते णं अभिवड्डिता संवच्छरा, सत्त सता असीता एते णं आदिच्चा संवच्छरा, सत्त सता तेणउता एते णं उडुसंवच्छरा, अट्ठ सता छलुत्तरा एते णं चंदा संवच्छरा, एकसत्तरी अट्ठ सया एए णं नक्खत्ता संवच्छरा, तता णं एते अभिवहितआदिच्चउडुचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहि०, ताणयट्ठताए णं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसते दुवालस य बावट्ठिभागे राइंदियस्स आहि०, ता अहातच्चेणं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसते पंच मुहुत्ते पण्णासं च बावट्ठिभागे मुहुत्तस्स आहि०७४। तत्थ खलु इमे छ उडू पं० तं०-पाउसे वरिसारत्ते सरते हेमंते वसंते गिम्हे, ता सव्वेविणं एते चंदउडू दुवे २ मासाति चउप्पण्णेणं आदाणेणं गणिज्जमाणा सातिरेगाई एगूणसट्ठी २ राइंदियाई राइंदियग्गेणं आहि०, तत्थ खलु इमे छ ओमरत्ता पं० तं०-ततीये पव्वे सत्तमे एक्कारसमे पन्नरसमे एगूणवीसतिमे तेवीसतिमे पव्वे, तत्थ खलु इमे छ अतिरत्ता पं० तं०-चउत्थे पव्वे अट्ठम बारसमे सोलसमे वीसतिमे चउवीसतिमे पव्वे, 'छच्चेव य अइरत्ता आइच्याओ हवंति माणाइं । छच्चेव ओमरत्ता चंदाहि हवंति माणाहि ॥३०॥७५। तत्थ खलु इमाओ पंच वासिक्कीओ पंच हेमंतीओ आउट्ठीओ पं०, ता एएसिणं पंचण्हं संवच्छराणं पढमं वासिक्की आउट्टि चंदे केणं नक्खत्तेणं जोएति ?, ता अभीयिणा, अभीयिस्स पढमसमएणं, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पूसेणं पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च बावट्ठिभागा मुंहुत्तस्स 'बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेत्तीसं चुणिया भागा सेसा, ता एएसिणं पंचण्हं संवच्छराणं दोच्वं वासिक्किं आउढेि चंदे केणं०१, ता संठाणाहिं, संठाणाणं एक्कारस मुहुत्ता ऊतालीसं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेपण्णं चुणिया भागा सेसा, तंसमयं सूरे केणं०?, ता पूसेणं, पूसस्स णं तं चेव जं पढमाए, एतेसिंणं पंचण्हं संवच्छराणं तच्चं वासिक्किं आउट्टि चंदे केणं० ?, ता विसाहाहिं, विसाहाणं तेरस मुहुत्ता चउप्पण्णं च बावट्ठिभागा मुंहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता चत्तालीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं०१, ता पूसेणं, पूसस्स तं चेव, ता एतेसिंणं पंचण्हं संवच्छराणं चउत्थिं वासिक्किं आउट्टि चंदे केणं०?, तारेवतीहिं, रेवतीणं पणवीसं मुहुत्ता बत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता छव्वीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केण?, ता पूसेणं, पूसस्स तं चेव, ता एतेसिंणं पंचण्ह संवच्छराणं पंचमि वासिक्किं आउट्टि चंदे केणं०?, ता पुव्वाहिं फग्गुणीहिं, पुव्वाफग्गुणीण बारस मुहुत्ता सत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेरस चुणिया भागा सेसा, तंसमयं च णं सूरे केणं० १, ता पूसेणं, पूसस्स तं चेव ।७६। ता एएसिं कणं पंचण्ह संवच्छराणं पढमं हेमंति आउट्टि चंदे केणं० ?, ता हत्थेणं, हत्थस्स णं पंच मुहुत्ता पण्णासं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता सट्ठी ॥ चुण्णिया भागा सेसा, तंसमयं चणं सूरे केणं०?, उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं हेमंतिं आउट्टि चंदे केणं०?,ता सतभिसयाहिं, सतभिसयाणं दुन्नि मुहुत्ता अट्ठावीसं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता छत्तालीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं०१, ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं चरिमसमए, एतेसिंणं पंचण्हं संवच्छराणं तच्वं हेमंति आउट्टिं चंदे केणं० १, ता पूसेणं, पूसस्स एकूणवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा, तसमयं च णं सूरे केणं०?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसिं णं पंचण्हं संवच्छराणं चउत्थिं हेमंतिं आउट्टिं चंदे केणं० १, ता मूलेणं, मूलस्स छ मुहुत्ता अट्ठावन्नं च बावट्ठिभागा मुहुत्तस्स बावट्ठभागं च सत्तद्विधा छेत्ता वीसं चुण्णिया भागासेसा, तंसमयं चणं सूरे केणं०१,ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, म ता एतेसिंणं पंचण्हं संवच्छराणं पंचमिं हेमंतिं आउट्टिं चंदे केणं०?, कत्तियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसंच बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिधा छेत्ता छ चुणिया भागा सेसा, तंसमयं च णं सूरे केणं० ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए ।७७। तत्थ खलु इमे दसविधे जोए पं० तं०- वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते छत्तातिच्छत्ते जुअणद्धे घणसंमद्दे पीणिते मंडकप्पुते णामं दसमे, एतेसिंणं पंचण्हं संवच्छराणं छत्तातिच्छत्तं जोयं चंदे कंसि देसंसि जोएति?, ताजंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छित्ता दाहिणपुरच्छिमिल्लंसि चउभागमंडलंसिर REEEEEELLLLLLLLLLLLLLLLLL- 1-1-1-1-1-1-1-1-11-1-1-1-1-1-1-1-1-1-1-1-1-1-1-1-Hara CO乐乐乐乐听听听听听听听听听听听听乐乐听听听听听听听听听听听听听乐乐乐明明乐乐明乐乐乐乐 Educa www.jainelibrary.orp)

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51