Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 40
________________ GRC555555%% (१६) सूरपन्नति पाहुडं - १२,१३ [३१] 1555555555555550308 CAC%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐% सत्तावीसं भागे उवादिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्ठारसभागे उवादिणावेत्ता तीहिं भागेहिं दोहिं य कलाहिं दाहिणपुरच्छिमिल्लं चउब्भागमंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छत्तं जोयं जोएति, तं०-उप्पिं चंदो मज्झे णक्खत्ते हेट्ठा आदिच्चे, तंसमयं च णं चंदे केण?, ता चित्ताणं चरमसमए ★★★ ७८॥ बारसमं पाहुडं १२॥★★★ता कहं ते चंदमसो वड्डोवड्डी आहि०?, ता अट्ठपंचासीते मुहुत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स, ता दोसिणापक्खाओ अन्धगारपक्खसमयमाणे चंदे चत्तारि बायालसते छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाइं चंदे रज्जति तं०-पढमाए पढमं भागं बितियाए बितियं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे रत्ते विरत्ते य भवति, इयण्णं अमावासा, एत्थ णं पढमे पव्वे अमावासा, ता अंधारपक्खो, ताणं दोसिणापक्खं अयमाणे चंदे चत्तारि बायाले मुहुत्तसते छातालीसं च बावट्ठिभागा मुहुत्तस्स जाइंचंदे विरज्जति, तं०-पढमाए पढमं भागं बितियाए बितियं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमे समये चंदे विरत्ते भवति, अवसेससमए चंदे रत्ते य विरत्ते य भवति, इयण्णं पुण्णमासिणी, एत्थ णं दोच्चे पव्वे पुण्णमासिणी ७९। तत्थ खलु इमाओ बावडिं पुण्णमासिणीओ बावढि अमावासाओ पं०, बावट्ठि एते कसिणा रागा बावट्ठि एते कसिणा विरागा, एते चउव्वीसे पव्वसते एते चउव्वीसे कसिणरागविरागसते, जावतियाणं पंचण्हं संवच्छराणं समया एगेणं चउव्वीसेणं समयसतेणूणका एवतिया परित्ता असंखेज्जा देसरागवि रागसता भवंतीतिमक्खाता, अमावासातो णं पुण्णमासिणी चत्तारि बाताले मुहुत्तसते छत्तालीसं बावट्ठिभागे मुहुत्तस्स आहि०, ता पुण्णमासिणितो णं अमावासा चत्तारि बायाले मुहुत्तसते छत्तालीसं बावट्ठिभागे मुहुत्तस्स आहि०, ता अमावासातो णं अमावासा अट्ठपंचासीते मुहुत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स आहि०, ता पुण्णमासिणीतो णं पुण्णमासिणी अट्ठपंचासीते मुहुत्तसते तीसं बावट्ठिभागे मुहुत्तस्स आहि०, एस णं एवतिए चंदे मासे एस णं एवतिए सगले जुगे।८। ता चंदेणं अद्धमासेणं चंदे कति मंडलाइं चरति ?, ता चोद्दस चउब्भागमंडलाइं चरति एगं च चउवीसयसतभागं मंडलस्स, ता आइच्चेणं अद्धामासेणं चंदे कति मंडलाई चरति ?, ता सोलस मंडलाइं चरति, सोलसमंडलचारी तदा अवराइं खलु दुवे अट्ठकाइं जाइं चंदे केणइ असामण्णकाई सयमेव पविट्ठित्ता २ चारं चरति, कतराई खलु ते दुवे अट्ठकाइं० १, इमाइं खलु ते बे अट्ठगाइं० २०-निक्खममाणे चेव अमावासंतेणं पविसमाणे चेव पुण्णमासितेणं, एताइं खलु दुवे अट्ठगाइं जाइं चंदे केणई असामण्णगाइं सयमेव पविद्वित्ता २ चारं चरइ, ता पढमायणगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धमलाई जाइं चंदे दाहिणाते भागाए पविसमाणे चारं चरति, कतराइं खलु ताई० ?, इमाइं खलु ताइं० १, तं०-विदिए अद्धमंढडले चउत्थे० छढे० अट्ठमे० दसमे० बारसमे० चउदसमे०, एताई खलु ताई सत्त अद्धमंडलाई जाइं चंदे दाहिणाते भागाते पविसमाणे चारं चरति, ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाइं तेरसय सत्तट्ठिभागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागाए पविसमाणे चारं चरति, कतराइं खलु ताई छ० ?, इमाइं खलु ताई छ० तं०-तईए अद्धमंडले पंचमे० सत्तमे० नवमे० एक्कारसमे० तेरसमे० पन्नरसमद्धमंडलस्स तेरस सत्तट्ठिभागाई, एताई खलु ताइंछ अद्धमंडलाइं तेरस य सत्तट्ठिभागाइं अद्धमंडलस्स जाइं चंदे उत्तराते भागाते पविसमाणे चारं चरति, एतावयाव पढमे चंदायणे समत्ते भवति, ताणक्खत्ते अद्धमासे नो चंदे अद्धमासे चन्दे अद्धमासे नो णक्खत्ते अद्धमासे, ता नक्खत्ताओ अद्धमासातो ते चंदेणं अद्धमासेणं किमधियं चरति ?, एगं अद्धमंडलं चरति चत्तारि य सत्तट्ठिभागाइं अद्धमंडलस्स सत्तट्ठिभागं च एकतीसाए छेत्ता णव भागाइं, ता दोच्चायणगते चंदे पुरच्छिमाए भागाते णिक्खममाणे सत्त चउप्पण्णाई जाइं चंदे परस्स चिन्नं पडिचरति सत्त तेरसकाइं जाइं चंदे अप्पणा चिण्णं चरति, ता दोच्चायणगते चंदे पच्चत्थिमाए भागाए निक्खममाणे छ चउप्पण्णाइं जाइं चंदे परस्स चिण्णं पडिचरति छ तेरसगाई जाइं चंदे अप्पणो चिण्णं पडिचरति, अवरगाइं खलु दुवे तेरसगाई जाई चंदे केणइ असामन्नगाई सयमेव पविद्वित्ता २ चारं चरति, कतराइं खलु ताई दुवे० ?, इमाइं खलु ताई दुवे० सव्वभंतरे चेव मंडले सव्वबाहिरे चेव मंडले, एयाणि खलु ताणि दुवे तेरसगाई जाइं चंदे केणई जाव चारं चरइ, एतावता दोच्चे चंदायणे समत्ते भवति, ताणक्खत्ते मासे नो चंदे मासे चंदे मासेणो णक्खत्ते मासे, UG明明听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听乐乐乐乐听听听听听TCH FOR955555555555 R omance $599999999999श्री आगमगुणमंजूषा - ११३६ 545555555555555HSEEKE R

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51