Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 38
________________ FOO55555555555 (१६) सूरपन्नति पाहुडं - १२ (२९] 国男男男男$$$$$$$280 ता से णं केवतिए मुहुत्तग्गेणं आहि०?, ता अट्ठपंचासए मुहुत्ते तीसं च बावट्ठिभागे मुहुत्तग्गेणं आहिते०, ता एस णं अद्धा दुवालसखुत्तकडा चंदे संवच्छरे, ता सेणं केवतिए राइंदियग्गेणं आहितेति वदेज्ना?, ता तिन्नि चउप्पन्ने राइंदियसते दुवालस य बावट्ठिभागा राइंदियग्गेणं आहि०?, तीसे णं० केवतिए मुहुत्तग्गेणं आहि०, मता दस मुहुत्तसहस्साई छच्च पणुवीसे, मुहुत्तसए पण्णासं च बावट्ठिभागे मुहुत्तेणं आहि०, ता एएसिंणं पंचण्हं संवच्छराणं तच्चस्स उडुसंवच्छरस्स उडुमासे म तीसतिमुहुत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहि० , ता तीसं राइंदियाणं राइंदियग्गेणं आहि० ?, ता से णं केवतिए मुहुत्तग्गेणं आहि०?, ताणव मुहुत्तसताई # मुहत्तग्गेणं आहितेति वदेज्जा, ता एस णं अद्धा दुवालसखुत्तकडा उडुसंवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि०१, ता तिण्णि सढे राइंदियसते राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता दस मुहुत्तसहस्साइं अट्ठ यं सयाइं मुहुत्तग्गेणं आहि०, ता एएसिं णं पंचण्हं संवच्छराणं चउत्थस्स आदिच्चसंवच्छरस्स आइच्चे मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवइए राइंदियग्गेण आहि०?, ता तीसं राइंदियाइं अवद्धभागं च राइंदियस्स राइंदियग्गेणं आहि०, ता से णं केवतीए मुहुत्तग्गेणं आहि०?, ता णवपण्णरस मुहुत्तसए मुहुत्तग्गेणं आहि०, ता एस णं अद्धा दुवालसखुत्तकडा आदिच्चे संवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि० ?, ता तिन्नि छावढे राइंदियसए राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि० ?, ता दस मुहुत्तसहस्साइं णव असीते मुहुत्तसते मुहुत्तग्गेणं आहिते०, ता एएसिंणं पंचण्ह संवच्छराणं पंचमस्स अभिवडियसंवच्छरस्स अभिवड्डिते मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहि० १ ता एकतीसं राइंदियाइं एगूणतीसं च मुहुत्ता सत्तरस य बावट्ठिभागे मुहुत्तस्स राइंदियग्गेणं आहि०, ता से णं केवतिए मुहत्तग्गेणं आहि०१, ता णव एगूणसट्टे मुद्दत्तसते सत्तरस य बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहि०, ता एस णं अद्धा दुवालसखुत्तकडा अभिवड्डितसंवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि०?, तिण्णि तेसीते राइंदियसते एक्कवीसंच मुहत्ता अट्ठारस बावट्ठिभागे मुहुत्तस्स राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तग्गेणं आहि ?, ता एक्कारस मुहुत्तसहस्साइं पंच य एक्कारस मुहुत्तसते अद्वारस बावद्विभागे मुहत्तस्स मुहुत्तग्गेणं आहिते०७२। ता केवतियं ते नोजुगे राइंदियग्गेणं आहि० ,ता सत्तरस एकाणउते राइंदियसते एगूणवीसंच मुहत्तं च सत्तावण्णे बावट्ठिभागे मुहत्तस्स बावट्ठिभागं चसत्तद्विधा छेत्ता पणपण्णं चुण्णियामागे राइंदियग्गेणं आहिल, तासेणं केवतिए मुहुत्तग्गेणं आहि०?, ता तेपण्णमुहत्तसहस्साई सत्तय उणापन्ने मुहृत्तसते सत्तावण्णं बावट्ठिभागे मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पणपण्णा चुणिया भागा मुहुत्तग्गेणं आहि०, ता केवतिए णं ते जुगप्पत्ते राइंदियग्गेणं आहि?, ता अट्ठतीसी राईदियाई दस य मुहुत्ता चत्तारि य बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता दुवालस चुणिया भागा राइंदियग्गेणं आहि०, ता से णं केवतिए मुहुत्तम्मेणं आहिक ?, ता एक्कारस पण्णासे मुहुत्तसए चत्तारि य बावट्ठिभागे बावट्ठिभागं च सत्तट्ठिहा छेत्ता दुवालस चुण्णिया भागा मुहत्तग्गेणं आहि, ता केवतियं णं जुगे राझंदियाग्गेणं आहि०?, ता अट्ठारसतीसे राइंदियसते राइंदियग्गेणं आहि०, ता से णं केवतिए मुहत्तग्गेणं आहि०?, ता चउप्पण्णं मुहुलसहस्साई णव य मुहुत्तसप्ताई मुहुत्तग्गेणं आहि०, ता से णं केवतिए बावट्ठिभागमुहुत्तग्गेणं आहि०?, ता चउत्तीसं सतसहस्साई अद्वतीसं च बावट्ठिभागा मुहुत्तग्गेणं आहि०७३। ता कता णं. एते आदिच्चचंदसंवच्छरा समादीया समप्पज्जवसिया आहि० ?, ता सढेि एए आदिच्चमासा बावट्ठि एते चंदमासा एस णं अद्धा छखुत्तकडा दुवालसभविता तीसं एते आदिच्चसंवच्छरा एक्कतीसं एते चंदसंवच्छरा तता णं एते आदिच्चचंदसंवच्छरा समादीया समपज्जफसिया आहि०, ता कताःणं एते आदिच्चउडुचंदणक्खत्तसंवच्छरा समादीया समपज्जससिया आहि० ?,ता सर्व्हि एते आदिच्चा मासा एगट्टि एते उडुमासा बाववि एते चंदमासा सत्तहिँ एते नक्खत्ता मासा, एस णं अद्धा दुवालसखुत्तकडा दुवालसभयिता सर्टि एते आदिच्चा संवच्छरा एगदि एते उडू संबच्छरा बावढि एते चंदा संवच्छरा सत्तट्टि एते नक्खत्ता संवच्छरा, तता णं एते आदिच्चउडुचंदणक्खत्ता संवच्छरा * समादीया समपज्जवसिया आहि०, ता कताणं एते अभिवड्डियआदिच्चउडुचंदणक्खत्ता संवच्छरा समादीया समपज्जवसिता आहि०?,ता सत्तावण्णं मासा सत्त य र अहोरत्ता एक्कारस य मुहुत्ता तेवीसं बावविभागा मुहुत्तस्स एते पर अभिवडिता मासा सर्टि एते आदिच्चा मासा एगट्टि एते उडमासा बावट्ठी एते चंदमासा सत्तट्ठी एते COMARRIERREsxxxxxsी आणणमंदपा- FFFFFFFFFFFFFFEMOR HOIC$$$明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听$50元 OC明明乐乐乐明明明明明明听听听听听听听听听乐乐乐乐国乐师乐乐乐乐听听听听斯蛋蛋蛋听听听听听听听听听听? etesPersonaliser Miainelibrary.o

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51