Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 27
________________ (स्वाना सकार- पास ८] %%%%%%%%%%% IOS 其乐乐乐乐乐明的乐乐听听听听听听听听听听听听听明乐乐乐乐明纸纸纸听听听听听听听听听听乐乐男乐乐 पं०१ कतरेणक्खत्ताणत्तंभगा अवड्ढखेत्ता पण्णरसमुहुत्ता पं० ? कतरे नक्खत्ता उभयंभागा दिवड्ढखेत्ता पणतालीसतिमुहुत्ता पं० १, ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं तत्थ जे ते णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं० ते णं छ, तं०-पुव्वापोट्ठवता कत्तिया मघा पुव्वाफग्गुणी मूलो पुव्वासाढा, तत्थ जे ते णक्खत्ता पच्छंभागा समखेत्ता तीसतिमुहुत्ता पं० ते णं दस, तं०-अभिई सवणो धणिट्ठा रेवती अस्सिणी मिगसिर पूसो हत्थो चित्ता अणुराधा, तत्थ जे ते णक्खत्ता णतंभागा अवद्धखेत्ता पण्णरसमुहुत्ता पं० ते णं छ, तं०-सयभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते णक्खता उभयंभागा दिवड्ढेखेत्ता पणतालीसं मुहुत्ता पं० ते णं छ, तं०-उत्तरापोट्ठवतारोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा |३५||१०-३|| ता कहं ते जोगस्स आदी आहिताति वदेज्जा ?, ता अभियीसवणा खलु दुवे णक्खत्ता पच्छाभागा समखित्ता सातिरेगऊतालीसतिमुहुत्ता तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएंति ततो पच्छा अवरं सातिरेयं दिवसं, एवं खलु अभिईसवणा दुवे णक्खत्ता एगराइं एगं च सातिरेगं दिवसं चंदेण सद्धिं जोगं जोएंति त्ता जोयं अणुपरियदृति त्ता सायं चंदं धणिट्ठाणं समप्पंति, ता धणिट्ठा खलु णक्खत्ते पच्छंभागे समक्खेत्ते तीसतिमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगंजोएति त्ता ततो पच्छा राइं अवरं च दिवसं, एवं खलु धणिट्ठाणक्खत्ते एगं च रॉई एगं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियति त्ता सायं चंदं सतभिसयाणं समप्पेति, ता सतभिसया खलु णक्खत्ते णत्तंभागे अवड्ढखेत्ते पण्णरसमुहुत्ते ता पढमताए सायं चंदेण सद्धि जाव जोएति णो लभति अवरं दिवसं, एवं खलु सयभिसया णक्खत्ते एगं राइं चंदेण सद्धिं जोयं जोएति त्ता जोयं म अणुपरियट्टेति त्ता तो चंदं पुव्वाणं पोट्ठवताणं समप्पेति, ता पुव्वापोट्ठवता खलु नक्खत्ते पुव्वंभागे समखेत्ते तीसतिमुहुते तप्पढमताए पातो (१९८) चंदेणं सद्धिं जोयं जोएति ततो पच्छा अवरराइं, एवं खलु पुव्वापोट्ठवता णक्खत्ते एगं च दिवसं एगं च राइं चंदेणं सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टेति त्ता पातो चंदं उत्तरापोट्ठवताणं समप्पति, ता उत्तरापोट्ठवता खलु नक्खत्ते उभयंभागे दिवड्ढखेत्ते पणतालीसमुहत्ते तप्पढ़मयाए पातो चंदेण सद्धिं जोयं जोएति अवरं च रातिं ततो पच्छा अवरं दिवसं, एवं खलु उत्तरापोट्ठवताणक्खत्ते दो दिवसे एगं च राइं चंदेण सद्धिं जोयं जोएति त्ता जोगं अणुपरियट्टति त्ता सायं चंदं रेवतीणं समप्पेति, ता रेवती खलु णक्खत्ते पच्छंभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोयं जोएति ततो पच्छा अवरं दिवसं, एवं खलु रेवतीणक्खत्ते एगं राइंएगं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टति त्ता सागं चंदं अस्सिणीणं समप्पेति, ता अस्सिणी खलु णक्खत्ते पच्छिमभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति ततो पच्छा अवरं दिवसं, एवं खलु अस्सिणीणक्खत्ते एगं राइं एगं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोगं अणुपरियट्टइत्ता सागं चंदं भरणीणं समप्पेति, ता भरणी खलु णक्खत्ते णतंभागे अवड्ढखेत्ते पण्णरसमुहुत्ते तप्पढमताए सागं चंदेण सद्धि जोयं जोएति णो लभति अवरं दिवसं, एवं खलु भरणीणक्खत्ते एगं राइं चंदेणं सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टति त्ता पादो चंदं कत्तियाणं समप्पेति, ता कत्तिया खलु णक्खत्ते पुव्वंभागे समक्खित्ते तीसइमुहुत्ते तप्पढ़मताए सागं चंदेणं सद्धिं जोगं जोएति ततो पच्छा राई, एवं खलु कत्तिया णक्खत्ते एगं दिवसं एगं च राइंचंदेणं सद्धिं जोयं जोएति त्ता जोयं अणुपरियट्टइत्ता पादो चंदं रोहिणीणं समप्पेति, रोहिणी जहा उत्तराभहवता मगसिरं जहा धणिट्ठा अद्दा जहा सतभिसया पुणव्वसू जहा उत्तराभद्दवता पुस्सो जहा धणिट्ठा अस्सेसा जहा सतभिसया मघा जहा पुव्वाफग्गुणी २ जहा पुव्वाभद्दवया उत्तराफग्गुणी जहा उत्तराभद्दवता जिट्ठा जहा हत्थो चित्ता य जहा धणिट्ठा साती जहा सतभिसया विसाहा जहा उत्तराभद्दवदा अणुराहा जहा धणिट्ठा सयभिसया मूला पुव्वासाढा य जहा पुव्वभद्दपदा उत्तरासाढा जहा उत्तराभद्दवता ।३६||१०-४॥ ता कहं ते कुला आहि०?, तत्थ खलु इमे बारस कुला बारस उवकुला चत्तारि कुलोवकुला पं०, बारस कुला, तं०-धणिट्ठाकुलं उत्तराभद्द (प्र० पोट्ठ) वता० अस्सिणी० कत्तिया० संठाणा० पुस्सा० महा० उत्तराफग्गुणी० चित्ता० विसाहा० मूला० उत्तरासाढाकुलं, बारस उवकुला तं०-सवणोउवकुलं पुव्वापोट्ठवता० रेवती० भरणी० रोहिणी० पुणव्वसु० अस्सेसा० पुव्वाफग्गुणी० हत्थो० साती० जेट्ठा० पुव्वासाढा०, चत्तारि कुलोवकुला तं०-अभीयीकुलोवकुलं सतभिसया० 2 अदा० अणुराधाकुलोवकुलं ।३७॥१०-५ ता कहं ते पुण्णिमासिणी आहि०?, तत्थ खलु इमाओ बारस पुण्णिमासिणीओ बारस अमावासाओ पं० तं०-साविट्ठी MYTHENNNNN NNNA श्री आगमगुणमजूषा - ११२३ 555555 95%95555555 E oyoy GO听听听听听听听听听听听听听乐听听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听听乐 Education International 2010_03

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51