Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 26
________________ 明明明明明明明明明明明明明明 (१६) सूरपन्नति (१०) पाहुई , पाहुड-पाहुर्ड - [१७] 国步步勇虽历历历步步取 1. LiLi天明明明明明明明明明明明明明明明明明明明明师明明明明明明明明明明明明明明明明明明明 , तर) छाया उच्चत्तछाया अणुलोमछाया पडिलोमछाया आरूभिता उवहिता (१०) समा पडिहता खीलच्छाया पक्खच्छाया पुरतोउदग्गा पुरिमकंठभाउवगता पच्छिमकंठभाउगता छायाणुवादिणी कट्ठाणुवादिणीछाया छायछाया (२०) छायाविकंप्पो वेहासछाया कडछाया गोलछाया पिट्ठओदग्गा, तत्थ णं गोलच्छाया अट्ठविहा पं० तं०-गोलच्छाया अवद्धगोलच्छाया गोलगोलछाया अवद्धगोलगोलछाया गोलावलिच्छाया अवड्ढगोलावलिछाया गोलपुंजछाया अवद्धगोलपुंजछाया , ★★★|३१॥णवमंपाहुडं९॥★★★दसमं पाहुडं ताजोगेति वत्थुस्स आवलियाणिवाते आहिते० ता कहं तेजोगेति वत्थुस्स आवलियाणिवाते आहिते०?, तत्थ खलु इमाओ पंच पडिवत्तीओ पं०, तत्थेगे एव०-ता सव्वेवि णं णक्खत्ता कत्तियादिया भरणिपज्जवसाणा एगे एव०, एगे पुण०-ता सव्वेवि णं णक्खत्ता महादीया अस्सेसपज्जवसाणा पं० एगे एव०, एगे पुण एव०-ता सव्वेसिणं णक्खत्ता धणिट्ठादीया सवणपज्जवसाणा पं० एगे एव०, एगे पुण-ता सव्वेवि णं णक्खत्ता अस्सिणीआदीया रेवतिपज्जवसाणा पं० एगे एव०, एगे पुण०-सव्वेवि णं णक्खत्ता भरणीआदिया अस्सिणीपज्जवसाणा पं० एगे एव०, वयं पुण एवं वदामो-सव्वेवि णं णक्खत्ता अभिईआदीया उत्तरासाढापज्जवसाणा पं० तं०-अभिई सवणो जाव उत्तरासाढा ।३२॥१०-१।। ता कहं ते मुहुत्तग्गे आहि० ?, ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं अत्थिणक्खत्तेजेणं णव मुहुत्ते सत्तावीसंच सत्तट्ठिभागे मुहुत्तस्स चंदेणं सद्धिं जोयं जोएंति, अत्थिणक्खत्ता जेणं पण्णरस मुहुत्ते चंदेणं सद्धिं जोयं जोएंति, अत्थि णक्खत्ता जे णं तीसं०, अत्थि णक्खत्ता जे णं पणतालीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति, ता एएसिणं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जेणं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभाए मुहुत्तस्स चंदेणं सद्धिं जोएंति ?, कयरे नक्खत्ता जे णं पण्णरस मुहुत्ते चंदेणं सद्धिं जोगं जोएंति ?, कतरे नक्खत्ताजेणं तीसं मुहुत्ते चंदेणं सद्धिं जोगं जोइंति ? कतरे नक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोइंति ?, ता एएसिणं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खत्ते जेणं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धि जोयं जोएंति सेणं एगे अभीयी, तत्थ जे ते णक्खत्ता जेणं पण्णरस मुहत्ते चंदेणं सद्धिं जोयं जोएंति ते णं छ, तं०-सतभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते णक्खत्ता जेणं तीसं मुहुत्ते चंदेण सद्धिं जोयं जोयंति ते पण्णरस, तं०-सवणे धणिट्ठा पुव्वाभद्दवता रेवती अस्सिणी कत्तिया मग्गसिर पुस्सो महा पुव्वाफग्गुणी हत्थो चित्ता अणुराहा मूलो पुव्वआसाढा, तत्थ जे ते णक्खत्ता जे णं पणतालीसं मुहुत्ते चंदेणं सद्धिं जोगं जोएंति ते णं छ, तं०-उत्तराभद्दवदा रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा ।३३। ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएति, अत्थि णक्खत्ता जेणं छ अहोरत्ते एक्कवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अत्थि णक्खत्ता जे णं तेरस अहोरत्ते बारस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अत्थि णक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ता एतेसिं णं अट्ठावीसाए णक्खत्ताणं कतरे णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएति ? कतरे णक्खत्ता जेणं छ अहोरत्ते एक्कवीसं मुहुत्ते सूरेणं सद्धिं जोयं जोएंति ? कतरे णक्खत्ता जेणं तेरस अहोरत्ते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति ? कतरे णक्खत्ता जेणं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ?, एतेसिंणं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति से णं अभीयी, तत्थ जे ते णक्खत्ता जे णं छ अहोरत्ते एक्कवीसं च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति ते णं छ, तं०-सतभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते० तेरस अहोरते दुवालस य मुहुत्ते सूरेण सद्धि जोयं जोएंति ते णं पण्णरस, तं०-सवणो धणिट्ठा पुव्वाभहवता रेवती अस्सिणी कत्तिया मग्गसिरं पूसो महा पुव्वाफग्गुणी हत्थो चित्ता अणुराधा मूलो पुव्वआसाढा,तत्थ जे ते णक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ते णं छ, तं०-उत्तराभद्दवता रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा।३४||१०-२|| ता कहं ते एवभागा आहि० ?, एतेसिंणं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं०, अत्थि णक्खत्ता पच्छंभागा समक्खेत्ता तीसइमुहुत्ता पं०, अत्थि णक्खत्ता णत्तंभागा अवड्ढखेत्ता पण्णरसमुहुत्ता पं०, अत्थि णक्खत्ता उभयंभागा दिवड्ढखेत्ता फु पणतालीसमुहुत्तापं०, ता एएसिंणं अट्ठावीसाएणक्खत्ताणं कतरे नक्खत्ता पुव्वंभागा समखेत्तातीसतिमुहत्तापं० कतरेणक्खत्ता पच्छंभागा समक्खेत्ता तीसतिमुहुत्ता GO乐乐乐乐乐明明听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明玩 TOMEducation international 2010.03.. ?

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51