Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
US$听听听听听听听听听听听听听
(१६) सूरपन्नति (१०) पाहुड , पाहुड-पाहुडं - २२
[२५] ।
$$$%%%
%
%%
C3
SOF听听听听听听听听听听听明听听听听听听明明明明明明明明明明明明听听听听听听听听听听明明听听听听听FE
सीमाविक्खंभो?, ता एतेसिंणं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जेसिंणं छ सता तीसा सत्त भागतीससतिभागाणं सीमाविक्खंभो ते णं दो अभीयी, तत्थ जे ते णक्खत्ता जेसिंणं सहस्सं पंचुत्तरं सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस तं०- दो सतभिसया जाव दो जेट्ठा, तत्थ जे ते णक्खत्ता जेसिं णं दो सहस्सा दसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं तीसं, तं० - दो सवणा जाव दो पुव्वासाढा, तत्थ जे ते णक्खत्ता जेसिंणं तिण्णिसहस्सा पण्णरसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तं०- दो उत्तरापोट्ठवता जाव उत्तरासाढा।६१। एतेसिंणं छप्पणाए णक्खत्ताणं किं सता पादो चंदेण सद्धिं जोयं जोएंति ता एतेसिंणं छप्पण्णाए णक्खत्ताणं किं सया सायं चंदेणं० एतेसिंणं छप्पण्णाएणक्खत्ताणं किं सया दुहा पविसिय २ चंदेण०?, ता एएसिं णं छप्पण्णाए णक्खत्ताणं न किंपि तं जं सया पादो चंदेणं० नो सया सागं चंदेण० नो सया दुहुओ पविसित्ता २ चंदेण०, णण्णत्थ दोहिं अभीयीहि, ता एतेणं दो अभीयी पायंचिय २ चोत्तालीसं २ अमावासंजोएति णो चेवणं पुण्णिमासिणि।६। तत्थ खलु इमाओ बावट्ठी पुण्णमासिणीओ बावट्ठी अमावासाओ पं०, ता एएसिं णं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं चंदे कंसि देसंसि जोएइ ?, ता जसिणं देसंसि चंदे चरिमं बावढेि पुण्णमासिणिंजोएति ताए पुण्णमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता बत्तीसं भागे उवातिणावित्ता एत्थ णं से चंदे पढमं पुण्णमासिणिं जोएति, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं पुण्णमासिणिं चंदे कंसि देसंसि जोएति?, ताजंसिणं देसंसि चंदे पढमं पुण्णमासिणिं जोएति ताए पुण्णमासिणिट्ठाणातो मंडलं चउवीसेणं सतेणं छेत्ता बत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे दोच्चं पुण्णमासिणि जोएति, ता एएसिंणं पंचण्ह संवच्छराणं तच्चं पुण्णमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे दोच्चं पुण्णमासिणिं जोएति ताते पुण्णमासिणिठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता बत्तीसं भागे उवाइणावेत्ता एत्थ णं तच्चं चंदे पुण्णमासिणिं जोएति, ता एतेसिं पंचण्हं संवच्छराणं दुवालसमं पुण्णमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे तच्चं पुण्णमासिणिं जोएति ताते पुण्णमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दोण्णि अट्ठासीते भागसते उवायणावेत्ता एत्थ णं से चंदे दुवालसमं पुण्णमासिणिं जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णमासिणिट्ठाणातो मंडलं चउवीसेणं सतेणं छेत्ता बत्तीसभागं उवातिणावेत्ता तंसि २ देसंसि तं तं पुण्णमासिणिं चंदे जोएति, ता एतेसिंणं पंचण्हं संवच्छराणं चरमं बावढेि पुण्णमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंबुद्दीवस्स णं पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणिल्लंसि चउब्भागमंडलंसि सत्तावीसं भागे उवायणावेत्ता अट्ठावीसतिभागं वीसहा छेत्ता अट्ठारसभागे उवातिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं पच्चत्थिमिल्लं चउब्भागमंडलं असंपत्ते एत्थ णं चंदे चरिमं बावट्टि पुण्णमासिणिं जोएति।६३। ता एएसिणं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं सूरे कंसि देसंसि जोएति?, ता जंसिणं देसंसि सूरे चरिमं बावटुिं० पुण्णमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउणवति भागे उवातिणाववेत्ता एत्थ णं से सूरिए पढमं पुण्णमासिणिं जोएइ, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं पुण्णमासिणि सूरे कसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे पढमं पुण्णमासिणिं जोएइ ताए पुण्णमासिणीठाणाओ मंडलं चउवीसेण सएणं छेत्ता चउणवइभागे उवाइणावित्ता एत्थ णं से सूरे दोच्चं पुण्णमासिणिंजोएइ, ता एएसिंणं पंचण्हं संवच्छराणं तच्चं पुण्णमाणिणिं सूरे कंसि देसंसि जोएइ?, ताजंसिणं देसंसि सूरे दोच्चं पुण्णमासिणिं जोएति ताते पुण्णमासिणिट्ठाणाते मंडलं चउव्वीसेण सतेणं छेत्ता चउणउतिभागे उवातिणावेत्ता एत्थ णं से सूरे तच्चं पुण्णमासिणिं जोएति, ता एतेसिंणं पंचण्हं संवच्छराणं दुवालसं पुण्णमासिणिं० जोएति?, ताते पुण्णमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता अद्धछत्ताले भागसते उवाइणावेत्ता एत्थ णं से सूरे दुवालसमं पुण्णमासिणिं जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णमासिणिट्ठाणातो मंडलं चउवीसेणं सतेण छेत्ता चउणउतिं २ भागे उवातिणावेत्ता तंसि णं २ देसंसि तं तं पुण्णमासिणिं सूरे जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं चरिमं बावडिं पुण्णमासिणि सूरे कंसि देसंसि जोएति ?, ता जंबुद्दीवस्स णं
पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरच्छिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं ५ वीसधा छेत्ता अट्ठारसभागे उवादिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं दाहिणिल्लं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमं बावढेि पुण्णिमं जोएति ।६४। ता Mero5555555555555555 श्री आगमगुणमंजूषा-११३०.5555555555555555555555EOHOR
NO乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CO
Loading... Page Navigation 1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51