Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 35
________________ داخل पालम पंचहे संवछराणं पढमं अमावासं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे चरिमं बावट्ठि अमावासं जोएति ताते अमावासठ्ठाणातो मंडलं चवीसेणं सतेन छेत्ता बत्तीसं भागे उवादिणावेत्ता एत्थ णं से चंदे पढमं अमावासं जोएति, एवं जेणेव अभिलावेणं चंदस्स पुण्णमासिणीओ भणिताओ तेणेव अभिलावेणं अमावासाओ भणितव्वाओ, बिइया ततिया दुवालसमी, एवं खलु एतेणुवाएणं ताते २ अमावासद्वाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुतीसं २ भागे उवादिणावेत्ता तंसि २ देसंसि तं तं अमावासं चंदेण जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं चरमं बावट्ठि अमावासं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे चरिमं बावट्ठि पुण्णमासिणिं जोएति ताते पुण्णमासिणिट्ठाणाए मंडलं चउव्वीसेणं सतेणं छेत्ता सोलसभागे ओसक्कावइत्ता एत्थ णं से चंदे चरिमं बावट्ठ अमावास जोएति । ६५ । ता एतेसिं णं पंचण्हं संवच्छराणं पढमं अमावासं सूरे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे चरिमं बावट्ठि अमावासं जोएति ताते अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिभागे उवायणावेत्ता एत्थ णं से सूरे पढमं अमावासं जोएति, एवं जेणेव अभिलावेणं सूरियस्स पुण्णमासिणीओ तेणेव अमावासाओवि, तं० - बिदिया तइया दुवालसमी, एवं खलु एतेणुवाएणं ताते २ अमावासद्वाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउणउतिं २ भागे उवायणावेत्ता ता तंसि २ देसंसि तं तं अमावासं सूरिए जोएति, ता एतेसिं णं पंचण्हं संवच्छराणं चरिमं बावट्ठि अमावासं सूरे कंसि देसंसि जोएइ ?, ता जंसि णं देसंसि सूरे चरिमं बावट्ठ पुण्णमासिंजोएति ताते पुण्णमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता सत्तालीसं भागे ओसक्कावइत्ता एत्थ णं से सूरे चरिमं बावट्ठि अमावासं जोएति |६६। ता एएसि णं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता धणिट्ठाहिं, धणिट्ठाणं तिण्णि मुहुत्ता एकूणवीसं च बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिधा छेत्ता पण्णट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरिए केणं णक्खत्तेणं जोएति ?, ता मुव्वाफग्गुणीहिं, ता पुव्वाफग्गुणणं अट्ठावीस मुहुत्ता अट्ठतीसं च बावट्ठिभा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता बत्तीसं चुण्णिया भागा सेसा, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं पोट्ठवताहिं, उत्तराणं पोट्ठवताणं सत्तावीसं मुहुत्ता चोद्दस य बावद्विभागे मुहुत्तस्सस बावद्विभागं च सत्तद्विधा छत्ता बावट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं फग्गुणीहिं, उत्तराफग्गुणीणं सत्तं मुहुत्ता तेत्तीसं च बावट्ठभागा मुहुत्त बाद्विभागं च सत्तट्ठिधा छेत्ता एक्कतीसं चुण्णिया भागा सेसा, ता एतेसिं णं पंचण्हं संवच्छराणं तच्चं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता अस्सिणीहिं, अस्सिणीणं एक्कवीसं मुहुत्ता णव य एगट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेवट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केण णक्खत्तेणं जोएति ?, ता चित्ताहिं, चित्ताणं एक्को मुहुत्तो अट्ठावीसं च बावट्ठी भागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तीसं चुण्णिया भागा सेसा, ता एतेसिं णं पंचण्हं संवच्छराणं दुवालसमं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छव्वीसं मुहुत्ता छवीसं च बावट्ठिभागा मुंहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता चउपण्णं चुण्णिया भागा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठी भागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता वीसं चुण्णिया भागा सेसा, ता एतेसिं णं पंचण्हं संवच्छराणं चरमं बावट्ठि पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमए, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स एकूणवीसं मुहुत्ता तेतालीसं च बावट्ठिभागामुहुत्तस्स बावट्ठिभागं च सत्तटिठधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा |६७। एतेसिं णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं णक्खत्तेणं जोएति ?, ता अस्सेसाहिं, अस्सेसाणं एक्के मुहुत्ते चत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिधा छेत्ता छावट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं क्खत्ते जोएति ?, ता अस्सेसाहिं चेव, अस्सेसाणं एक्को मुहुत्तो चत्तालीसं च बावट्टिभागा मुहुत्तस्स बावट्टिभागं सत्तट्ठिधा छेत्ता छावट्ठि चुण्णिया भागा सेसा, ता एएसिं णं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिधा छेत्ता पण्णट्ठि चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं चेव फग्गुणीहिं, उत्तराणं फग्गुणी श्री आगमगुणमंजूषा - ११३१ ०

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51