Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 28
________________ PRO955555555555555 (१६) सूरपन्नति (१०) पाहुई , पाहुड-पाहुडं -२ [१९] 5步步步步步步步步步步步 पोट्टवती आसोई कत्तिया मग्गसिरी पोसी माही फग्गुणी चेत्ती विसाही जेट्ठामूली आसाढी, ता साविट्ठिण्णं पुण्णमासिणी कति णक्खत्ता जोएंति ?, ता तिण्णि णक्खत्ता जोइंति, तं०-अभिई सवणो धणिट्ठा, ता पुट्ठवतीण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता तिन्नि नक्खत्ता जोयंति तं०-सतिभिसया पुव्वापोट्ठवता उत्तरापुट्ठवता, ता आसोदिण्णं पुण्णिम कति णक्खत्ता जोएंति, ता दोण्णि णक्खत्ता जोएंति, तं०-रेवती य अस्सिणी य, कत्तियण्णं पुण्णिमं कति णक्खत्ता जोएंति?, ता दोणि णक्खत्ता जोएंति तं०-भरणी कत्तिया य, ता मागसिरीपुन्निम कति णक्खत्ता जोएंति?, ता दोण्णि णक्खत्ता जोएंति, तं०-रोहिणी मग्गसिरोय, ता पोसिण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता तिण्णि णक्खत्ता जोएंति, तं०-अद्दा पुणव्वसू पुस्सो, ता माहिण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता दोण्णि नक्खत्ता जोएंति, तं०-अस्सेसा महा य, ता फग्गुणीण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता दुन्नि नक्खत्ता जोएंति तं०-पुव्वाफग्गुणी उत्तराफग्गुणी य, ता चित्तिण्णं पुण्णिमं कति णक्खत्ता जोएंति ?, ता दोण्णि तं०-हत्थो चित्ता य, ता विसाहिण्णं पुण्णिम कति णक्खत्ता जोएंति ?, दोण्णि णक्खत्ता जोएंति तं०-साती विसाहा य, ताजेट्ठामूलिण्णं पुण्णिमासिणिं कति णक्खत्ता जोयंति?, ता तिन्नि णक्खत्ता जोएंति, तं०-अणुराहा जेट्ठा मूलो, आसाढिण्णं पुण्णिमं कति णक्खत्ता जोएंति?, ता दो णक्खत्ता जोएंति, तं०-पुव्वासाढा उत्तरासाढा ।३८ाता साविट्ठिण्णं पुण्णिमासिंणं किं कुलं जोएति उवकुल० कुलोवकुलं जोएति ?, ता कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे धणिट्ठा णक्खत्ते० उवकुलं जोएमाणे सवणे णक्खत्ते जोएति, कुलोवकुलं जोएमाणे अभिईणक्खत्ते जोएति, साविट्ठि पुण्णिमं कुलं वा उवकुलं वा कुलोवकुलं वा जोएति, कुलेण वा उवकुलेण वा कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्ताति वत्तव्वं सिया, ता पोद्ववतिण्णं पुण्णिमं + किं कुलं० उवकुल० कुलोवकुलं वा जोएति ?, ता कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे उत्तरापोट्ठवया णक्खत्ते जोएति, उवकुलं जोएमाणे पुव्वापोट्ठवता णक्खत्ते जोएति, कुलोवकुलं जोएमाणे सतभिसया णक्खत्ते जोएति, पोट्ठवतिण्णं पुण्णमासिणिं कुलं वा उवकुलं वा कुलोवकुलं वा जोएति, कुलेण वा० जुत्ता पुट्ठवती पुण्णिमा जुत्ताति वत्तव्वं सिया, ता आसोई णं पुण्णिमासिणिं किं कुलं उवकुलं कुलोवकुल जोएति ?, णो लभति कुलोवकुलं, कुलं जोएमाणे अस्सिणी णक्खत्ते जोएति, उवकुलं जोएमाणे रेवतीणक्खत्ते जोएति, आसोई णं पुण्णिमं च कुलं वा उवकुलं वा जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोदिणी पुण्णिमा जुत्तत्ति वत्तव्वं सिया, एवं तव्वाउ (प्र० जाव आसाढी पुन्नमासिणी जुत्तत्ति वत्तव्वं सिया) पोसं पुण्णिमं जेट्ठामूलं पुण्णिमं च कुलोवकुलंपि जोएति, अवसेसासु णत्थि कुलोवकुलं, ता सावट्ठिणं अमावासं कति णक्खत्ता जोएंति ?, दुन्नि नक्खत्ता जोएंति, तं०-अस्सेसा य महा य, एवं एतेणं अभिलावेणं तव्वं, पोट्ठवती दोन्नि णक्खत्ता जोएंति, तं०-पुव्वाफग्गुणी उत्तराफग्गुणी, अस्सोई हत्थो चित्ता य, कत्तिई साती विसाहा य, मगसिरं अणुराधा जेट्ठामूलो, पोसिं पुव्वासाढा उत्तरासाढा, माहिं अभीयी सवणो धणिट्ठा, फग्गुणी सतभिसया पुव्वापोट्ठवता उत्तरापोट्ठवता, चेत्तिं रेवती अस्सिणी य, विसाहिं भरणी कत्तिया य, जेट्ठामूलिं रोहिणी मगसिरंच, ता आसाढिंणं अमावासिंकतिणक्खत्ता जोएंति?,ता तिन्नि नक्खत्ता जोएंति, तं०-अद्दा पुणव्वसू पुस्सो, ता साविट्टिणं अमावासं किं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएइ ?, कुलं वा जोएइ उवकुलं वा जोएइ नो लब्भइ कुलोवकुलं, कुलं जोएमाणे महाणक्खत्ते जोएति, उवकुलं जोएमाणे असिलेसा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ताति वत्तव्वं सिया, एवं तव्वं णवरं मग्गसिराए माहीए फग्गुणीए आसाढीए य अमावासाए कुलोवकुलंपि जोएति, सेसासु णत्थि ।३९॥१०-६|| ता कहं ते सण्णिवाते आहि०?, ता जया णं साविट्ठी पुण्णिमा भवति तताणं माही अमावासा भवति जया णं माही पुण्णिमा भवति तताणं साविट्ठी अमावासा भवति, जताणं पुट्ठवती पुण्णिमा भवति तताणं फग्गुणी अमावासा भवति जया णं फग्गुणी पुण्णिमा भवति तताणं पुट्ठवती अमावासा भवति, जया णं आसोई पुण्णिमा भवति तता णं चेती अमावासा भवति जया णं चित्ती पुण्णिमा भवति तया णं आसोई अमावासा भवति, जया णं कत्तियी पुण्णिमा भवति तता णं वेसाही अमावासा भवति जता णं वेसाही पुण्णिमा भवति तता णं कत्तिया अमावासा भवति, जया णं मग्गसिरी पुण्णिमा भवति तता णं जेट्ठामूली अमावासा भवति जता णं जेट्ठामूली पुण्णिमा भवति तताणं मग्गसिरी अमावासा भवति, जता णं पोसी पुण्णिमा भवति तताणं Soro5555555555555555555555555 श्री आगमगुणमजूषा - ११२४ 55555555555555555555555555553 MONOFFFFFFFFFFFFFFFFFFFFFFFFFFFF C%听听听听听听听听听听听听明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听C恩 听听听听听乐 乐乐乐乐乐明明乐乐乐乐

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51