Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
FOX9555555555555साकारूरकरारा पाड, पाड-पाट -१,२
15texo
555555SAMASTI
1乐乐听听听听听听听听听听听听听听听听听听听听听听听
सन, एसप असा तेसीयसतपहुप्पण्णो पंच दसुत्तरे जोयणसते आहि०, ता अभिंतरातो मंडलवताओ बाहिरं मंडलवतं बाहिराओ वा मंडलावताओ अम्भितरं मंडलवर्त एसणं अद्धा केवतियं आहि०?, तापंच दसुत्तरजोयणसते आहिताति वदेज्जा, अब्भितराते मंडलवताते बाहिरा मंडलवया बाहिराओ मंडलवतातो अभितरा मंडलवता एसणं अद्धा केवतियं आहि०?, ता पंच दसुत्तरे जोयणसते अडतालीसंच एगट्ठिभागे आहि०, ता अब्भंतरातो मंडलवतातो बाहिरमंडलवता बाहिरातो० अब्भंतरमंडलवता एसणं अद्धा केवतियं आहि०?, ता पंच णवुत्तरे जोयणसते तेरस य एगट्ठिभागे जोयणस्स आहि०, अब्भितराते मंडलवताए बाहिरा मंडलवया बाहिराते मंडलवताते अब्भंतरमंडलवया एस णं अद्धा केवतियं आहिताति वदेज्जा ?, ता पंच दसुत्तरे जोयणसए अआहियत्ति वदेज्जा ।२०★★★ ॥१.८॥ ता कहं ते तेरिच्छगती आहिताति वदेज्जा ?, तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता पुरच्छिमातो लोअंतातो पादो मरीची आगासंसि उठेति से णं इमं इमं लोयं तिरियं करेइत्ता पच्चत्थिमंसि लोगन्तंसि सायंमि सूरिए आगासंसि विद्धस्संति एगे एवमा०, एगे पुण०- ता पुरच्छिमातो लोअंतातो पातो सूरिए आगासंसि उठेइ से णं लोयं तिरियं करेति त्ता पच्चत्थिमंसि लोयंसि सूरिए आगासंसि विद्धंसति, एगे एव०, एगे पुण०- ता पुरत्थिमाओ लोयंतातो पादो सूरिए आगासंसि उत्तिट्ठति से इमं लोयं तिरियं करेति ता पच्चत्थिमंसि लोयंसि सायं सूरिए आगासं अणुपविसति त्ता अहे पडियागच्छति त्ता पुणरवि अवरभूपुरस्थिमातो लोयंतातो पातो सूरिए आगासंसि उत्तिकृति एगे एवमा०, एगे पुण०- ता पुरत्थिमाओ लोगंताओ पाओ सूरिए पुढवीओ उत्तिकृति, सेणं
इमं लोयं तिरियं करेति त्ता पच्चत्थिमिल्लंसि लोयंतंसि सायं सूरिए पुढवीकार्यसि विद्धंसइ एगे एव०, एगे पुण- ता पुरत्थिमाओ लोगंताओ पाओ सूरिए पुढवीओ ॥ उत्तिट्ठइ से णं इमं लोयं तिरियं करेइ त्ता पच्चत्थिमंसि लोयंतंसि सायं सूरिए पुढवीकार्य अणुपविसइ त्ता अहे पडियागच्छइ त्ता पुणरवि अवरभूपुरत्थिमाओ
लोगंताओ पाओ सूरिए पुढवीओ उत्तिट्ठइ एगे एव०, एगे पुण०- ता पुरथिमिल्लाओ लोयंताओ पाओ सूरिए आउकायंसि उत्तिट्ठइ से णं इमं लोयं तिरियं करेइत्ता पच्चत्थिमंसि लोयंतंसि सायं सूरिए आउकायंसि विद्धंसति एगे एव०, एगे पुण०- ता पुरत्थिमातो लोगंतातो पाओ सूरिए आउओ उत्तिट्ठति, से णं इमं तिरिय लोयं तिरियं करेति त्ता पच्चत्थिमंसि लोयंसि सायं सूरिए आउकायंसि पविसइ त्ता अहे पडियागच्छति त्ता पुणरवि अवरभूपुरत्थिमातो लोयंतातो पादो सूरिए आउओ उत्तिट्ठति एगे एव०, एगे पुण०- ता पुरत्थिमातो लोयंताओ बहूइं जोयणाइं बहूइं जोयणसताई बहूइं जोयणसहस्साइं उड्ढं दूरं उप्पतित्ता एत्थ णं पातो सूरिए आगासंसि उत्तिट्ठति से णं इमं दाहिणहूं लोयं तिरियं करेति त्ता उत्तरद्धलोयं तमेव रातो से णं इमं उत्तरद्धलोयं तिरियं करेइ त्ता दाहिणद्धलोयं तमेव राओ, सेणं इमाइं दाहिणुत्तरड्डलोयाई तिरियं करेइ त्ता पुरत्थिमाओ लोयंतातो बहूई जोयणाइं तं चेव उडे दूरं उप्पतित्ता एत्थ णं पातो सूरिए आगासंसि उत्तिकृति एगे एव०, वयं पुण एवं वयामो- ता जंबुद्दीवस्सपाईणपडीणायतउदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणपुरच्छिमंसि उत्तरपच्चत्थिमंसिय चउभागमंडलंसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो अट्ठजोयणसताइं उड्डे उप्पतित्ता एत्थ णं पादोदुवे सूरिया आगासाओ उत्तिटुंति, तेणं इमाइंदाहिणुत्तराई जंबुद्दीवभागाई तिरियं करेंति त्ता पुरथिमपच्चत्थिमाइं जंबुद्दीवभागाइं तामेव रातो ते णं इमाइं पुरच्छिमपच्चत्थिमाइं जंबुद्दीवभागाइं तिरियं करेति त्ता दाहिणुत्तराई जंबुद्दीवभागाइं तामेव रातो, ते णं इमाई दाहिणुत्तराइं पुरच्छिमपच्चत्थिमाणि य जंबुद्दीवभागाइं तिरियं (१९६) करेति त्ता जंबुद्दीवस्स पाईणपडीणायत० एत्थ णं पादो दुवे सूरिया आगासाओ उत्तिटुंति।२१ ***॥२-१||★★★ता कहं ते मंडलाओ मंडलं संकममाणे २ सूरिए चारं चरति आहि०?, तत्थ खलु इमातो दुवे पडिवत्तीओ पं०, तत्थेगे एवमाहंसु- ता मंडलातो मंडलं संकममाणे २ सूरिए भेयघाएणं संकामइ एगे एव०, एगे पुण०- ता मंडलाओ मंडलं संकममाणे सूरिए
कण्णकलं णिव्वेढेति, तत्थ जे ते एवमाहंसु ता मंडलातो मंडलं संकममाणे भेयघाएणं संकमइ तेसिंणं अयं दोसे- ताजेणंतरेणं मंडलातो मंडलं संकममाणे २ सूरिए फू भेयघाएणं संकमति एवतियं च णं अद्धं पुरतो न गच्छति, पुरतो अगच्छमाणे मंडलकालं परिहवेति, तेसिंणं अयं दोसे, तत्थ जे ते एवमाहंसु-ता मंडलातो मंडलं : MONKOE #9254545553599999 श्री आगमगुणमंजूषा - U_155555555555555555555$$OF
明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听心
Ch历历历历历历万历历历
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51