Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 21
________________ MO5555 9559 听听听听听听听听听听听听男 XO05555555555555555555555555555% HOROFFFFFFFFFFFFF वानर %%%%%%%%%%%% उवासेजोयणसते छच्च दसमागे जोयणस्स परिक्खेवेणं आहितेतिवदेज्जा, ता से णं परिक्खेवविसेसे कतो आहिते० ?, ताजे णं मंदरस्स पव्वयस्स परिक्खेवे तं, परिक्खेवं दोहिं गुणेत्ता सेसं तहेव, तीसे णं सव्वबाहिरिया बाहा लवणसमुहंतेणं तेवढिं जोयणसहस्साई दोण्णि य पणयाले जोयणसते छच्च दसभागे जोयणस्स है परिक्खेवेणं आहिते०, ता से णं परिक्खेवविसेसे कत्तो आहिते०?, ताजे प्रां जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिंगुणित्ता दसहि छेत्ता दसहिं भागे हीरमाणे एस म णं परिक्खेवविसेसे आहिते०, ता से णं अंधकारे केवतियं आयामेणं आहिते० ?, ता अट्ठत्तरि जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहितेति वदेज्जा, तताणं उत्तमकट्ठपत्ते अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तताणं किंसंठिता तावखेत्तसंठिती आहिता०?, ता उद्धीमुहकलंबुयापुप्फसंठिता तावक्खेत्तसंठिती आहिता०, एवं जं अभिंतरमंडले अंधकारसंठितीए 5 पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए जंतहिं तावखेत्तसंठितीए तं बाहिरमंडले अंधकारसंठितीए भाणियव्वं जाव तताणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, ता जंबुद्दीवे सूरिया केवतिया खेत्तं उड्ढं तवंति केवतियं खेत्तं अहे तवंति केवतियं खेत्तं तिरियं तवंति ?, ता जंबुद्दीवे णं दीवे सूरिया एगं जोयणसतं उड्ढे तवंति अट्ठारस जोयणसताइं अधे तवंति सीतालीसं जोयणसहस्साई दुन्नि य तेवढे जोयणसते एक्कवीसं च सट्ठिभागे जोयणस्स तिरिय तवंति ।२५|| चउत्थं पाहुडं ४||★★★ता कंसि णं सूरियस्स लेस्सा पडिहताति वदेज्जा ?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता० एगे एव०, एगे पुण एव०-ता मेरूंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता० एगे एव०, एवं एतेणं अभिलावेणं भाणियव्वं, ता मणोरमंसिणं पव्वयंसि ता सुदंसणंसि णं पव्वयंसि ता सयंपभंसि णं पव्वतंसि ता गिरिरायंसि णं पव्वतंसि ता रतणुच्चयंसि णं पव्वतंसि ता सिलुच्चयंसिणं पव्वयंसि ता लोअमज्झंसि णं पव्वतंसि ता लोयणाभिसिणं पव्वतंसि ता अच्छंसि णं पव्वतंसि ता सूरियावत्तंसि णं पव्वतंसि ता सूरियावरणंसि णं पव्वतंसि ता उत्तमंसि णं पव्वयंसि ता दिसादिसि णं पव्वतंसि ता अवतंसंसि णं पव्वतंसि ता धरणिखीलंसि णं पव्वयंसि ता धरणिसिंगंसिणं पव्वयंसि ता पव्वतिंदसिणं पव्वतंसि ता पव्वयरायसि णं पव्वयंसि सूरियस्स लेसा पडिहता आहिताति वदेज्जा एगे एव०, वयं पुण एवं वदामो-ता मंदरेवि पवुच्चति जाव पव्वयरायावि वुच्चति, ताजे णं पुग्गला सूरियस्स लेसं फुसंति ते णं पुग्गला सूरियस्स लेसं पडिहणंति, अदिट्ठावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति चरिमलेसंतरगतावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति XX२६।। पंचमं पाहुडं ५॥★★★ता कहं ते ओयसंठिती आहिताति वदेज्जा ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता अणुसमयमेव सूरियस्स ओया अण्णा उप्पज्जे अण्णा अवेति एगे एवमाहंसु, एगे पुण०-ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जति अण्णा अवेति, एतेणं अभिलावेणं णेतव्वा, ता अणुराइंदियमेव ता अणुपक्खमेव ता अणुमासमेव ता अणुउउमेव ता अणुअयणमेव ता अणुसंवच्छरमेव ता अणुजुगमेव ता अणुवाससयमेव ता अणुवाससहस्समेव ता अणुवाससयसहस्समेव ता अणुपुव्वमेव ता अणुपुव्वसयमेव ता अणुपुव्वसहस्समेव मता अणुपुव्वसतसहस्समेव ता अणुपलितोवममेव ता अणुपलितोवमसतमेव ता अणुपलितोवमसहस्समेव ता अणुपलितोवमसयसहस्समेव ता अणुसागरोवममेव ता अणुसागरोवमसतमेव ता अणुसागरोवमसहस्समेव ता अणुसागरोवमसयसहस्समेव एगे एवमाहंसु ता अणुउस्सप्पिणीओसप्पिणिमेव सूरियस्स ओया अण्णा उप्पज्जति अण्णा अवेति एगे एवमाहंसु, वयं पुण एवं वदामो-ता तीसं २ मुहुत्ते सूरियस्स ओया अवद्विता भवति, तेणं परं सूरियस्स ओया अणवद्विता भवति, छम्मासे सूरिए ओयं णिवुड्ढेति छम्मासे सूरिए ओयं अभिवड्ढेति, णिक्खममाणे सूरिए देसं णिवुड्ढेति पविसमाणे सूरिए देसं अभिवुड्ढेइ, तत्थ को हेतूति वदेज्जा?,ता अयण्णं जंबुद्दीवे सव्वदीवसमुद्दाणं जाव परिक्खेवेणं, ता जया णं सूरिए सव्वन्भंतरं मंडलं उव० चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे ॥ भवति जहणिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरति, T$听听听听听乐乐听听听听听听听听听听听听听听听听听听听玩玩乐乐乐 Se05555555555555555555555555 श्री आगमगुणमंजूषा- १११0 NERY

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51