Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
View full book text ________________
(१६) सूरपन्नति पाहुडं - ३,४ [११]
ता बावत्तरं दीवसहस्सं बावत्तरं समुद्दसहस्सं चंदिमसूरिया ओभासंति० एगे एवमाहंसु, वयं पुण एवं वदामो- अयण्णं जंबुद्दीवे जाव परिक्खेवेणं पं०, से णं एगाए जगतीए सव्वतो समंता संपरिक्खित्ते, सा णं जगती तहेव जहा जंबुद्दीवपन्नत्तीए जाव एवामेव सपुव्वावरेणं जंबुद्दीवे २ चोइस सलिलासयसहस्सा छप्पन्नं च सलिलासहस्सा भवन्तीतिमक्खाता, जंबुद्दीवे णं दीवे पंचचक्कभागसंठिता आहिताति वदेज्जा, ता कहं ते जंबुद्दीवे पंचचक्क भागसंठिते आहि० ?, ता जता णं एते दुवे सुरिया सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरंति तदा णं जंबुद्दीवस्स तिण्णि पंचचउक्कभागे ओभासेति०, तं०- एगेवि एगं दिवडुं पंचचक्कभागं ओभासेति० एगेवि एगं दिवङ्कं पंचचक्कभागं ओभासेति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवइ, ता जता दुवे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तदा णं जंबुद्दीवस्स० दोण्णि चक्कभागे ओभासंति०, ता एगेवि एगं पंचचक्कवालभागं ओभासति० एगेवि एकं पंचचक्कवालभागं ओभासइ०, तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति ★★★ |२४|| ततियं पाहु ३ ॥ ★★★ ता कहं ते सेआते संठिई आहिता० ?, तत्थ खलु इमा दुविहा संठिती पं० तं० - चंदिमसूरियसंठिती य तावखेत्तसंठिती य, ता कहं ते चंदिमसूरियसंठि आहिता० ?, तत्थ खलु इमातो सोलस पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता समचउरंससंठिता चंदिमसूरियसंठिती एगे एव०, एगे पुण०, ता विसमचउरंससंठिता चंदिमसूरियसंठिती पं०, एवं समचउक्कोणसंठिता विसमचउक्कोणसंठिया समचक्कवालसंठिता विसमचक्कवालसंठिता चक्कद्रचक्कवालसंठिता पं० एगे एव०, एगे पुण०-ता छत्तागारसंठिता चंदिमसूरियसंठिती पं०, गेहसंठिता गेहावणसंठिता पासादसंठिता गोपुरसंठिया पेच्छाघरसंठिता वलभीसंठिता हम्मियतलसंठिता वालग्गपोतियासंठिता चंदिमसूरियसंठिती पं०, तत्थ जे ते एवमा० -ता समचउरंससंठिता चंदिमसूरियसंहिती पं० एतेणं णएणं णेतव्वं, णो चेव णं इतरेहिं, ता कह ते तावक्खेत्तसंठिती आहिता० ?, तत्थ खलु इमाओ सोलस पडिवत्तीओ पं०, तत्थ णं एगे एवमाहंसु-ता गेहसंठिता तावखित्तसंठिती पं०, एवं जाव वालग्गपोतियासंठिता तावखेत्तसंठिती, एगे पुण एवमा० ता जस्संठिते जंबुद्दीवे तस्संठिता तावक्खेत्तसंठिती एगे एव०, एगे पुण०-ता जस्संठिते भारहे वासे तस्सं०, एवं उज्जाणसंठिया निज्जाणसंठिता, एगतो णिसहसंठिता दुहतो णिसहसंठिता सेयणगससंठिता एगे एव०, एगे पुण० तो सेणगपट्ठसंठिता तावखेत्तसं० एगे एवमाहंसु, वयं पुण एवं वदामो-ता उद्धीमुहकलंबु आपुप्फसंठिता तावखेत्तसंठिती पं० अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिधुला अंतो अंकमुहसंठिता बाहि सत्थिमुहसंठिता उभतो पासेणं तीसे दुवे बाहाओ अवट्ठिताओ भवंति पणतालीसं २ जोयणसहस्साइं आयामेणं, दुवे य णं तीसे बाहाओ अणवट्ठिताओ भवंति, तं०सव्वन्तरिया चेव बाहा सव्वबाहिरिया चेव बाहा, तत्थ को हेतूत्ति वदेज्जा ?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उद्धीमुहकलंबुआपुप्फसंठिता तावखेत्तसंठिती आहिताति वदेज्जा अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिधुला अंतो अंकमुहसंठिता बाहिं सत्थिमुहसंठिआ, दुहतो पासेणं तीसे तथेव जाव सव्वबाहिरिया चेव बाहा, तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेणं णव जोयणसहस्साई चत्तारि य छलसीते जोयणसते णव य दसभागे जोयणस्स परिक्खेवेणं आहिता०, ता से णं परिक्खेवविसेसे कतो आहिता० ?, ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तीहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिता०, तीसे णं सव्वबाहिरिया बाहा लवणसमुद्दतेणं चरणउति जोयणसहस्साइं अट्ठ य अट्ठसट्टे जोयणसते चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिता०, ता से णं परिक्खेवविसेसे कतो आहिता० १, ता जेणं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवे तीहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिताति वदेज्जा, तीसे णं तावक्खेत्ते केवतियं आयामेणं आहिताति वदेज्जा ?, ता अट्ठत्तरीं जोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसते जोयणतिभागे य आयामेणं आहितेति वदेज्जा, तया णं किंसंठिया अंधगारसंठिई आहितेति वदेज्जा ?, उदीमुहकलंबु आपुप्फसंठिता तहेव जाव बाहिरिया चेव बाहा, तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वतंतेणं छज्जोयणसहस्साइं तिण्णि य
फ्र
फ्रफ़ फ्राफ्र श्री आगमगुणमंजूषा १११६
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51