Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 14
________________ (१६) सूरपन्नति (१) पाहुडं ५, ६ [] सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरंति तता णं णवणउति जोयणसहस्साई छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कट्टु चारं चरंति तता णं उत्तमकट्टपत्ते जाब दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एस आइच्चसंवच्छरस्स पज्जवसाणे । १५★★★ ॥१४॥ ★★★ ता केवतियं ते दीवे समुद्दे वा ओगाहित्ता सूरिए चारं चरति आहिता० ?, तत्थ खलु इमाओ पंच पडिवत्तीओ पं०, एगे एवंमाहंसु ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं दीवं वा समुद्दं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण०-ता एवं जोयणसहस्सं एगं चउत्तीसं जोयणसयं दीवं वा समुद्दं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण० -ता एवं जोयणसहस्सं एगं च पणतीसं जोयणसतं दीव वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण० - ता अवड्ढं दीवं वा समुद्दं वा ओगाहित्ता सूरिए चारं चरति एगे एवं०, एगे पुण० -ता नो किंचि एवं जोयणसहस्सं एगं तेत्तीसं जोयणसतं दीवं वा समुद्दं वा ओगाहित्ता सूरिए चारं चरति०, तत्थ जे ते एवमाहंसु ता एवं जोयणसहस्सं एगं तेतीसं जोयणसतं दीवं वा समुद्दं वा उग्गाहित्ता सूरिए चारं चरति ते एवमाहंसु-जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं जंबुद्दीवं एगं जोयणसहस्सं एगं च तेत्तीसं जोणतं गाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं लवणसमुद्दं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एवं चोत्तीसेऽवि, पणतीसेऽवि एवं चेव भाणियव्वं, तत्थ जे ते एवमाहंसु ता अवड्ढं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति ते एवमा० जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं अवड्ढं जंबुद्दीवं ओगाहित्ता चारं चरति तता उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरएवि, णवरं अवड्ढं लवणसमुद्द, तता णं राइंदियं तहेव, तत्थ जे ते एव०-ता णो किञ्चि दीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरति ते एवमाहंसु-ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं णो किंचि दीवं वा समुद्दं वा ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तहेव, एवं सव्वबाहिरए मंडले, णवरं णो किंचि लवणसमुदं ओगाहित्ता चारं चरति, रातिदियं तहेव, एगे एव० ।१६। वयं पुण एवं वदामो-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं जंबुद्दीवं असीतं जोयणसतं ओगाहित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसाए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरेव वरं लवणसमुदं तिण्णि तीसे जोयणसते ओगाहित्ता चारं चरति, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, गाथाओ भाणितव्वाओ । १७★★★ ॥१.५॥ ★★★ ता केवतियं ते एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति आहितेति वदेज्जा ?, तत्थ खलु इमाओ सत्त पडिवत्तीओ पं०, तत्थेगे एवमाहंसु- ता दो जोयणाइं अद्धदुचत्तालीसं तेसीतसयभागे जोयणस्स एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति एगे एव०, एगे पुण० ता अड्डातिज्जाई जोयणाई एगमेगेणं राईदिएणं विकंपइत्ता सूरिए चारं चरति एगे एव०, एगे पुण० ता तिभागूणाई तिन्नि जोयणाई एगमेगेणं . राइदिएणं विकंपइत्ता २ सूरिए चारं चरति एगे एव०, एगे पुण०- ता तिण्णि जोयणाई अद्धसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं राईदिएणं विकंपइत्ता सूरिए चारं चरंति एगे एव०, एगे पुण०- ता अछुट्टाई जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरंति एगे एव०, एगे पुण०- ता चउब्भागूणाई चत्तारि जोयणाइं एगमेगेणं राईदिएणं विकंपइत्ता सूरिए चारं चरति एगे एव०, एगे पुण० ता चत्तारि जोयणाइं अदबावण्णं च तेसीतिसतभागे जोयणस्स एगमेगेणं राईदिएणं विकंपइत्ता सूरिए चारं चरिति एगे०, वयं पुण एवं वदामो- ता दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं इंदि विकंपइत्ता सूरिए चारं चरंति, तत्थ णं को हेतू इति वदेज्जा ?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं पं०, ता जता णं सूरिए णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता HOW श्री आगमगुणमंजूषा १११०

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51