Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 5
________________ तस्स णं असोगवरपायवस्स उवरिं बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुयला चामरजुयला उप्पल-हत्थगा पउमहत्थाग कुमुयहत्थगा नलिण-हत्थगा सुभगहत्थगा सोगंधियहत्थगा पुंडरीयहत्थगा सूत्तं-५ महापुंडरीयहत्थगा सयपत्तहत्थगा सहस्सपत्तहत्थगा सव्वरयणामया अच्छा जाव पडिरूवा | तस्स णं असोगवरपायवस्स हेट्ठा ईसिं खंध-समल्लीणे एत्थ णं महं एक्के पढविसिला-पट्टए पन्नत्ते-विक्खं-भायाम-उस्सेह-सुपप्माणे किण्हे अंजणग-वाम-कुवलय-हलधरको-सेज्जागास-केस-कज्जलंगी खंजण-सिंगभेद-रिट्ठय-जंबूफल-असणग-सणबंधमणीलप्पलपत्तनिकर-अयसिक-मुमप्पगासे मरगय-मसारकलित्त-नयणकीयरासिवण्णे निद्धधणे अट्ठसिरे आयंसय-तलोवमे सुरम्मे ईहामिय -उसभ-तुरग-नर-मगरविहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलयभत्ति-चित्ते आइणग-रूय-बूर-नवणीयतूलफासे सीहासणसंठिए पासादीए दरिसणिज्जे अभिरूवे पडिरूवे । [६] तत्थ णं चंपाए नयरीए कूणिए नामं राया परिवसइ-महयाहिमवंत-महंत-मलय-मंदरमहिंदसारे अच्चविसुद्ध-दीहराय-कुल-वंस-सुप्पसूए निरंतरं रायलक्खण-विराइयंगमंगे बहुजण-बमाण-पूइए सव्वगुण-समिद्धे खत्तिए मुइए मुद्धहिसित्ते माउपिउ-सुजाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिंदे जणवयपिया जणवयपाले जवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्धे पुरिसासीविसे पुरिसपुंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिण्म-विउल-भवम-सयणासण-जाणवाहणाइण्णे बहुधणबहुजायरूवरयए आओग-पओग-संपउत्ते विच्छड्डिय-पउर-भत्तपाणे बहुदासी-दास-गोमहिस-गवेलगप्पभूए पडिपुन्न-जंत-कोसकोढगाराउधागारे बलवं दुब्बलपच्चामित्ते ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्धियसत्तुं निज्जियसत्तु पराइयसत्तुं ववगयदुभिक्खं मारि-भय-विप्पमुक्कं खेमं सिवं सुभिक्खं पसंत-डिंब-डमरं रज्जं पसासेमाणे विहरइ । [७] तस्स णं कोणियस्स रण्णो धारिणी नामं देवी होत्था-सुकुमाल-पाणिपाया अहीणपडिपुन्न-पंचिंदियसरीरा लक्खण-वंजण-गुणोववेया माणुम्माणप्पमाण-पडिपुन्न-सुजाय-सववंगसुं-दरंगी ससिसोमाकार-कंत-पिय-दंसणा सुरूवा करयल-परिमिय-पसत्थ-तिवली-वलिय-मज्झा कुंडलुल्लिहिय-गंडलेहा कोमुइ-रयणियर-विमल-पडिपन्न-सोम-वयणा सिंगारागार-चारुवेसा संगय-गय-हसिय-भणिय-विहिय-चिट्ठिय विलास-सललिय-संलाव-निउण-जुत्तोवयार-सुला सुंदरथण-जघण-वयण-कर-चरणनयणलावण्ण-विलासकलिया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा कोणिएण रण्णा भिंभसारपुत्तेणं सद्धिं अनुरत्ता अविरत्ता इट्टे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोए पच्चणुभवमाणी विहरइ । [८] तस्स कोणियस्स रण्णो एक्के पुरिसे विउल-कय-वित्तिए भगवओ पवित्तिवाउए भगवओ तद्देवसियं पवित्तिं निवेदेड तस्स णं परिसस्स बहवे अन्ने परिसा दिण्ण-भति-भत्त-वेयणा भगवओ पवित्तिवाउया भगवओ तद्देवसियं पवितिं निवेदेति । __ [९] तेणं कालेणं तेणं समएणं कोणिए राया भिंभसारपुत्ते बाहिरियाए उवट्ठाणसालाए अनेगगणनायग-दंडनायग-राईसर-तलवर-माडंबिय-कोडुबिय-मंति-महामंति-गणग-दोवारिय अमच्च-चेडपीढमद्द-नगर निगम-सेट्ठि-सेणावइ-सत्थवाह-दूय-संधिवाल-सद्धिं संपरिवुडे विहरइ । [१०] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिसोत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अभयदए चक्खुदए मग्गदए सरणदए जीवदए [दीपरत्नसागर संशोधितः] [१२-उववाइयं] [4]

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38